________________
चंदन ]
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
[चंदसूरोवरागा
चंदन-चंदन-मणिविशेषः । जीवा० २३ । काष्ठविशेषः । धर्मकथाश्रुतस्कंधेऽष्टमवर्गे प्रथमाध्ययने देवी । ज्ञाता जीवा० १३६ । गन्धद्रव्यविशेषः । जीवा० १६१ । । २५३ । चंदनकं-अक्षम् । ओघ० १३५ ।
चंदप्पह-चन्द्र प्रभ:-मणिभेदः । उत्त० ६६८ | पृथिवीचंदनघड-चन्दनघट: चन्दनकलशः । प्रज्ञा० ८६ । भेदः । आचा० २६ । चन्द्रस्येव प्रभा-ज्योत्सना सौम्या. चंदनमाला
। प्रश्न० १२७ । ऽस्येति, अष्टमजिनः, यस्मिन् गर्भगते देव्याश्चन्द्र पाने दोहदः चंदपडिमा-चन्द्राकारा प्रतिमा चन्द्रप्रतिमा । व्य० द्वि० ।। चन्द्रसदृशवर्णश्च तेन चन्द्रप्रभः । आव० ५०३ । ३५६ अ ।
चंदमग्गा-चन्द्रमार्गा:-चन्द्रमण्डलानि । सूर्य ० ६ । चन्द्रचंदपरिवेस-चन्द्रपरिवेष:-चन्द्रसमन्ताज्जामानः कुण्डला- स्य मार्गा:- चन्द्रस्य मण्डलगत्या परिभ्रमणरूपा मण्डलकारस्तेजः परिधिः । भग० १६५ ।
रूपा वा मार्गा आख्याता इति चन्द्रमार्गाः । सूर्य० १३७ । चंदपरिवेसो-चन्द्रस्य परितो वलयाकारपरिणतिरूपः ।। चंटमसं-चान्द्रमसं-सौम्यापरनाम, मृगशिरोदेवता । जं. जीवा० २८३ ।
प्र० ४६६ । चंदपव्वत-वक्षस्कारपर्वतविशेषः । ठाणा० ३२६,८०। चंदलेसं-देवविमानविशेषः । सम० ८ । चंदपुत्तो-चन्द्रपुत्रः । आव० ३६७ ।
चंदले हिक-आभरणविशेषः । नि० चू० प्र० २५५ अ । चंदप्पभ-देवविमानविशेषः । सम० ८ । मथुरायां गाथा- चंदडिसयं-चन्द्रावतंसक-चन्द्रविमानम् । जं०प्र० ५३३ । पती । ज्ञाता० २५३ । चन्द्रप्रभा-सुराविशेषः । आव० | चंदवडिसो-नियमस्थिरो नृपः । मर० । ६६५ । शीतलनाथजिनस्य शिबिकानाम। सम० १५१। चंदवणं-देवविमानविशेषः । सम० ८ । चन्द्रकान्तः । जं० प्र० ५१ । जीवा० २३४ । चन्द्र- चंदसंवच्छर-चन्द्रसंवत्सरः 'ससिसमगे' त्यादिलक्षणगाथा । प्रभः । प्रज्ञा० २७ । चन्द्रप्रभः-एकोरुकद्वीपे द्रुमविशेषः । सूर्य० १६८, १७१ । जीवा० १४६ । चन्द्रकान्तः । मथुरानगर्यां भिण्डवडेंस- चंदसाला-चन्द्रशाला । आव० १२३ । कोद्याने गाथापतो । ज्ञाता० २५३ । धर्मकथाश्रुतस्कंधे चंदसालिआ-चन्द्रशालिका-शिरोगृहम् । जं० प्र० १०७ । ऽमवर्गे देवीचन्द्रप्रभाया विमानम् । ज्ञाता० २५३ । चंदसालिय-चन्द्रशालिका-प्रासादोपरितनशाला । प्रश्न०८। धर्मकथाश्रुतस्कंधेऽष्टमवर्गे देवीचन्द्रप्रभाया सिंहासनम् । चंदसालिया चन्द्रशालिका । शिरोगृहम् । जीवा० २६६ । ज्ञाता० २५३ ।
चंदसिंग-देवविमानविशेषः । सम० ८ । चंदप्पभा-चन्द्रस्येव प्रभा-आकारो यस्याः सा चन्द्रप्रभा चंदसिट्र-देवविमानविशेषः । सम० ८ । सुराविशेषः । जीवा० ३५१ । जं० प्र० १०० । चन्द्रस्य ! चंदसिरी-मथुरानगर्यां चन्द्रप्रभगाथापतेर्भार्या । ज्ञाता० ज्योतिषेन्द्रस्य प्रथमाऽग्रमहिषी। जीवा० ३८४ । चन्द्र- २५३ । स्येव प्रभा-आकारो यस्याः सा चन्द्रप्रभा मद्यविधिवि- चंदसरदसणं-चन्द्रसूरदर्शनं । अन्वर्थानुसारी तृतीयदिवशेषः । जीवा० २६५ । चन्द्रस्य प्रथमाऽयमहिषी । सोत्सवः । विपा० ५१ । ठाणा० २०४ । जं० प्र० ५३२ । शिबिकाविशेषः । चंदसूरदंसणिय-चन्द्रसूर्यदर्शनं-उत्सवविशेषः । ज्ञाता० आव० १८४ । भग० ५०५ । चन्द्रप्रभा-चन्द्रस्येव प्रभा- ४१ । चन्द्रसूर्यदर्शनिकाभिधानं सुतजन्मोत्सवविशेषः । आकारो यस्याः सा । प्रज्ञा० ३६४ । वर्धमानजिनस्य शिबिकानाम । सम० १५१। चन्द्रस्येव प्रभा-आकारो- चंद्रसरपरिवेसा-चन्द्रादित्ययोः परितो वलयाकारपुद्गलयस्याः सा चन्द्रप्रभा । जं० प्र० १०० । धर्मकथायाः परिणतिरूपाः सुप्रतीता । अनु० १२१ । अष्टमाध्ययने प्रथममध्ययनम् । ज्ञाता० २५२, २५३ । चंदसूरोवरागा-चन्द्रसूर्योपरागाः-राहुग्रहणानि । अनु । मथुरानगर्यां चंद्रप्रभगाथापतेर्दारिका । ज्ञाता० २५३ । ' १२१ ।
( ३८८ )
वर्धमानजिनस्य
औप० १०२ ।
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org