________________
चंदऊडू ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० २
[चंदद्धं
चन्द्रो-वक्षस्कारपर्वतः । जं० प्र०३५७ । चन्द्र:-चन्द्रा- चंदज्झयं-देवविमानविशेषः । सम० ८ । कारमर्द्धदलम् । प्रज्ञा० ४११ । देवविशेषः । जीवा० चंदण-चंदणं मलयजम् । प्रश्न १६२ । चन्दनं-उपकार२६२। द्वीपविशेषः । जीवा० ३१७ । देवविमानविशेषः । कम् । प्रश्न० १५७ । भग० ८०३ । चन्दन:-मणिभेदः । सम०८।
उत्त० ६८६ । चन्दनः । प्रज्ञा० २७ । चन्दनं-वृक्षविचंदऊडू-चन्द्रतुः । सूर्य० २०९ ।
शेष: । प्रज्ञा० ३२ । गन्धद्रव्यविशेषः । नि० चू० प्र० चंदकंतं-देवविमानविशेषः । सम०८ ।
२७६ आ । चंदकंता-द्वितीयकूलकरस्य भार्या । सम० १५० । आव० । चंदणकंथा-चन्दनकन्था-गोशीर्षचन्दनमयी भेरी । आव. ११२ । ठाणा० ३६८ । चंदकुडं-देवविमानविशेषः । सम० ८ ।
चंदणकयचच्चागा-चंदनकृतचर्चाक:-चन्दनकृतोपरागः । चंदग-चन्द्रक: चक्राष्टकोपरिवत्तिपत्तलिकायामाक्षिगोलकः ।। जीवा० २०५ । बृ० द्वि० १०० अ ।
चंदणकलसा-चन्दनकलशा:-मांगल्यघटा: । जं० प्र० ४६, चंदगइण-चन्द्रगतिना । पउ० २८-४५, ५१ ।
४२० । औप० ५। जीवा० २०५ । चन्दनकलशा:चंदगविज्भ-राधावेधोपमम् । आउ ।
माङ्गल्यकलशा: । प्रज्ञा० ८६ । जीवा० १६० । चंदगविज्झयं-चन्द्राध्यक-प्रकीर्णकविशेषः । आव०७४०।। चंदणग-चन्दनक:- अक्षः । प्रश्न० २४ । चंदगवेझं-चक्राष्टसुपरिपुतलिकाक्षिचंडिकावेधवत् । नि० | चंदणघडो-चन्दनघट:-चन्दनकलशः । जीवा० २२७ । चू० द्वि० १७ आ ।
चंदणज्जा-महावीरस्वामिनः प्रथमशिष्या। सम० १५२। चंदगवेज्झो -चन्द्रकवेधः । ओघ० २२७ ।
चंदण थिग्गलिया-चन्दनथिग्गलिका । आव० ६८ । चदगुत्त-चन्द्रगुप्तः । दश० ६१ । नंदी० १६७ । विमर्श चंदणपायवे-चन्दनपादप:-मृगग्रामनगरे उद्यानविशेषः । दृष्टान्ते राजा । आव० ४०५ । प्रशंसाविषये पाटली- विपा० ३५ । पुत्रराजा । आव० ८१८ । चूर्णद्वारविवरणे कुसुमपरे चंदणपुड-गन्धद्रव्यविशेषः । ज्ञाता० २३२ । राजा । पिण्ड ० १४२ । नि० चू० तृ० ६ अ । बिन्दु-चंदणा-चन्दनकाः-अक्षाः । उत्त० ६६५ । चन्दना-शीलसारपिता । बृ० प्र० ४७ अ । नि० चू० प्र० २४३ चन्दनाया द्वितीयं नाम । आव० २२४ । चन्दनका:अ । पाडलिपुत्ते राया । नि० चू० द्वि० १०२ अ । अक्षाः, द्वीन्द्रियजीवविशेषः । प्रज्ञा० ४१ । वृ० प्र० ४७ अ । अशोकस्य पितामहः । बृ० द्वि० चंदणि-व! गृहम् । आव० ६८१ । १५४ अ ।
चंदणिउदय-आचमनोदकप्रवाहभूमिः । आचा० ३४१ । चंदगुत्तपपुत्तो-चन्द्रगुप्तप्रपौत्र: । विशे० ४०६ । चंदणिका-चन्दनिका-व!गृहम् । उत्त० १०६ । चंदगोमी-चन्द्रगोपी-व्याकरणकर्ता कोऽपि । सूर्य० २६२। चंदणिया-व!गृहम् । आव० ३५८, ६६६ । चंदघोसे-चन्द्रघोष:-चन्द्रध्वजः संवेगोदाहरण आरक्षरा-चंदणो-चन्दनक:-अक्षः, द्वीन्द्रियजीवविशेषः। जीवा०३१। भिधप्रत्यन्तनगरे मित्रप्रभमनूष्यः । आव० ७०६ । चंददहे-द्रहविशेषः । ठाणा० ३२६ । चंदच्छाए
। ज्ञाता० १२४, १३२। चंददिण-चन्द्रदिन-प्रतिपदादिका तिथिः । सम० ५० । चंदच्छाये-चन्द्रच्छायः- अङ्गजनपदराजश्चम्पानिवासी । चंददीवो-चन्द्रद्वीपः-जम्बूद्वीपसत्कचन्द्रस्य द्वीपः । जीवा ठाणा० ४०१ ।
३१७ । चंदजसा-चन्द्रयशाः कुलकरपत्नी । आव० ११२ । संवेगो- चंदद्दह-चन्द्रहृदः, चन्द्रहृदाकाराणि चन्द्रहृदवर्णानि चन्द्रदाहरणे चन्द्रध्वजभगिनी। आव०७०६ । विमलवाहन- । श्चात्र देव: स्वामीति चन्द्रहृदः । जं० प्र० ३३० । कुलकरस्य भार्या । सम० १५० । ठाणा० ३६८ । चंदद्धं-चन्द्रार्द्ध-अष्टमीचन्द्रः । जीवा० २०७ ।
( ३८७ )
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org