________________
चंचले ]
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
[चंद
झात्कारेणेत्यर्थः । जं० प्र० २०२ ।
चंडरुद्राचार्यः-खरपरुषवचने दृष्टान्तः । व्य०प्र० ११८ अ। चंचले-चञ्चल:-अनवस्थितचेत्तः । प्रज्ञा० ६६ । विमुक्त- चंडवडंसओ-चन्द्रावतंसक:- साकेतनगरे राजा, यो माघस्थैर्यम् । ज्ञाता० १३८ ।
मासे प्रतिमयास्थितः सन् कालगतः । आव० ३६६ । चंचा-सप्तमदशा । नि० चू० द्वि० २८ आ ।
चंडडिसओ-चन्द्रावतंसक:-कोशलदेशे साकेतनगरे नृपतिः। चंचु-चञ्चु:-शुकचञ्चुः । जं० प्र० २६५ ।
उत्त० ३७५ । चंचुच्चियं-चञ्चुरितं-कुटिलगमनं, अथवा चञ्चु:-शुक- | चंडविसं-दष्पकनरकायस्य झगिति व्यापकविषम् । भग चञ्चुस्तद्वद्वक्रतयेत्यर्थः, उच्चितं-उच्चिताकरण-पादस्यो- ६७२ । त्पादनं चंचुच्चितम् । जं० प्र०२६५ । चञ्चुरितं-कुटि- चंडा-वेगवती-झटित्येव मूलॊत्पादिका। ठाणा० ४६१ । लगमनम् । शुकचञ्चुस्तद्वद्वक्रतयेत्यर्थः, उच्चितं-उच्च- चण्डा-चमरासुरेन्द्रस्य मध्यमिका पर्षत् । जीवा० १६४ । ताकरणं पादस्य उच्चितं वा-उत्पाटनं पादस्यैवं चञ्चूच्चि- चमरस्य द्वितीया पर्षत्, तथाविधमहत्त्वाभावेनेषत्कोपातम् । औप० ७० । जं० प्र० ५३० । चञ्चुरितं- दिभावाच्चण्डा । भग० २०२ । चण्डौ क्रोधनत्वात् । कुटिलगमनम् । चञ्चु:-शुकचञ्चुस्तद्वद्वक्रतया उच्चितं- ज्ञाता० ६६ । ठाणा० १२७ । चण्डा-शकदेवेन्द्रस्य उच्चताकरणं पादस्योत्पाटनं वा (शुक)पादस्येवेतिचञ्चू- मध्यमिका पर्षत् । जीवा० ३६० । च्चितम् । भग० ४८० ।।
चंडाए-चण्डया-रौद्रयाऽत्युत्कर्षयोगेन । ज्ञाता० ३६ । चंचुमालइय-पुलकिता । भग० ५४१ । पुलकितः । चंडाल-चाण्डाल:-ब्राह्मस्त्रीशूद्राभ्यां जातः । आचा० ८। औप० २४ ।
चंडालरूवे-चण्डालस्येव रूपं-स्वभावः यस्य सः । ज्ञाता० चंड-रौद्रः । भग० ४८४ । चण्ड:-कोपन: परुषभाषी वा।। ८० । उत्त० ४६ । चप्ड:-चारभटवृत्त्याश्रयणतः । उत्त० चंडालियं-चण्डेनाऽऽलमस्य चण्डेन वा कलितश्चण्डालः, ४३४। क्रोधः। भक्त० । चण्डं-झगिति व्यापकत्वात् । स चातिकरत्वाच्चण्डालजातिस्तस्मिन् भवं चाण्डालिकम् । ज्ञाता० १६२ । चण्डा-रौद्रा । भग० १६७, २३१, उत्त० ४७ । चण्ड:-क्रोधस्तद्वशादलीक-अनृतभाषणं चण्डा५२७ । चण्डत्वं संरम्भारब्धत्वात् । ज्ञाता० ६६ । चण्ड: लिकम् । उत्त० ४७ । उत्कटरोषत्वात् । ज्ञाता० २३८ ।
चंडावेणया
। भग० ८०२ । चंडकोसिओ-चण्डकौशिकः । आव० १९६ । प्रद्वेषे सर्प- चंडिक्कं-चाण्डिक्यं-रौद्ररूपत्वम् । प्रश्न० १२० । चाण्डिविशेषः । आव० ४०५ । चंडकौशिक:-येन कर्मणां क्षये क्यम् । सम० ७१ । कृतेऽवाप्तं सामायिकम् । आव० ३४७ । दृष्टिविषसर्प-! चंडिक्किए-चाण्डिकित:-सञ्जातचाण्डिक्यः प्रकटितरौद्रविशेष: । आचा० २५५ । नंदी० १६७ ।
रूपः । भग० ३२२ । ज्ञाता०६८ । चाण्डिक्यः-रौद्रचडगं-समूहः । आव० ६७१ ।
रूपः । जं० प्र० २०२ । चाण्डिक्यितः-दारूणीभूतः । चंडतिव्व-चण्डतीव्रः अत्यर्थतीवः । ज्ञाता० १६२ ।। विपा० ५३ । चंडपिंगल-मोहान्निदानकृत् । भक्त । चण्डपिङ्गलः- अर्थो- चंडिक्किय-प्रकटितरौद्ररूप: । भग० १६७ । दाहरणे चोरः । आव० ४५२ । .
चंडी-साधारणबादरवनस्पतिकायविशेषः । प्रज्ञा० ३४ । चंडप्रद्योतः-उज्जयिन्यधिपतिः । नंदी० १६६ । प्रश्न०६०। चंडीदेवगा-चण्डीदेवका:-चक्रधरप्रायाः । सूत्र० १५४ । चंडमेहो-चण्डमेघ:-अश्वग्रीवराज्ञो दूतः । आव० १७४। चंद-तृतीयवर्गस्य प्रथममध्ययनम् । नि
(ण्डरुद्रः-कायदण्डोदाहरणे उज्जयिन्यामाचार्यः । निरय० ३६ । धर्मकथाश्रतस्कंधेऽष्टमवर्गे देवः । ज्ञाता. आव० ५७७ । चण्डरुद्र:-परुषवचने उदाहरणम् । बृ० २५३ । ठाणा० ३४४ । चन्द्रः । प्रज्ञा० ३६१ । चान्द्रःतृ० २१८ अ । साधुविशेषः । ओघ० ३८ । प्रथमो द्वितीयश्चतुर्थश्व युगसंवत्सरः । सूर्य० १५४ ।
(३८६)
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org