Book Title: Alpaparichit Siddhantik Shabdakosha Part 2
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
चउजायग]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० २
[ चउरग
२०६ ।
चउफास-चतुःस्पर्श-सूक्ष्मपरिणामम् । भग० ६६ । चउजायग-चतुर्जातकं- त्वगेलाकेसराख्यगन्धद्रव्यमरिचा-चउन्भाइय-घटकस्य-रसमानविशेषस्य चतुर्थभागमात्रो. त्मकम् । जीवा० ३५५ ।।
मानविशेषः । भग० ३१३ । चउत्थं-चत्वारि भक्तानि यत्र त्यज्यन्ते तच्चतुर्थं, इयं चउब्भागपलिओवमं-चतुर्भागमात्रं पल्योपमं चतुर्भागप. चोपवासस्य संज्ञा । ज्ञाता० ७३ । चतुर्थं भक्तं यावद् ल्योपमम् । जं० प्र० ५३६ । भक्तं त्यज्यते यत्र तच्चतुर्थं, उपवासस्य संज्ञा । भग० चउभागमंडलं-चतुर्भागमण्डलम् । सूर्य० २१, २७ । १२५ । मेहुणं । नि० चू० द्वि० १६६ आ । चउभाइया-चतुष्षष्ठिपलमाना चतुर्भागिका । अनु०१५२ । चउत्थगं-चतुर्थ-एकमुपवासम् । ओघ० १३६ । चउभागपल्लोवम-चतुर्भागः पल्योपमस्य चतुर्भागपल्यो. चउत्थभत्त-चतुर्थभक्त-केवलं एक पूर्वदिने द्वे उपवास- पमम् । जीवा० ३८५ ।। दिने चतुर्थं पारणकदिने भक्त-भोजनं परिहरति यत्र चउमासिआ-चतुर्थी भिक्षुप्रतिमा । सम० २१ । तपसि तत् चतुर्थभक्तम् । ठाणा० १४७ । चतुर्थभक्तं | चउमुहं-चतुर्मुखम् । आव० १३६ । एकदिनान्तरितः । जं० प्र० १३२ ।
चउम्मुह-चतुर्मुखं-देवकुलादि । ठाणा० २६४ । भग० चउत्थभत्तस्स-चतुर्थ भक्ते एकस्मिन् दिवसेऽतिक्रान्ते इत्यर्थः। २३८ । चतुर्मुखदेवकुलिकादि । अनु० १५६ । तथाप्रज्ञा० ५०५ ।
विधदेवकुलकादि । औप० ५७ । प्रश्न० ५८ । चतुचउदसभत्तं-चतुर्दशभक्त-षडात्रोपवासः । आव० १६८ । रिं देवकुलादि । भग० २३८, औप० ४। यस्माच्चतचउदसरूवी-चतुर्दशोपकरणधारी । बृ० द्वि० २३७ आ। सृष्वपि दिक्षु पन्थानो निस्सरन्ति । जीवा० २५८ । चउदिसि-चतुर्दिक-चतस्त्रो दिशः समाहृताः । जीवा०, चतुर्मुखम् । भग० २०० । २२२ ।
चउरंग-अश्वा गौः सगड पाइक्का । मि० चू० प्र० ८६ चउपुरिसपविभत्तगती-चतुःपूरुषप्रविभक्तगती:-चतुर्दा पु- आ । रुषाणां प्रविभक्तगतिः, विहायोगतेश्चतुर्दशो भेदः । प्रज्ञा० चउरंगिज्ज-चतुरङ्गीयं-उत्तराध्ययनेषु तृतीयमध्ययनम् । ३२७ ।
उत्त० ६ । चउपएडोआरे-चतुर्यु-पूर्वापरविदेहदेवकुरूत्तरकुरुरुपेषु क्षेत्र- चउरतं-चतुरन्तं-चतुर्विभागम् । प्रश्न० ६३ । चतुरन्तंविशेषेषु प्रत्यवतार:-समवतारः, चतुर्विधस्य पर्यायो वा। दानादिभेदेन चतुर्विभाग, चतसृणां वा नरनारकादिगजं० प्र० ३१२ ।
तीनामन्तकारित्वाच्चतुरन्तम् । भग० ७ । चउप्पडोयारे-चतुर्यु भेदलक्षणालम्बनानुप्रेक्षालक्षणेषु पदा- चउरंतगमाइया-चतुरन्तगमादिका,शारिपट्टादिका। आव० र्थेषु प्रत्यवतार:-समवतारो विचारणीयत्वेन यस्य तच्च- ५८१ । तुष्प्रत्यवतारः । भग० ६२६ ।
चउरंतचक्कवट्टी-चतुरन्तचक्रवर्ती-त्रिसमुद्रहिमवत्परिच्छिचउप्पय-चतुष्पदं-नवमं करणम् । जं० प्र० ४६३ ।। नेषु चतुव॑न्तेषु चक्रेण वत्तितुं शीलं यस्यासौ। जीवा० चत्वारि पदानि येषां ते चतुष्पदाः-अश्वादयः । प्रज्ञा० । २७८ । ४४ । जीवा० ३८ ।
चउरंस-चतुरस्रं-चतुष्कोणम् । जीवा० २७६ । चतुरस्रः । चउप्पाइय-चतुष्पादिक:-भुजपरिसर्पः तिर्यग्योनिकः ।। भग० ८५८ । चतुरस्रः-संस्थानविशेषः । प्रज्ञा० २४२ । जीवा० ४० ।
चउरंससंठाणपरिणया-चतुरस्रसंस्थानपरिणताः । प्रज्ञा० चउप्फलं-कप्पं । नि० चू० प्र० १६१ आ ।
११ । चउष्फला-पुट । नि० चू० प्र० १८० आ ।
चउर-चतुरः-दक्षः । ठाणा० ३६७ । अनु० १३३ । चउष्फाला
। ज्ञाता० ५३ । । चउरग-चकोरक:-पक्षिविशेषः । प्रभ० ८ ।
( ३९१)
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248