Book Title: Alpaparichit Siddhantik Shabdakosha Part 2
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
चंपानयरि]
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
[ चउजमलपय
वाहवास्तव्या नगरी । उत्त० ४८२ । कपिलवासुदेवस्य चमं चर्ममयं तूलिकाद्युपकरणम् । बृ० द्वि० १०० आ। नगरी । ज्ञाता० २२२ । उत्त० ३०१, ३२४ । नगरी, चंमतियं-आस्तरप्रावरणोपवेशनोपयोगिकृत्तितूलिकावर्धरूपं दत्तराजधानी । विपा० ६५ । संवेगोदाहरणे नगरी। वा । बृ० द्वि० २५३ अ । आव० ७०६ । सङ्गपरिहरणविषये नगरी । आव०७२३। च-प्रकृतमनुकर्षति । उत्त० १६७ । प्रस्तावनायाम् । आर्जवोदाहरणे नगरी । आव० ७०४ । स्त्रीलोलुपसुवर्ण- विशे० १०३६ । वा। उत्त० २०६ । जं० प्र० ४५६ । कारवास्तव्यानगरी । आव० ६५ । द्रव्यव्युत्सर्गे दधि- चशब्दश्चेदित्येतस्यार्थे वर्तते । भग० ४९८ । उक्तसमुच्चवाहननगरी । आव० ७१६ । वासुपूज्यस्वामिनो जन्म- यार्थः । आव० ८ । एवकारार्थः । आव० १० । च:भूमिः । आव० १६० । चक्षुरिन्द्रियान्तर्दृष्टान्ते नगरी । आधिक्याथें । आचा० ५५ । पूरणार्थः । आव०१२। च आव० ३६६ । नगरीविशेषः। आव० २१२ । कुमार- शब्द:-समाहाररेतरेतरयोगसमुच्चयान्वाचयावधारणपादपू. नन्दीवास्तव्या नगरी । आव० २६६ । इहलोके रणाधिकचनादिष्विति । ठाणा० ४६५ । अपिशब्दार्थः । कायोत्सर्गफलदृष्टान्ते पूरी । आव० ७९९ । जिनदत्तस्य उत्त० ४७६ । आभिनिबोधिकश्रुतज्ञानयोस्तुल्यक तोपुत्रीसुभद्रोदाहरणे नगरी । दश० ४६ । कुणिकराज्ञो द्भावनार्थः । आव० ७ पृथक् पृथक् अवग्रहादिस्वरूपस्वाराजधानी । भग० ३१६ । अङ्गेषु आर्यक्षेत्रम् । प्रज्ञा० । तन्त्र्य प्रदर्शनार्थः । आव०६ । इवादेशः । जं० प्र० ५५ । नगरीविशेषः । औप०१ । प्रज्ञा० ५५ । अन्त. २०० । अधिकवचनः । आचा० १०२ । १ । कोणिकराजधानी। ज्ञाता०१। अन्त० २५। ज्ञात चडओ- । त्याजितः । ओघ०६० । २५२ । भग० ४८४, ६१८, ६२० । धन्नसार्थवाह- चइत्ता-त्यक्त्वा, अथवा च्युत्वा, कृत्वा । भग० १२६ । वास्तव्या नगरी । ज्ञाता० १६३ । चम्पा । ज्ञाता। चित्वा कृत्वेति । औप० १०१ । १२५, १३२ । माकन्दीसार्थवाहवास्तव्या नगरी ।। चइय-च्यावितः-स्वत एवायुष्कक्षयेण भ्रंशितः । भग०२६३। ज्ञाता० १५६ । नारदत्तसार्थवाहवास्तव्या नगरी ।। त्याजिता-भोज्यद्रव्यात् पृथक्कारिता दायकेन । भग० ज्ञाता० २००, २०५ । कुणिकराजधानी। निरय० ४, २६३ । च्यावितः-ताभ्य एवायुःक्षयेण भ्रंशितः । त्या१६ । नगरीविशेषः । उपा० १६ । जितशत्रुराज्ञो जित:-देयद्रव्यात्पृथक्कारितो दायकेन । प्रश्न० १०८। नगरी । उपा० १६ । सुभद्रावास्तव्या नगरी। व्य० प्र० | चइया-त्याजिताः । ओघ० १५८ । ११७ अ । अनंगसेनसुवर्णकारवास्तव्यं नगरम् । बृ०
चउक्क-चतुष्क-रथ्याचतुष्कमेलकम् । औप०४। रथ्यातृ० १०८ आ । अनङ्गसेनवास्तव्यं नगरम् । नि० चू० चतुष्कमीलकः । औप० ५७ । आव० १३६, २०७ । प्र० ३४५ अ । खंधगरायरायहाणी । नि० चू० तृ० रथ्याचतुष्कमीलनस्थानम् । भग० १३७, २००, २३८ । ४४ अ। योगसंग्रहे आपस्तु दृढधर्मदृष्टान्ते नगरी । आव० प्रश्न० ५८ । चतुष्पथयुक्तम् । ज्ञाता० २८ । जीवा० ६६७ । सुनन्दवणिग्वास्तव्या नगरी । उत्त० १२३ । २५८ । प्रभूतगृहाश्रयश्चतुरस्रो भूभागः चतुष्पथसमागमो दधिवाहनराजधानी । उत्त० ३००, ३०२। शय्यम्भव- वा चतुष्कम् । अनु० १५६ । यत्र रथ्याचतुष्टयम् । ठाणा० सूरिविहारभूमिः । दश० ११ । रविविषयप्रश्ननिर्णये । २६४ । नगरी । भग० २०६ । लोभपिण्डदृष्टान्ते पुरी । पिण्ड० | चउक्का
। चक्रे । नि० चू० तृ० १२१ आ। १३३, १३६ । कोणिकराजधानी । विपा० ३३ । प्रश्न
चउगर
।भग० ४६४। १ । भग ६७५ ।
चउचरणगवी-चतुश्चरणगौः । आव० १०३ । चतुर्णा चंपानयरि- .
। ज्ञाता० २०८ । चरणानां सम्बन्धिनी सा गौः । विशे० ६३५ । चंपाप्रविभक्ति-त्रयोदशनाट्यभेदः । जं० प्र० ४१७ । चउजमलपय-चतुर्यमलपदं-द्वात्रिंशदङ्कस्थानलक्षणं, चतुचंपे-चम्पक:-वृक्षविशेषः । प्रज्ञा० ३६१ ।
विशतेरङ्कस्थानानामुपरितनाकाष्टकलक्षणं वा । अनु० ( ३६० )
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248