Book Title: Alpaparichit Siddhantik Shabdakosha Part 2
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 179
________________ चंदन ] आचार्यश्रीआनन्दसागरसूरिसङ्कलितः [चंदसूरोवरागा चंदन-चंदन-मणिविशेषः । जीवा० २३ । काष्ठविशेषः । धर्मकथाश्रुतस्कंधेऽष्टमवर्गे प्रथमाध्ययने देवी । ज्ञाता जीवा० १३६ । गन्धद्रव्यविशेषः । जीवा० १६१ । । २५३ । चंदनकं-अक्षम् । ओघ० १३५ । चंदप्पह-चन्द्र प्रभ:-मणिभेदः । उत्त० ६६८ | पृथिवीचंदनघड-चन्दनघट: चन्दनकलशः । प्रज्ञा० ८६ । भेदः । आचा० २६ । चन्द्रस्येव प्रभा-ज्योत्सना सौम्या. चंदनमाला । प्रश्न० १२७ । ऽस्येति, अष्टमजिनः, यस्मिन् गर्भगते देव्याश्चन्द्र पाने दोहदः चंदपडिमा-चन्द्राकारा प्रतिमा चन्द्रप्रतिमा । व्य० द्वि० ।। चन्द्रसदृशवर्णश्च तेन चन्द्रप्रभः । आव० ५०३ । ३५६ अ । चंदमग्गा-चन्द्रमार्गा:-चन्द्रमण्डलानि । सूर्य ० ६ । चन्द्रचंदपरिवेस-चन्द्रपरिवेष:-चन्द्रसमन्ताज्जामानः कुण्डला- स्य मार्गा:- चन्द्रस्य मण्डलगत्या परिभ्रमणरूपा मण्डलकारस्तेजः परिधिः । भग० १६५ । रूपा वा मार्गा आख्याता इति चन्द्रमार्गाः । सूर्य० १३७ । चंदपरिवेसो-चन्द्रस्य परितो वलयाकारपरिणतिरूपः ।। चंटमसं-चान्द्रमसं-सौम्यापरनाम, मृगशिरोदेवता । जं. जीवा० २८३ । प्र० ४६६ । चंदपव्वत-वक्षस्कारपर्वतविशेषः । ठाणा० ३२६,८०। चंदलेसं-देवविमानविशेषः । सम० ८ । चंदपुत्तो-चन्द्रपुत्रः । आव० ३६७ । चंदले हिक-आभरणविशेषः । नि० चू० प्र० २५५ अ । चंदप्पभ-देवविमानविशेषः । सम० ८ । मथुरायां गाथा- चंदडिसयं-चन्द्रावतंसक-चन्द्रविमानम् । जं०प्र० ५३३ । पती । ज्ञाता० २५३ । चन्द्रप्रभा-सुराविशेषः । आव० | चंदवडिसो-नियमस्थिरो नृपः । मर० । ६६५ । शीतलनाथजिनस्य शिबिकानाम। सम० १५१। चंदवणं-देवविमानविशेषः । सम० ८ । चन्द्रकान्तः । जं० प्र० ५१ । जीवा० २३४ । चन्द्र- चंदसंवच्छर-चन्द्रसंवत्सरः 'ससिसमगे' त्यादिलक्षणगाथा । प्रभः । प्रज्ञा० २७ । चन्द्रप्रभः-एकोरुकद्वीपे द्रुमविशेषः । सूर्य० १६८, १७१ । जीवा० १४६ । चन्द्रकान्तः । मथुरानगर्यां भिण्डवडेंस- चंदसाला-चन्द्रशाला । आव० १२३ । कोद्याने गाथापतो । ज्ञाता० २५३ । धर्मकथाश्रुतस्कंधे चंदसालिआ-चन्द्रशालिका-शिरोगृहम् । जं० प्र० १०७ । ऽमवर्गे देवीचन्द्रप्रभाया विमानम् । ज्ञाता० २५३ । चंदसालिय-चन्द्रशालिका-प्रासादोपरितनशाला । प्रश्न०८। धर्मकथाश्रुतस्कंधेऽष्टमवर्गे देवीचन्द्रप्रभाया सिंहासनम् । चंदसालिया चन्द्रशालिका । शिरोगृहम् । जीवा० २६६ । ज्ञाता० २५३ । चंदसिंग-देवविमानविशेषः । सम० ८ । चंदप्पभा-चन्द्रस्येव प्रभा-आकारो यस्याः सा चन्द्रप्रभा चंदसिट्र-देवविमानविशेषः । सम० ८ । सुराविशेषः । जीवा० ३५१ । जं० प्र० १०० । चन्द्रस्य ! चंदसिरी-मथुरानगर्यां चन्द्रप्रभगाथापतेर्भार्या । ज्ञाता० ज्योतिषेन्द्रस्य प्रथमाऽग्रमहिषी। जीवा० ३८४ । चन्द्र- २५३ । स्येव प्रभा-आकारो यस्याः सा चन्द्रप्रभा मद्यविधिवि- चंदसरदसणं-चन्द्रसूरदर्शनं । अन्वर्थानुसारी तृतीयदिवशेषः । जीवा० २६५ । चन्द्रस्य प्रथमाऽयमहिषी । सोत्सवः । विपा० ५१ । ठाणा० २०४ । जं० प्र० ५३२ । शिबिकाविशेषः । चंदसूरदंसणिय-चन्द्रसूर्यदर्शनं-उत्सवविशेषः । ज्ञाता० आव० १८४ । भग० ५०५ । चन्द्रप्रभा-चन्द्रस्येव प्रभा- ४१ । चन्द्रसूर्यदर्शनिकाभिधानं सुतजन्मोत्सवविशेषः । आकारो यस्याः सा । प्रज्ञा० ३६४ । वर्धमानजिनस्य शिबिकानाम । सम० १५१। चन्द्रस्येव प्रभा-आकारो- चंद्रसरपरिवेसा-चन्द्रादित्ययोः परितो वलयाकारपुद्गलयस्याः सा चन्द्रप्रभा । जं० प्र० १०० । धर्मकथायाः परिणतिरूपाः सुप्रतीता । अनु० १२१ । अष्टमाध्ययने प्रथममध्ययनम् । ज्ञाता० २५२, २५३ । चंदसूरोवरागा-चन्द्रसूर्योपरागाः-राहुग्रहणानि । अनु । मथुरानगर्यां चंद्रप्रभगाथापतेर्दारिका । ज्ञाता० २५३ । ' १२१ । ( ३८८ ) वर्धमानजिनस्य औप० १०२ । Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248