Book Title: Alpaparichit Siddhantik Shabdakosha Part 2
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
चंचले ]
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
[चंद
झात्कारेणेत्यर्थः । जं० प्र० २०२ ।
चंडरुद्राचार्यः-खरपरुषवचने दृष्टान्तः । व्य०प्र० ११८ अ। चंचले-चञ्चल:-अनवस्थितचेत्तः । प्रज्ञा० ६६ । विमुक्त- चंडवडंसओ-चन्द्रावतंसक:- साकेतनगरे राजा, यो माघस्थैर्यम् । ज्ञाता० १३८ ।
मासे प्रतिमयास्थितः सन् कालगतः । आव० ३६६ । चंचा-सप्तमदशा । नि० चू० द्वि० २८ आ ।
चंडडिसओ-चन्द्रावतंसक:-कोशलदेशे साकेतनगरे नृपतिः। चंचु-चञ्चु:-शुकचञ्चुः । जं० प्र० २६५ ।
उत्त० ३७५ । चंचुच्चियं-चञ्चुरितं-कुटिलगमनं, अथवा चञ्चु:-शुक- | चंडविसं-दष्पकनरकायस्य झगिति व्यापकविषम् । भग चञ्चुस्तद्वद्वक्रतयेत्यर्थः, उच्चितं-उच्चिताकरण-पादस्यो- ६७२ । त्पादनं चंचुच्चितम् । जं० प्र०२६५ । चञ्चुरितं-कुटि- चंडा-वेगवती-झटित्येव मूलॊत्पादिका। ठाणा० ४६१ । लगमनम् । शुकचञ्चुस्तद्वद्वक्रतयेत्यर्थः, उच्चितं-उच्च- चण्डा-चमरासुरेन्द्रस्य मध्यमिका पर्षत् । जीवा० १६४ । ताकरणं पादस्य उच्चितं वा-उत्पाटनं पादस्यैवं चञ्चूच्चि- चमरस्य द्वितीया पर्षत्, तथाविधमहत्त्वाभावेनेषत्कोपातम् । औप० ७० । जं० प्र० ५३० । चञ्चुरितं- दिभावाच्चण्डा । भग० २०२ । चण्डौ क्रोधनत्वात् । कुटिलगमनम् । चञ्चु:-शुकचञ्चुस्तद्वद्वक्रतया उच्चितं- ज्ञाता० ६६ । ठाणा० १२७ । चण्डा-शकदेवेन्द्रस्य उच्चताकरणं पादस्योत्पाटनं वा (शुक)पादस्येवेतिचञ्चू- मध्यमिका पर्षत् । जीवा० ३६० । च्चितम् । भग० ४८० ।।
चंडाए-चण्डया-रौद्रयाऽत्युत्कर्षयोगेन । ज्ञाता० ३६ । चंचुमालइय-पुलकिता । भग० ५४१ । पुलकितः । चंडाल-चाण्डाल:-ब्राह्मस्त्रीशूद्राभ्यां जातः । आचा० ८। औप० २४ ।
चंडालरूवे-चण्डालस्येव रूपं-स्वभावः यस्य सः । ज्ञाता० चंड-रौद्रः । भग० ४८४ । चण्ड:-कोपन: परुषभाषी वा।। ८० । उत्त० ४६ । चप्ड:-चारभटवृत्त्याश्रयणतः । उत्त० चंडालियं-चण्डेनाऽऽलमस्य चण्डेन वा कलितश्चण्डालः, ४३४। क्रोधः। भक्त० । चण्डं-झगिति व्यापकत्वात् । स चातिकरत्वाच्चण्डालजातिस्तस्मिन् भवं चाण्डालिकम् । ज्ञाता० १६२ । चण्डा-रौद्रा । भग० १६७, २३१, उत्त० ४७ । चण्ड:-क्रोधस्तद्वशादलीक-अनृतभाषणं चण्डा५२७ । चण्डत्वं संरम्भारब्धत्वात् । ज्ञाता० ६६ । चण्ड: लिकम् । उत्त० ४७ । उत्कटरोषत्वात् । ज्ञाता० २३८ ।
चंडावेणया
। भग० ८०२ । चंडकोसिओ-चण्डकौशिकः । आव० १९६ । प्रद्वेषे सर्प- चंडिक्कं-चाण्डिक्यं-रौद्ररूपत्वम् । प्रश्न० १२० । चाण्डिविशेषः । आव० ४०५ । चंडकौशिक:-येन कर्मणां क्षये क्यम् । सम० ७१ । कृतेऽवाप्तं सामायिकम् । आव० ३४७ । दृष्टिविषसर्प-! चंडिक्किए-चाण्डिकित:-सञ्जातचाण्डिक्यः प्रकटितरौद्रविशेष: । आचा० २५५ । नंदी० १६७ ।
रूपः । भग० ३२२ । ज्ञाता०६८ । चाण्डिक्यः-रौद्रचडगं-समूहः । आव० ६७१ ।
रूपः । जं० प्र० २०२ । चाण्डिक्यितः-दारूणीभूतः । चंडतिव्व-चण्डतीव्रः अत्यर्थतीवः । ज्ञाता० १६२ ।। विपा० ५३ । चंडपिंगल-मोहान्निदानकृत् । भक्त । चण्डपिङ्गलः- अर्थो- चंडिक्किय-प्रकटितरौद्ररूप: । भग० १६७ । दाहरणे चोरः । आव० ४५२ । .
चंडी-साधारणबादरवनस्पतिकायविशेषः । प्रज्ञा० ३४ । चंडप्रद्योतः-उज्जयिन्यधिपतिः । नंदी० १६६ । प्रश्न०६०। चंडीदेवगा-चण्डीदेवका:-चक्रधरप्रायाः । सूत्र० १५४ । चंडमेहो-चण्डमेघ:-अश्वग्रीवराज्ञो दूतः । आव० १७४। चंद-तृतीयवर्गस्य प्रथममध्ययनम् । नि
(ण्डरुद्रः-कायदण्डोदाहरणे उज्जयिन्यामाचार्यः । निरय० ३६ । धर्मकथाश्रतस्कंधेऽष्टमवर्गे देवः । ज्ञाता. आव० ५७७ । चण्डरुद्र:-परुषवचने उदाहरणम् । बृ० २५३ । ठाणा० ३४४ । चन्द्रः । प्रज्ञा० ३६१ । चान्द्रःतृ० २१८ अ । साधुविशेषः । ओघ० ३८ । प्रथमो द्वितीयश्चतुर्थश्व युगसंवत्सरः । सूर्य० १५४ ।
(३८६)
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248