Book Title: Alpaparichit Siddhantik Shabdakosha Part 2
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 175
________________ घिसु ] आचार्य श्री आनन्दसागरसूरिसङ्कलितः २०५ । घिसु - ग्रीष्मे । उत्त० १२३ । घिणा - घृणा - पापजुगुप्सालक्षणा । प्रश्भ० ५ । आव० ३५१ । घिणीअण्णो- जीवदयालु । नि० ० प्र० १२० अ । धीरोलिय - गृहको कलिकाः - गृहगोधिकाः प्रश्न० ८ । घुंटकः - गुल्फः । प्रश्न० ८० घुंटिउ - पीत्वा । तं । घुट्टति - पिबन्ति । नंदी० ६३ । घुट्टा-छुट्टक:- लेपितपात्र मसृकारकः पाषाणः । पिण्ड० ६ । घुण:- काष्ठनिश्रितो जीवविशेषः । आचा० ५५ । घुणकीटक :- सचित्ताचितवनस्पतिशरीरेऽपि कीटविशेषः । सूत्र० ३५७ । घुणक्खर - घुणाक्षर:- न्यायविशेषः । दश० १११ । घुणखइयं घुणखादितं - कोलावासः । आव० ६५६ । घुणचुण्णघुणचूर्णं - अचित्तचूर्णम् । विशे० ६६० । घुणाक्षर करणं - न्यायविशेषः । दश० १५८ । घुणितं - णाणं आवासो घुणितं काष्टमित्यर्थः । नि० चू० प्र० २५५ आ । घुरघुरायमाणं - अन्तर्नदन्तं - गलमध्ये रवं कुर्वन्तम् । सम० ५२ । घुघुरंघुघुरकं घुघुरा दि Jain Education International 2010_05 । सूत्र० ३२१ । । उत्त० ३१२ । । विपा० ५६ । | नंदी० १६५ । | आचा० ३६१ । घृत विक्रयीघृतोदः - घृतवरद्वीपानन्तरं समुद्रः । प्रज्ञा० ३०७ । घृतरसास्वादः समुद्रः । अनु० ६० । घृष्टःघेच्चिओ-पिट्टितः । आव० २०६ । घेच्छति - ग्रहीष्यति । आव० २३४ । घेत्थिहि ग्रहीष्यति । आव ० २९३ । घोच्छामो - गर्हिताः स्म । आव ० ९० । घोड-घोटकः । ग० । घोटा डं ( डि) गरा: । व्य० द्वि० २३३ आ । घोडए - घोटक:- अश्वः । प्रज्ञा० २५२ । घोडओ - घोटक:- सामान्योऽश्वः । जीवा० २८२ । घोडगा - एकखुरचतुष्पदविशेषः । प्रज्ञा० ४५ । घोडगो - घोटक:- अश्वः । आसुव्व विसमपायं गायं ठावित्तु ठाइ उस्सगे । आव ० ७६८ । बलीवर्दः । नि० चू० तृ० [ घोरगस ३७ आ । घोडमादो - असंखंडी दोषविशेषः । नि० चू० द्वि० ३२ अ । घोडयगीवो-घोटकग्रीवः । आव० १७६ । घोडा - घोट्टा - चट्टा, जूअकारादिधुत्ता । नि० चू० प्र० घोणसो - सर्पः । आव ० ४२६ । घुलति-भ्राम्यति । उत्त० १५० । घुल्ला - घुल्लिका । जीवा० ३१ । घुल्लाः- धुल्लिकाः द्वीन्द्रिय- घोणा - नासिका । जं० प्र० २३६ । १५२ । जीवविशेषः । प्रज्ञा० ४१ । घूमायमान:। ज्ञाता ० घूय- घूक : - कौशिकः । ज्ञाता० १३८ । घूरा-जङ्घा खलका वा । सूत्र० ३२४ । घूर्णितचेतस:। नंदी० १५२ । घृत - स्निग्धस्पर्शपरिणता घृतादिवत् । प्रज्ञा० १० । घृतपूपः - घृतनिष्पन्न: पूपः । आव० ४५८ । घृतपूर्ण - सुपक्ववस्तुविशेषः । उत्त० ६१ । अशनम् । आव० ८११ । घृतवारका: २०७ । चट्टा | बृ० तृ० ६६ आ । बृ० प्र० ३११ अ । बृ० द्वि० ३० आ । घोडो - घोटः- एकखु रचतुष्पदविशेषः । जीवा० ३८ । घोण-नासा । प्रश्न० ८२ ॥ घोर - घोर:- अतिनिर्घृणः, परीषहेन्द्रियादिरिपुगणविनाशमाश्रित्य निर्दयः, आत्मनिरपेक्षः । भग० १२ । घोरःनिर्घणः परीषहेन्द्रियादिरिपुगणविनाशमधिकृत्य निर्दयः, अन्यैरनुचरो वा । सूर्य० ५ । घूर्णयतीति घोर:निरनुकम्पः । उत्त० २१७ । प्राणसंशयरूपम् । आचा० १४ | आत्मनिरपेक्षम् । ठाणा ० २३३ । घोरं-हिंस्रा । भग० १७५ । रौद्रम् । दश० १६७ । घोरो - निर्घृणः परिषहेन्द्रियकषायाख्यानां रिपूणां विनाशे कर्त्तव्ये । अन्ये त्वात्मनिरपेक्षं घोरम् । ज्ञाता० ८ । | विशे० ६३७ || घोरगत - घोरगात्रम् । उत्त० ३०३ । ( ३८४ ) For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248