Book Title: Alpaparichit Siddhantik Shabdakosha Part 2
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 176
________________ घोरगुणे ] अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० २ [चंचलायमाणं घोरगुणे-घोरा:-अन्य१रनुचरा गुणा ज्ञानादयो यस्य स । प्र० ११७ । गोष्ठः । ठाणा० ८५ । घोषः-दशमो सूर्य० ४ । अन्यैर्दुरनुचरा गुणा मूलगुणादयो यस्य सः । दक्षिणनिकायेन्द्रः । भग० १५७ । जीवा० १७० । स्तभग० १२ । नितकुमाराणामधिपतिः । प्रज्ञा० ६४ । निनादः । घोरतवस्सी-घोरतपस्वी-घोरैस्तपोभिस्तपस्वी । भग जीवा० २०७ । १२ । सूर्य० ४ । घोसगसद्दो-घोषकशब्दः । आव० ४२४ । घोरपरक्कमो-घोरपराक्रमः-कषायादिजयं प्रति रौद्रसा- घोसण-घोषणं । आव० ११५ । मर्थ्यः । उत्त० ३६५ । घोसवई-घोषवती सेनाविशेषः । आव० ५१४ । घोरबंभचेरवासी-घोरं-दारुणं अल्पसत्वैर्दुरनुचरत्वात् | घोसवती-घोषवती-प्रद्योतराज्ञो वीणा । आव० ६७४ । ब्रह्मचर्य यत्तत्र वस्तु शीलं यस्य स घोरब्रह्मचर्यवासी । घोससम-घोषा-उदासादयस्तैर्वाचनाचार्याभिहितघोषःसमंसूर्य० ४ । भग० १२ । घोषसमम् । अनु० १५ । घोरमहाविसदाहो-घोरा-रौद्रा महाविषा-प्रधानविषयु- घोसा-निनादः । जं० प्र० ५३ । क्ता । दंष्ट्रा-आस्यो यस्य स घोरमहाविषदंष्ट्रः । आव ० घोसाइ-घोषा-गोष्ठानि । ठाणा० ८६ । घोसाडइ-वल्लीविशेषः । प्रज्ञा० ३२ । घोरविसं-परम्परया पुरुषसहस्रस्यापि हननसमर्थविषम् । घोसाडए-घोषातकी । प्रज्ञा० ३६४ । भग० ६७२ । घोसाडयं-घोषातकम् । प्रज्ञा० ३७ । घोरवओ-घोरव्रतः-धृतात्यन्तदुर्धरमहाव्रतः । उत्त०३६५। घोसाडिफलं-घोषातकीफलम् । प्रज्ञा० ३६४ । घोरा-झगिति जीवितक्षयकारिणी औदारिकवतां, परि- घोसाडियाकुसुम-घोषातकीकुसुमम् । जं० प्र० ३४ । जीवितानपेक्षा वा । प्रश्न० १७ । जीवा० १६१ । घोरासम-घोराश्रमः-गार्हस्थ्यम् । उत्त० ३१५ । | घोसेह-घोषयत-कुरुत । ज्ञाता० १०३ । घोलण-घोलनं-अङ्गुष्ठकाङ्गुलिगृहीतसञ्चाल्यमानयूकाया | घ्राणं-पोथः । जं० प्र० २३७ । इव । आव० २७३ । अङ्गुष्ठकागुलिगृहीतसंवाल्यमानयूकाया इव घोलनम् । विशे० ८४३ । घोलिओ-घूर्णित: । आव० ३०३ ।। चंकमंत-चङ्क्रममाणः । ज्ञाता० २२१ । घोलितः । नंदी० १६२ । चंकमणं-चक्रमणं-गमनम् । आव० ५२६ । घोलियया-घोलितका दधिघट इव पट इव वा । औप० | चंकमणगं-प्रचङ्क्रमणक-भ्रमणम् । ज्ञाता० ४१ । ८७ । | चंकमणिया-चक्रमणिका-गतागतादिका । आव ५५८ । घोष। ठाणा० २०५। | चंक्रमणभूमिः । ओघ० १२२ । घोषविशुद्धिकरणता-उदात्तानुदात्तादिस्वरशुद्धिविधायि- चंक्रमणिका । ओघ० १२२ । ता । उत्त० ३६ । चंगबेरे-चङ्गबेरा-काष्ठपात्री । दश० २१८ । घोषातको-कटुकवल्लीविशेषः । नंदी० ७७ । चंगिक-औदारिकम् । ओघ० ६० । घोसं-नर्दितम् । ज्ञाता० १६१ । देवविमानविशेषः । चंगेरी-चङ्गेरी-ग्रथितपुष्पसशिखाकरूपा। प्रज्ञा० ५४२ । सम० १२, १७ । ज्ञाता० २५१ । गोउलं । नि० चू० महतीकाष्ठपात्री बृहत्पदृलिका वा । प्रश्न० ८ । द्वि० ७० आ। घोषः-गोकुलम् उत्त० ६०५ । बृ० प्र० चंगोडए-नाणककोष्ठागारम् । बृ० तृ० ६३ आ । १८१ आ। बृ० द्वि० १८३ अ । घोष:-शब्दः । उपा० | चंचरिकः-भ्रमरः । प्रज्ञा० ३६१ । २५ । उदत्तादिः । भग० १७ । घोषः-अनुनादः । जं० | चंचलायमाणं-चञ्चलायमानं सौदामिनीयमानं कान्ति( अल्प० ४६ ) ( ३८५ ) Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248