Book Title: Alpaparichit Siddhantik Shabdakosha Part 2
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 180
________________ चंदा ] अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० २ [ चंपा चंदा-चन्द्रः चन्द्रमाः सोमस्याज्ञोपपातवचननिर्देशवर्ती देवः। चंपक-वृक्षविशेष:-आद्यंहिपेषु तु विविधसुगन्धिगन्धवस्तुभग० १६५। चन्द्रा-चन्द्र राजधानी। जंबू० प्र० ५३३ ।। निकुरम्बोन्मिश्रविमलशीतलसलिलसेकात् तत्प्रकटनं घ्राणेचन्द्रा:-ज्योतिष्क भेदविशेषः । प्रज्ञा० ६६ । न्द्रिय ज्ञानस्य । विशे० ६६ । चंदाणण-जम्बूद्वीपे ऐरावतक्षेत्र प्रथमो जिनः । सम०१५३।। चंपकच्छल्ली-सूवर्णचम्पकत्वक । जीवा० १६१ । चन्द्राननं-चन्द्र प्रभजन्म भूमिः । आव० १६० । चंपकदमनक-गन्धद्रव्यविशेषः । जीवा० १६१ । चंदाणणा-शश्वती प्रतिमानाम । ठाणा० २३२ । चन्द्रा- चंपकपटुं-फलकविशेषः । उत्त० ४३४ । नना-चन्द्राननप्रतिमा। जीवा० २२८ । चंपकप्पिओ-चम्पकप्रिय:-पार्श्वस्थदृष्टान्ते कुमारः । आव० चंदाणयं । नि० चू० प्र० ३०६ आ । ५२० । चंदाभ-देवविमान विशेषः । सम० १४ । चन्द्राभः-कुल- | चंपकभेद-सुवर्णचम्पकच्छेदः । जीवा० १६१ । करनाम । जं० प्र० १३२ । पञ्चमं लोकान्तिकविमानम्। चंपकलया-लताविशेषः । प्रज्ञा० ३० । भग० २७१ । ठाणा० ४३२ । चंपगकुसुम-चम्पककुसुमं-सुवर्णचम्पककुसुमम् । जीवा० चंदायण-चान्द्रायण:-अभिग्रहविशेषः । व्य० द्वि० ३३४ | १९१ । आ । चंपगजीइ-गुल्मविशेषः । प्रज्ञा० ३२ । चंदालगं-चन्दालक-देवातानिकाद्यर्थं ताम्रमयं भाजनम् । चंपगपट्ट-फलयविसेसो । नि० चू० प्र० ३५७ आ । सूत्र० ११८ । चंपगपूड-पुष्पजातिविशेषः । गन्धद्रव्यविशेषः । ज्ञाता. चंदावत्तं-देवविमानविशेषः । सम० ८ । २३२ । चंदावली-चन्द्रावली-तडाकादिषु जलमध्यप्रतिबिम्बितचन्द्र- चंपगवण-चम्पकवनं, वनखण्डनाम । जं० प्र० ३२० । पक्तिः । जीवा० १६.१ । तटागादिषु जलमध्ये प्रति- | ठाणा० २३० । बिम्बिता चन्द्रपङ्क्तिः । जं० प्र० ३५ । चंपगलया-लताविशेषः । प्रज्ञा० ३२ । चंदिमा-चन्द्रमा-ज्ञातायां दशममध्ययनम् । सम० ३६ । | चंपगेइ-चम्पक:-सामान्यतः सुवर्णचम्पको वृक्षः । जं० प्र० उत्त० ६९४ । ज्ञाता० १० । आव० ६५३ । अनुत्तरोपपातिकदशानां तृतीयवर्गस्य षष्ठमध्ययनम् । अनुत्त०२। चंपगो-चम्पक:-वृक्षविशेषः । जीवा० २२२ । चंदुत्तरडिसगं-देवविमानविशेषः । सम० ८। चंपतो-किंपुरुषाणां चैत्यवृक्षः । ठाणा० ४४२ । चंदोत्तरणं-कोशाम्ब्यामुद्यानविशेषः । विपा०६८। चंपय-मुनिसुव्रतस्वामिजिनस्य चैत्यवृक्षः । सम० १५२ । चंदोदयं-चन्द्रोदयं-चन्द्राननापुर्यां चन्द्रावतंसराज उद्यानम्। चंपयकुसुम-चम्पककुसुम-सुवर्णचम्पकवृक्षपुष्पम् । प्रज्ञा० पिण्ड० ७६ । चंदोयरणंसि-उदंडपुरनगरे चैत्यविशेषः । भग० ६७५ । | चंपयछल्ली-चम्पकछल्ला-सुवर्णचम्पकत्वक् । प्रज्ञा० ३६१ । चंदोवतरणे-कोशाम्बीनगर्यां चैत्यविशेषः । भग० ५५६ । चंपयभेदे-चम्पकभेदः सुवर्णचम्पकस्य भेदो द्विधाभावः । चंदोवराग-चन्द्रोपरागः-चन्द्रग्रहणम् । जीवा० २८३ ।। प्रज्ञा० ३६१ । भग० १६६ । चंपयवडिसए-चम्पकावतंसकः । भग० १६४ । चंदोवराते-चन्द्रस्य-चन्द्रविमानस्योपरागो-राहुविमानतेज- चंपयवणं-चम्पकवनम् । भग० ३६ । आव० १८६ । सोपरञ्जनं चन्द्रोपरागो ग्रहणमित्यर्थः । ठाणा० ४७६ । । चंपरमणिज्ज-चम्परमणीयः-उद्यानविशेषः । आव०२०२। चंपं-चम्पा-यत्र वासुपूज्यस्वामिपादमूले तरुणधर्मा पद्म- चंपा-चम्पापुरी । उत्त० ३७६, ३८० । जितशत्रुराजस्य रथो राजा प्रवजितु गतः । आव० ३६१ । नगरी- नगरी । ज्ञाता० १७३ । उत्त० ६२ । क्षितिप्रतिष्ठिविशेषः । आव० २१३, २२५ । तस्य पञ्चमं नाम । उत्त० १०५ । पालितसार्थ(३८६ ) Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248