Book Title: Alpaparichit Siddhantik Shabdakosha Part 2
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 178
________________ चंदऊडू ] अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० २ [चंदद्धं चन्द्रो-वक्षस्कारपर्वतः । जं० प्र०३५७ । चन्द्र:-चन्द्रा- चंदज्झयं-देवविमानविशेषः । सम० ८ । कारमर्द्धदलम् । प्रज्ञा० ४११ । देवविशेषः । जीवा० चंदण-चंदणं मलयजम् । प्रश्न १६२ । चन्दनं-उपकार२६२। द्वीपविशेषः । जीवा० ३१७ । देवविमानविशेषः । कम् । प्रश्न० १५७ । भग० ८०३ । चन्दन:-मणिभेदः । सम०८। उत्त० ६८६ । चन्दनः । प्रज्ञा० २७ । चन्दनं-वृक्षविचंदऊडू-चन्द्रतुः । सूर्य० २०९ । शेष: । प्रज्ञा० ३२ । गन्धद्रव्यविशेषः । नि० चू० प्र० चंदकंतं-देवविमानविशेषः । सम०८ । २७६ आ । चंदकंता-द्वितीयकूलकरस्य भार्या । सम० १५० । आव० । चंदणकंथा-चन्दनकन्था-गोशीर्षचन्दनमयी भेरी । आव. ११२ । ठाणा० ३६८ । चंदकुडं-देवविमानविशेषः । सम० ८ । चंदणकयचच्चागा-चंदनकृतचर्चाक:-चन्दनकृतोपरागः । चंदग-चन्द्रक: चक्राष्टकोपरिवत्तिपत्तलिकायामाक्षिगोलकः ।। जीवा० २०५ । बृ० द्वि० १०० अ । चंदणकलसा-चन्दनकलशा:-मांगल्यघटा: । जं० प्र० ४६, चंदगइण-चन्द्रगतिना । पउ० २८-४५, ५१ । ४२० । औप० ५। जीवा० २०५ । चन्दनकलशा:चंदगविज्भ-राधावेधोपमम् । आउ । माङ्गल्यकलशा: । प्रज्ञा० ८६ । जीवा० १६० । चंदगविज्झयं-चन्द्राध्यक-प्रकीर्णकविशेषः । आव०७४०।। चंदणग-चन्दनक:- अक्षः । प्रश्न० २४ । चंदगवेझं-चक्राष्टसुपरिपुतलिकाक्षिचंडिकावेधवत् । नि० | चंदणघडो-चन्दनघट:-चन्दनकलशः । जीवा० २२७ । चू० द्वि० १७ आ । चंदणज्जा-महावीरस्वामिनः प्रथमशिष्या। सम० १५२। चंदगवेज्झो -चन्द्रकवेधः । ओघ० २२७ । चंदण थिग्गलिया-चन्दनथिग्गलिका । आव० ६८ । चदगुत्त-चन्द्रगुप्तः । दश० ६१ । नंदी० १६७ । विमर्श चंदणपायवे-चन्दनपादप:-मृगग्रामनगरे उद्यानविशेषः । दृष्टान्ते राजा । आव० ४०५ । प्रशंसाविषये पाटली- विपा० ३५ । पुत्रराजा । आव० ८१८ । चूर्णद्वारविवरणे कुसुमपरे चंदणपुड-गन्धद्रव्यविशेषः । ज्ञाता० २३२ । राजा । पिण्ड ० १४२ । नि० चू० तृ० ६ अ । बिन्दु-चंदणा-चन्दनकाः-अक्षाः । उत्त० ६६५ । चन्दना-शीलसारपिता । बृ० प्र० ४७ अ । नि० चू० प्र० २४३ चन्दनाया द्वितीयं नाम । आव० २२४ । चन्दनका:अ । पाडलिपुत्ते राया । नि० चू० द्वि० १०२ अ । अक्षाः, द्वीन्द्रियजीवविशेषः । प्रज्ञा० ४१ । वृ० प्र० ४७ अ । अशोकस्य पितामहः । बृ० द्वि० चंदणि-व! गृहम् । आव० ६८१ । १५४ अ । चंदणिउदय-आचमनोदकप्रवाहभूमिः । आचा० ३४१ । चंदगुत्तपपुत्तो-चन्द्रगुप्तप्रपौत्र: । विशे० ४०६ । चंदणिका-चन्दनिका-व!गृहम् । उत्त० १०६ । चंदगोमी-चन्द्रगोपी-व्याकरणकर्ता कोऽपि । सूर्य० २६२। चंदणिया-व!गृहम् । आव० ३५८, ६६६ । चंदघोसे-चन्द्रघोष:-चन्द्रध्वजः संवेगोदाहरण आरक्षरा-चंदणो-चन्दनक:-अक्षः, द्वीन्द्रियजीवविशेषः। जीवा०३१। भिधप्रत्यन्तनगरे मित्रप्रभमनूष्यः । आव० ७०६ । चंददहे-द्रहविशेषः । ठाणा० ३२६ । चंदच्छाए । ज्ञाता० १२४, १३२। चंददिण-चन्द्रदिन-प्रतिपदादिका तिथिः । सम० ५० । चंदच्छाये-चन्द्रच्छायः- अङ्गजनपदराजश्चम्पानिवासी । चंददीवो-चन्द्रद्वीपः-जम्बूद्वीपसत्कचन्द्रस्य द्वीपः । जीवा ठाणा० ४०१ । ३१७ । चंदजसा-चन्द्रयशाः कुलकरपत्नी । आव० ११२ । संवेगो- चंदद्दह-चन्द्रहृदः, चन्द्रहृदाकाराणि चन्द्रहृदवर्णानि चन्द्रदाहरणे चन्द्रध्वजभगिनी। आव०७०६ । विमलवाहन- । श्चात्र देव: स्वामीति चन्द्रहृदः । जं० प्र० ३३० । कुलकरस्य भार्या । सम० १५० । ठाणा० ३६८ । चंदद्धं-चन्द्रार्द्ध-अष्टमीचन्द्रः । जीवा० २०७ । ( ३८७ ) Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248