Book Title: Alpaparichit Siddhantik Shabdakosha Part 2
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
चतुः कल्याणकं ]
शास्त्राभिज्ञेभ्यो भावनीयाः । जीवा० २६८ । चतुः कल्याणकं - तत्र चत्वारि चतुर्थभक्तानि चत्वार्याचा म्लानि चत्वारि एकस्थानानि चत्वारि पूर्वार्द्धानि चत्वारि निर्वृतिकानि च भवन्ति । बृ० प्र० १२८ अ । चतुः षष्टीपद वास्तुन्यासः - | जं० प्र० २०८ | चत्त - जेण सरीरविभूसादिणि निमित्तं हत्थपादपक्खालगादीहिं परिकम्म वदति तं । दश० चू० १५० । त्यक्तंनिर्दयतया दत्तम् । बृ० द्वि० २०० आ । च्युतःजीववत् क्रियातो भ्रष्टः । २६३ । चत्तदेह - त्यक्तदेहः- परित्यक्तजीवसंसर्गजनिताहारप्रभवो पचयः । भग० २९३ | परित्यक्तजीव संसर्गसमुत्थशक्ति जनिताहारादिपरिणामप्रभवोपचयः । प्रश्न० १०८, १५५ । चत्तरं चत्वरं - बहुरथ्यापात्तस्थानम् । जीवा० २५८ । औप० ४ । यत्र बहवो मार्गा मिलन्ति । औप० ५७ । अनेकरथ्यापतनस्थानम् । प्रश्न० ५८ ।
चत्ता - स्वयमेव दायकेन त्यक्ता-देयद्रव्यात्पृथक्कताः । प्रश्न ० १०८ । स्वयमेव दायकेन त्यक्ता भक्ष्यद्रव्यात्पृथक्कृता । भग० २६३ ।
चनिक: - मतविशेषः । बृ० प्र० १७३ आ । चनिकोपासकः
चन्द्रः - रत्न विशेषः । जीवा० १६१ । चन्द्रकान्तः- चन्द्रप्रभः । जीवा० २३४ |
अल्पपरिचितसैद्धान्तिक शब्दकोषः, भा० २
सूर्य ० ११ ।
। जं० प्र० ३२७ ।
चन्द्रमुखा - मूलद्वारविवरणे धनदत्तपत्नी । पिण्ड १४४ । चन्द्ररुद्र-जो पुण खरफरुसं भणतो आयरिओ । नि० ०. तृ० १३५ अ । चन्द्रशेखर:चन्द्रहासं - परमासवविशेषः । जीवा० १६८ । चन्द्रागमनप्रविभक्ति - चन्द्रागमन - सूर्यागमन - प्रविभक्त्यभिनयात्मक - आगमनागमनप्रविभक्तिनामा सप्तमो नाट्यविधिः । जीवा० २४६ । चन्द्रादि-गच्छविशेषः । प्रश्न० १२६ । चन्द्रानना - आज्ञाऽऽराधनखण्डनादोषदृष्टान्ते पुरीविशेषः । पिण्ड ० ७६ । मूलद्वारविवरणे धनदत्तनगरी । पिण्ड ०
Jain Education International 2010_05
चन्द्रावरणप्रविभक्ति-चन्द्रावरणप्रविभक्ति - सूर्यावरणप्र विभक्त्यभिनयात्मक आवरणावरणप्रविभक्तिनामा अष्टमो नाट्यविधिः । जीवा० २४६ । चन्द्रावलिप्रविभक्ति - पञ्चमो नाट्यभेदः । जं०प्र० ४१६ । चन्द्रावलि प्रविभक्ति - सूर्यावलिप्रविभक्ति-वलयावलिप्रविभक्ति-हंसावलिप्रविभक्ति- तारावलिप्रविभक्ति - मुक्तावलिप्रविभक्ति - रत्नावलिप्रविभक्ति - पुष्पावलिप्रविभक्तिनामा पचमो नाट्यविधिः । जीवा० २४६ ।
। जं० प्र० ४२३ ।
चन्द्रकान्ताद्या:- मणयः । सम० १३६ । ठाणा० २६३ । चन्द्रगुप्तः - चाणक्यस्थापितो राजा । व्य० प्र० १४० आ । चन्द्रास्तमयनप्रविभक्ति - चन्द्रास्तमयनप्रविभक्ति-सूर्यास्त नृपतिर्नाम । जं० प्र० २६३ । ठाणा० २८१ । चन्द्रगोपक:चन्द्रनखा-खरदूषणपत्नी । प्रश्न० ८७ । चन्द्रप्रतिमं - प्रकीर्णतपोविशेषः । उत्त० ६०१ । चन्द्रप्रभः - मणिविशेषः । जीवा० २३ । चन्द्रभागा - नदीविशेषः । ठाणा० ४७७ । चन्द्रमण्डलप्रविभक्ति - चन्द्रमण्डलप्रविभक्ति-सूर्य मण्डलप्रविभक्ति - नागमण्डलप्रविभक्ति- जक्षमण्डलप्रविभक्ति-भूत मण्डलप्रविभक्त्यभिनयात्मकामण्डलप्रविभक्तिनामा दशमी नाट्यविधिः । जीवा ० २४६ ।
चन्द्रोद्गमपविभक्ति - चन्द्रोद्गमप्रविभक्ति-सूर्योद्मप्रविभक्त्यभिनयात्मकः - उद्गमनोद्गमनप्रविभक्तिनामा षष्ठो नाट्यविधिः । जीवा० २४६ ।
|
चन्द्रोद्योतः - द्वीपः समुद्रोऽपि च । प्रज्ञा० ३०७ । चपलका : - आलिसन्दकाः । जं० प्र० १२४ ॥ - 'चपलित: - भाजनविधिविशेषः । जीवा० २६६ ।
चन्द्रमास: - मुहूर्त परिमाणमष्टौ शतानि पञ्चाशीत्यधिकानि । चप्पडए - चप्पलकाः - चतुष्पलाः । वृ० तृ० २०३ अ ।
( ३६५ )
| आचा० १४६ ।
[ चप्पडए
१४४ ।
चन्द्रावतंसः - आज्ञाराधनखण्डनादोषदृष्टान्ते राजा । पिण्ड ०
७६ ।
मनप्रविभक्त्यभिनयात्मकः - अस्तमयनास्तमयन प्रविभक्तिनामा नवमो नाट्यविधिः । जीवा० २४६
चंद्रिका - आधा कर्म परिभोगे गुणचन्द्र श्रेष्ठिनः स्त्री । पिण्ड ०
७४ ।
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248