Book Title: Alpaparichit Siddhantik Shabdakosha Part 2
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 174
________________ घरओ] अल्पपरिचितसैद्धान्तिकशब्दकोषः, मा० २ [ घिसिसिखासे १५६ । गृहम् । आव ० ५८१, ८४५ । गृहं-सामान्यम् । घसिरो-बहुभक्खगो। ओघ०१८ । नि० चू० प्र० २०१ प्रश्न० ८। घरओ-गृहम् । आव० ३६१ । घसो-भूराजिः । जीवा० २८२ । स्थलादधस्तादवतरणम् घरकुटीए-बहिरवस्थितं धनकादि, अथवा तत्कलहिका- आचा० ३३८ । न्तर्गतकुट्यां वा निवसति । आव० ५७ । घाए-घातः-गमनम् । सूर्य० ८, ४६ ।। घरकोइल-गृहगोधिका । पिण्ड० १०३ । घाओ-घाता:-प्रहाराः । ज्ञाता० ६६ । संपीडनम् । घरलोइलओ-गृहकोकिल:-गृहगोधा । आव० ३८६ । ओघ० १३६ । घरकोइलिमा-गृहकोकिलिका-घरोलिका । ओध० १२६। घाड-घाट :- मस्तकावयवविशेषः । पुरुषादिवधः । ज्ञाता० घरकोइलिया-गिहिकोइला । नि० चू० प्र० १८२ आ। गृहकोकिला-गृहगोधिका । आव० ७११ । घाडामुह-घाटामुख-शिरोदेशविषयः । भग० ३०८ । घरकोइलो-गृहकोकिला । आव० ६४१ । घाटामुख-कृकाटिकावदनम् । जं० प्र० १७० । घरघरओ-घरघरक:-कण्ठाभरणविशेषः । जं० ५२६ । धाडिए-मित्रम् । नि० चू० द्वि० ७८ अ । घरचिडओ-चटकः । नि० चू० द्वि० ३३ आ । घाडिय-सहचारी । ज्ञाता० ८६ । मित्रम् । नि० चू० घरछाइणिया-गृहच्छादनिका । उत्त० १४७ । द्वि० १२७ अ । घरछादणिया-गृहच्छादनिका । आव० ३४३ । घाणं-तिलपीडनयन्त्रम् । पिण्ड० १७ । घ्राणं-गन्धः । घरजामाउ-गृहजामाता । ज्ञाता० २०१ । प्रज्ञा०६०१। घ्राणो-गन्धो गन्धोपलम्भक्रिया वा । गन्धघर-घंटी, यन्त्रविशेषः । ओघ० १६५। भ्रमणकल्पम् । गुणः । भग० ७१३ । घ्रायत इति घ्राणो-गन्धगुणः । दश० ११४ । भग० ७५३ । घरणी-गृहिणी । आव० २२४ । घाणामाड-घ्राणमयात् । ठाणा० ३६६ । घरवइ-गृहाणां वृतिः । बृ० प्र० १८४ अ। घाणिदिए-नाणेन्द्रियम् । प्रज्ञा० २६३ । घरवगडा-गृहवगडा-गृहवृतिपरिक्षेपः । बृ० प्र० ३०६आ। घाणो । औघ० १६६ । घरसमुदाणिया-गृहसमुदान-प्रतिग्रहम् । औप० १०६ । धात-हन्यन्ते प्राणिनः स्वकृतकर्मविपाकेन यस्मिन् घात:घरा-गृहाणि सामान्यतः । जं० प्र० १०७ । गृहाणि- नरकः । सूत्र० १२८ । प्रासादाः । दश० १६३ । गृहाणि सामान्यजनानांघातिकर्म-वेदनीयादिकर्म । प्रज्ञा० ५६५ । सामान्यं वा । भग० २३८ । . घातो-घात:-देशतो घातनम् । प्रश्न. १३७ । घरास-घरावासो। नि० चू० प्र० २०५ आ । गृहवासः।। घाय-धात्यन्ते-व्यापाद्यन्ते नानाविधैःप्रकारैर्य स्मिन् प्राणिनः बृ० द्वि० २०७ अ । स घातः-संसारः । सूत्र० १६१ । घरोइला-भूजपरिसर्पविशेषः । प्रज्ञा० ४६ । घायए-घातकः योऽन्येन घातयति । जं० प्र० १२३ । घरोलिका-गृहकोकिलिका । ओघ० १२६ । घायओ-घातक:-योऽन्येन घातयति । जीवा० २८० । घरोलिया-भुजपरिसर्पतिर्यग्योनिकः । जीवा० ४०. ।। घायणा-घातना-प्राणवधस्य षष्ठः पर्यायः । प्रश्न० ५ । घर्मा-आद्यभूमिः । आव० ६०० । घालती-गृहीतभाण्डाः । निरय० २५ । घल्छइ-क्षिपति । पउ० ६२-१२ ।। घास-ग्रासम्-आहारम् । उत्त० ६०६ । ग्रासम् । उत्त० घसा-जत्य एगदेसे अक्कममाणे सो पदेसो सम्वो वलइ २६४ । पासा:-बृहत्यो भूमिराजयः । आचा०४११ । सा । दश० चू० १०२ । शुषिरभूमिः । दश० २०५। अस्यत इति ग्रास:-आहारः । सूत्र० ४६ । औप० ३८ । घसिरं-प्रसिता-बहुभक्षी । बृ० प्र० २४८ अ । घिसिसिखासे-ग्रीष्मकाले, शिशिरकाले, वर्षाकाले। ओष ( 3) Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248