Book Title: Alpaparichit Siddhantik Shabdakosha Part 2
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
अल्पपरिचितसैद्धान्तिकशब्दकोषः, मा० २
[ घणदंतदोवे
शाणया पाषाणवत् । जं० प्र०२० । येषां-जङ्गे श्लक्ष्णी- भग० ४८४ । अप्राप्तप्राप्तये घटना कार्या। ज्ञाता०६० । करणार्थ फेनादिना घृष्टे भवतस्तेऽवयवावयविनोरभेदो. | घडीमत्तयं-घटीमात्रक-घटीसंस्थानं मुन्मयभाजनविशेषः । पचारात् घृष्टाः । अनु० २६ । घृष्टा इव घृष्टा खर. | बृ० द्वि० २६ आ । शाणया प्रतिमेव । औप० १० । घृष्टा-जनासु दत्त- घडेति-घटयन्ति संयोजयन्ति । जं० प्र० ३६४ । फेनका । ओघ० ५५ । घृष्टा । ठाणा० २३२ । । घडेमि-घटयामि । आव० ४२० । घड-घटकार:-कर्मजायां बुद्धौ दृष्टान्तः । नंदी० १६५। | घणंगुले-घनाङ्गुलम् । अनु० १७३ । प्रतरश्च सूच्या घटा-समृदायरचना । भग० २१५ ।
गुणितो दैर्येण विष्कम्भतः पिण्डतश्च समसङ्ख्यं घनाङ्घडओ-घटः । आव० ४२३ । घटक: । आव० ५५६ । । गुलम् । अनु० १५८ ।। घडक-घटक: । अनु० १५२ ।
घगं-अन्यान्यशाखाप्रशाखानुप्रवेशतो निबिडा । जीवा घडणं-घटनं-अप्राप्तसंयमयोगप्राप्तये यत्नः । प्रश्न० १०६।। १८७ । घनं-वादित्रविशेषः । जं० प्र० ४१२ । धनम् । घडण-घटक:-लघुर्घट: । जं० प्र० १०१ ।।
आव० २०८, ८३८ । घन-कांस्यतालादि । जीवा० घडणजयणप्पहाणी-घटनं-संयमयोगविषयं चेष्टनं यतनं- २६६ । निविडा । ओघ० ३० । निश्छिद्रम् । ज्ञाता० तत्रवोपयुक्तत्त्वं ताभ्यां प्रधान:-प्रवरः घटनयतनप्रधानः । २। घनं-कंसकादि। जीवा०२४७। देवविमानविशेषः । उत्त० ५२२ ।
सम० ३७ । कोटगपुडगादिगंधा । नि० चू० तृ० १ घडणा-घटना-परस्परादिघर्षणा । विशे० ५३७ ।
अ। कलुषः । बृ० द्वि० १३८ अ । घनः-यस्य राशेर्यो घडदास-घटदास । आचा० ३८८ ।
वर्गः स तेन राशिना गण्यते ततो घनो भवति । प्रज्ञा० घडदासी-घटदासी-जलवाहिनी । सूत्र० २४५ । २७५ । निविडप्रदेशोपचयः । सूर्य० २८६ । घनाकारं घडभिंगारो-घटभृङ्गार:-जलपरिपूर्णः कलशभृङ्गारः ।। वादित्रम् । सूर्य० २६७ । व्याप्तः । प्रज्ञा० ३६ । घन:औप० ६६ ।
सङ्ख्यानं यथा द्वयोर्धनोऽष्टौ । ठाणा० ४६६ । धनःघडमुह-घटमुखं, घटकमुखमिव मुखं तुच्छदशनच्छदत्वात् । बहुलत्तरः । जीवा० २०७ । स्त्यानीभूतोदकः पिण्डीभग० ३०८ ।
भूतो वा । जीवा० ६१ । घनं-काश्यतालादिकम् । घडमुहपवत्तिए-घटमुखेनेव कलशब्दनेनेव प्रवर्तितः-प्रेरितः | भग० २६७ । जं० प्र० १०२ । चतुःषष्टिपदात्मकं घटमुखप्रवत्तितः । सम० ८५ ।
तपः घनतपः । उत्त० ६०१ । घडा-गोष्ठी । बृ० द्वि० १८८ आ । गोट्ठी । नि० चू० | घणकडियकडिच्छा-अन्योऽन्यं शाखानुप्रवेशाद् बहलप्र० १५६ आ। महत्तरानुमहत्तरादिगोष्ठीपुरुषसमवाय- निरन्तरच्छायः । भग० ६२८ । लक्षणा । बृ० तृ० ६ आ। घटा-समुदायः । भग० ८३ । | घणकडियकडिच्छाए-अन्योऽन्यं शाखानुप्रवेशाद् बहुल घडाविओ-योजितः । आव० ६८८ ।
निरन्तरच्छायः । औप०६ । घडिगा-घटिका-मृन्मयकुल्लडिवा । सूत्र० ११८ । घणकरणं-घनकरणं-यथायोगं निधत्तिरुपतया निकाचनाघडिगापोद्रवत- । नि० चू० द्वि०४१ आ। रूपतया वा व्यवस्थापनम् । पिण्ड० ४१ । घडितव्वं-घटितव्यं-अप्राप्तेष योग: कार्यः । ठाण०४४१। | घणकूड़ा-घनकूड्या-पक्वेष्टकादिमयभित्तिकाः। ब्र० प्र० घडिय-घटितं-संयोगो जातः । आव० ८२४ । कूपितम्। ३१० आ । दश० ११५ ।
घणगणियभावणा-घनगणितभावना । जीवा० ३२५ । घडियनाती-घटितज्ञाति:-दृष्टाभाषितः । व्यद्वि०५५ अ। घणघणाइय-घनघनायित: घणघणायितरूपः । जं० प्र० घडियल्लय-घटितः । आव० ४१० । घडियन्वं-अप्राप्तानां संयमयोगानां प्राप्तये घटना कार्या । घणदंतदीवे-अन्तरद्वीपविशेषः । ठाणा० २२६ ।
(३८१ )
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248