________________
अल्पपरिचितसैद्धान्तिकशब्दकोषः, मा० २
[ घणदंतदोवे
शाणया पाषाणवत् । जं० प्र०२० । येषां-जङ्गे श्लक्ष्णी- भग० ४८४ । अप्राप्तप्राप्तये घटना कार्या। ज्ञाता०६० । करणार्थ फेनादिना घृष्टे भवतस्तेऽवयवावयविनोरभेदो. | घडीमत्तयं-घटीमात्रक-घटीसंस्थानं मुन्मयभाजनविशेषः । पचारात् घृष्टाः । अनु० २६ । घृष्टा इव घृष्टा खर. | बृ० द्वि० २६ आ । शाणया प्रतिमेव । औप० १० । घृष्टा-जनासु दत्त- घडेति-घटयन्ति संयोजयन्ति । जं० प्र० ३६४ । फेनका । ओघ० ५५ । घृष्टा । ठाणा० २३२ । । घडेमि-घटयामि । आव० ४२० । घड-घटकार:-कर्मजायां बुद्धौ दृष्टान्तः । नंदी० १६५। | घणंगुले-घनाङ्गुलम् । अनु० १७३ । प्रतरश्च सूच्या घटा-समृदायरचना । भग० २१५ ।
गुणितो दैर्येण विष्कम्भतः पिण्डतश्च समसङ्ख्यं घनाङ्घडओ-घटः । आव० ४२३ । घटक: । आव० ५५६ । । गुलम् । अनु० १५८ ।। घडक-घटक: । अनु० १५२ ।
घगं-अन्यान्यशाखाप्रशाखानुप्रवेशतो निबिडा । जीवा घडणं-घटनं-अप्राप्तसंयमयोगप्राप्तये यत्नः । प्रश्न० १०६।। १८७ । घनं-वादित्रविशेषः । जं० प्र० ४१२ । धनम् । घडण-घटक:-लघुर्घट: । जं० प्र० १०१ ।।
आव० २०८, ८३८ । घन-कांस्यतालादि । जीवा० घडणजयणप्पहाणी-घटनं-संयमयोगविषयं चेष्टनं यतनं- २६६ । निविडा । ओघ० ३० । निश्छिद्रम् । ज्ञाता० तत्रवोपयुक्तत्त्वं ताभ्यां प्रधान:-प्रवरः घटनयतनप्रधानः । २। घनं-कंसकादि। जीवा०२४७। देवविमानविशेषः । उत्त० ५२२ ।
सम० ३७ । कोटगपुडगादिगंधा । नि० चू० तृ० १ घडणा-घटना-परस्परादिघर्षणा । विशे० ५३७ ।
अ। कलुषः । बृ० द्वि० १३८ अ । घनः-यस्य राशेर्यो घडदास-घटदास । आचा० ३८८ ।
वर्गः स तेन राशिना गण्यते ततो घनो भवति । प्रज्ञा० घडदासी-घटदासी-जलवाहिनी । सूत्र० २४५ । २७५ । निविडप्रदेशोपचयः । सूर्य० २८६ । घनाकारं घडभिंगारो-घटभृङ्गार:-जलपरिपूर्णः कलशभृङ्गारः ।। वादित्रम् । सूर्य० २६७ । व्याप्तः । प्रज्ञा० ३६ । घन:औप० ६६ ।
सङ्ख्यानं यथा द्वयोर्धनोऽष्टौ । ठाणा० ४६६ । धनःघडमुह-घटमुखं, घटकमुखमिव मुखं तुच्छदशनच्छदत्वात् । बहुलत्तरः । जीवा० २०७ । स्त्यानीभूतोदकः पिण्डीभग० ३०८ ।
भूतो वा । जीवा० ६१ । घनं-काश्यतालादिकम् । घडमुहपवत्तिए-घटमुखेनेव कलशब्दनेनेव प्रवर्तितः-प्रेरितः | भग० २६७ । जं० प्र० १०२ । चतुःषष्टिपदात्मकं घटमुखप्रवत्तितः । सम० ८५ ।
तपः घनतपः । उत्त० ६०१ । घडा-गोष्ठी । बृ० द्वि० १८८ आ । गोट्ठी । नि० चू० | घणकडियकडिच्छा-अन्योऽन्यं शाखानुप्रवेशाद् बहलप्र० १५६ आ। महत्तरानुमहत्तरादिगोष्ठीपुरुषसमवाय- निरन्तरच्छायः । भग० ६२८ । लक्षणा । बृ० तृ० ६ आ। घटा-समुदायः । भग० ८३ । | घणकडियकडिच्छाए-अन्योऽन्यं शाखानुप्रवेशाद् बहुल घडाविओ-योजितः । आव० ६८८ ।
निरन्तरच्छायः । औप०६ । घडिगा-घटिका-मृन्मयकुल्लडिवा । सूत्र० ११८ । घणकरणं-घनकरणं-यथायोगं निधत्तिरुपतया निकाचनाघडिगापोद्रवत- । नि० चू० द्वि०४१ आ। रूपतया वा व्यवस्थापनम् । पिण्ड० ४१ । घडितव्वं-घटितव्यं-अप्राप्तेष योग: कार्यः । ठाण०४४१। | घणकूड़ा-घनकूड्या-पक्वेष्टकादिमयभित्तिकाः। ब्र० प्र० घडिय-घटितं-संयोगो जातः । आव० ८२४ । कूपितम्। ३१० आ । दश० ११५ ।
घणगणियभावणा-घनगणितभावना । जीवा० ३२५ । घडियनाती-घटितज्ञाति:-दृष्टाभाषितः । व्यद्वि०५५ अ। घणघणाइय-घनघनायित: घणघणायितरूपः । जं० प्र० घडियल्लय-घटितः । आव० ४१० । घडियन्वं-अप्राप्तानां संयमयोगानां प्राप्तये घटना कार्या । घणदंतदीवे-अन्तरद्वीपविशेषः । ठाणा० २२६ ।
(३८१ )
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org