________________
घंटाजालं ]
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
[ घटा
किञ्चिन्महत्यो घण्टाः । जीवा० १८१ । जं० प्र० २३ । घद्रग-घटक: येन पाषाणकेन पात्रं नवलेपं मसृणं क्रियते । घंटाजालं-किङ्किण्यपेक्षया किञ्चिन्महती घण्टा तज्जालम् । ओघ० १४४ । पाषाणक:-येन पात्रक लेपितं सद् घृष्यते। जीवा० १८१ ।
ओघ० १३० । घट्टकः । अणा० ३३६ । घंटापासगा-घण्टापा-घण्टैकदेशविशेषाः। जं०प्र० ५३। घगरइतं-घटकेन रचितं-मसृणितं-घृष्टम् । ओघ०१४५। घंटापासो-घण्टापार्श्वः । जीवा० २०७ ।।
घद्रण-घट्टनं खागतिः । प्रज्ञा० ३२६ । आव ७९१ । घंटि
। नि० चू० द्वि० ६४ आ। चालकम् । दश० १५२ । पिण्ड ० १७१ । चलनम् । घंटिआ-घण्टिका:-घण्टावादकाः । जं० प्र० १८२ । ओघ० १३६ । आहननम् । ओघ० ५२ । घट्टनंघण्टिका-घरिका: । जं० प्र० १०६ ।
मिथश्चालनम् । दश० २२८ । सजातीत्यादिना चालघंटिकयक्षः-कुलदेवता । ७० प्र० २१५ अ ।
नम् । दश० १५४ । घटनानि-जालादीनि चलनानि । घंटिक्करग-स्थालः। नि० चू० द्वि० ६१ अ ।
ओघ० १८१ । आव० ५४० । घंटिया-घण्टिका: । प्रश्न० १५६ । अषण विधिविशेषः । घटणता
। ठाणा० २८० । जीवा० २६६ । क्षुद्रघण्टा: । जं० प्र० ५२६ । घट्टणया-वङ्कगतेः प्रथमो भेदः । घट्टनता । प्रज्ञा० ३२८ । घंटियाजाल-घण्टिकाजालं किङ्किणीवृन्दम् । भग०४७८ । घट्टनता-अक्षिण रजः प्रविष्ठं मर्दित्वा दुःखयितुमारब्धम्, घंतु-धातुक:-हननशील इति । उत्त० ४३६ ।
स्वयमेवाक्षिण गले वा किञ्चत्सा लुकादि उत्थितं घट्यति। घंसण-चन्दनस्येव घर्षणन् । आव० २७३ । विशे०८४३ । आव० ४०५ । घंसिका-अनुरङ्गा यानविशेषः । बृ० द्वि० १२५ आ। । घट्टणा-घट्टना-चलनम् । ओघ० २२ । घंसित्ता-घृष्ट्वा । आव० ८३१ ।
घट्टनता-अक्षिकणुकादेः । आचा० २५५ । घंसियगा-घर्षितकाश्चन्दनमिव दृषदि । औप० ८७ । घट्टना-कदर्थना । आचा० २६३ । घओदए-घृतोदकं-बादरः अकायिकविशेषः । प्रज्ञा०२८। घट्टयंतं-वस्त्वन्तरं स्पृशन्तम् । ठाणा० ३८५ । घट
। आव ० २८० । घट्टिओ-घट्टितः-मुद्रितः । दश० ६२ । घटक:-भाजनविधिविशेषः । जीवा० २६६ । घट्टित-घट्टित:-प्रेरितः । प्रश्न० ५६ । सुष्ठुतरं परिताघटकार:-स्वविज्ञानप्रकर्षप्राप्तः । नंदी० १६५ ।
पितः । बृ० तृ० ८१ आ। घटखप्पर-कपालः । आचा० ३११ ।
घट्टितघट्टनं-घट्टितानि-संबद्धानि घट्टनानि जालादीनि चलघटना-अप्राप्तानां संयमयोगानां प्राप्तये घटना । भग० नानि यस्य सः । आव० ५४०, ५४६ । ओघ० १८१ । .४८४ ।
घट्टिय-घट्टितः-सुविहितोपायः । धीवरादिकृत उपायः । घटाभोज्य-महत्तरानुमहत्तरादिर्बहिरावासितः । व्य० द्वि० | पिण्ड ० १७१ । घट्टितः-स्पष्ट: । प्रश्न० ६० । परस्परं ३६२ अ।
घर्षयुक्ता । जं० प्र० ३७ । घटिकालय
। ठाणा० १२२
पति अगुल्या मसूणानि करोति । ओध० १४३ । घटिकालयादीनि-येष्वतिसम्पीडिताङ्गा दुःखमाकृष्यमा- घट्रेइ-घट्टयति स्पृशति । ओघ० २११ । हस्तस्पर्शनेन णा:-बहिनिष्कामन्ति जन्तवः । उत्त० २४७ ।
घट्टयति । ज्ञाता० ६६ । घटिज्जंताणं
। राज० ५२ । घट्टे-घट्टयित्वा-तिरस्कृत्य । ओष० १६२ । घट्टइ-सर्वदिक्षु चलति, पदार्थान्तरं वा स्पृशति । भग० घट्टे-घृष्टं पाषाणादिना उपरि घर्षिते । सूर्य० २६३ । १८३ । घट्टते-परस्परं संघट्टमाप्नोति । जीवा० ३०७। जीवा० १६० । घट्टए-लिप्तपात्रमसृणताकारकः पाषाणः । बृ० द्वि० २५३ घट्टा-घृष्टानीव घृष्टानि खरशाणया पाषाणप्रतिमावत् ।
सम० १३८ । प्रज्ञा० ८७ । घृष्टा इव घृष्टा खर( ३८०)
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org