________________
गोहा
अल्पपरिचितसैद्धान्तिकशब्दकोषः, मा० २
दश० ८६ ।
गोहा - गोधा । उत्त० ६६६ । गोधा - भुजपरिसर्पतिर्यग्- ग्रहापसव्यं
ग्रहोपरागः
योनिकः । जीवा० ४० । गोहिआ - चर्मावनद्धवाद्यविशेषः । दर्दरिकेत्यपरनाम्ना प्रसिद्धा । अनु० १२६ । गोहिका - भाण्डानां कक्षाहस्तगतातोद्यविशेषः । आचा० ४१२ ।
गोहुम - गोधूमः - धान्यविशेषः । ज्ञाता० २३१ । दश ० १९३ । औषधिविशेषः । प्रज्ञा० ३३ ।
रूपतोऽपि प्रतिषेध्यानि । जी० २८२ |
। बृ० प्र० ६१ आ । ग्रहणवाक्यम्। विशे० ५६३ । ग्रहण शिक्षा - प्रथमा शिक्षा | नंदी० २१० । ग्रहणाभ्यासः ।
Jain Education International 2010_05
ग्रामकूट: - ग्रामे महत्तरः । नि० चू० ग्रामणीः- आधाकर्मपरिहरणे वणिग् । ग्रामभोगिक :- ग्रामनगरपतिः । ओघ०
गोहे-गोधा-सरीसृपविशेषः । भग० ३६५ । गोधा । ग्रामेण जनसमूहेन । सम० ५३ ।
आव० ९६ । व्यवहारी । दश० ५६ । गोहेहि
। नि० चू० प्र० ३४४ आ । गौतम :- रागद्वेषादिसहभावविरहितो गणधर विशेषः । उत्त० २४१ | गौतमस्पापत्यम् ।
गौतमस्वामी - प्रथमगणधर । आचा० २१ । गौतमादिः - सूत्रत आत्मागमवान् । आव० ५७ । गौरखर:। उत्त० २७० | | गौरवं ऋद्धा नरेन्द्रादिपूज्याचार्यत्वादिलक्षणया । सम०६ । गौरीपुत्राः - भिक्षाकाः । जं० प्र० १४२ । गौर्गलिः -- असञ्जातकिणस्कन्धः । आचा० ८७ । ग्रन्थ-ग्रन्थ- काव्यं धर्मार्थकाममोक्षलक्षणपुरुषार्थनिबद्धं संस्कृतप्राकृतापभ्रंश संकीर्ण भाषानिबद्धं गद्यपद्यगेयचौर्णपदबद्ध वा । जं० प्र० २५६ । विशे० ४१६ । ग्रन्थविच्छेदविशेषः- वस्तु । नंदी० २४१ । ग्रहगृहीतः - उन्मत्तः - दृप्तः । पिण्ड० १६३ । ग्रहणर्क - सूचकम् । उत्त० २४२ । ग्रहण कुल्पिकम् -
[ घंटा
आव० २३८ ।
ग्रामरक्ष - त्रिकचत्वादिव्यवस्थितं शक्तिकुन्तादिहस्ता उपचरन्ति । आचा० ३०८ ।
| जीवा० २८२ ।
। उत्त० २२६ । प्र० १७६ आ । पिण्ड ० ७२ ।
४६ | ठक्कुरः ।
ग्रामेयकः - ग्राम्यः । नंदी० १४६ । ग्राहः - अभिलाष: । आव० ८१४ । ग्रहणाकुशल:-यो बह्वीभिर्युक्तिभिः शिष्यान् बोधयति, व्याख्याप्रायोग्यः सूरिः । आचा० ३ । ग्राह्यवाक्य:- सर्वत्रास्खलिताज्ञः, व्याख्याप्रायोग्यः सूरिः । आचा० २ ।
घ
घंघसालगिहे - घशालागृहे । पिण्ड० १०५ । घंघशाला - शालाविशेषः । आचा० ३०६, ४०२ । सम० ३८ । घशाला - अनाथमण्डपम् । ओघ० २०० । बृहच्छाला । आव० ६५४ । घट्टनं धर्मकथनं वा तत्राव्यतिरिक्ता बहुकार्पेटिकासेविता वसतिघशाला । व्य० द्वि० २५ अ ।
आव० ८३३ । बृ० प्र० ६४ ।
ग्रहणा - शिक्षा आसेवनात्मिका । उत्त० २५२ । ग्रहणावग्रहे। आचा० ४०२ । ग्रहदण्डाः - दण्डाकारव्यवस्थिता ग्रहा - ग्रहदण्डाः ते चान
घंचनघोलना- न्यायविशेषः । विशे० ५३७ । घंटए - पिबेत् ( ग०
|
·)
पनिपातहेतुतया प्रतिषेध्या न स्वरूपतः । जीवा ० २८२ । ग्रहगजितानि - ग्रहचारहेतुकानि गर्जितानि, इमानि स्व
घंटलोह - घंटालोहः - यस्मिन्नेव दिने यत्र लोहे घंटाकृता तल्लोहं तस्मिन्नेव दिने विनष्टम् । व्य० द्वि० २०२ अ । घंटा - सियालो । बृ० प्र० ११६ अ । किङ्किण्यपेक्षया
| ( ३७६ )
ग्रीवा-लोकपुरुषस्य त्रयोदशरज्जूपरिवर्त्तीप्रदेशः । उत्त ७०२ | कोटा | प्रश्न० ५६ । आचा० ३८ । गोवाग्रहः - ग्रीवाग्रहणं - प्रतिमल्लेनापरमल्लस्य गलग्रह्णम् । वि० १३० ।
ग्रैवेयकाणि-लोकपुरुषग्रीवास्थाने भवानि विमानानि ।
आव० ४० ।
For Private & Personal Use Only
www.jainelibrary.org