________________
गोल्ला ]
आचार्यश्रीआनन्दसागरसूरिसङ्कलित:
[गोह
मोल्ला
। ठाणा० ३६० । गोशाल:-आजीविकमतप्रवर्तकः । नंदी० २३६ । ... गोल्हाफलं-बिम्वफलम् । प्रभ० ८१ । जीवा० २७२ । गोशालक:-जिनोपसर्गकारीनिह्नवः । विपा० ६४ । सूत्रों गोवगो-गोपः । आव० ३६० ।
३८६ । शाता० १६२ । उत्त० ४७ । गोवग्ग-गोरूपाणि । ठाणा ५०२ ।
गोशीर्ष-चन्दनविशेषः । सम० १३८ । गोवच्छय-गोवत्सः । उत्त० ३०३ ।
गोशीर्षचन्दनं-चन्दनविशेषः । ज्ञाता० १२८ ।। गोवती-गोपति:-गवेन्द्रः । ज्ञाता० १६१ ।
गोसंखी-गोशङ्खी-कौटुम्बिक आभीराणामधिपतिः । आव० गोवतीते-गोवतिकः-गोश्चयानुकारी । ज्ञात० १६५ ।। गोवल्लं-गोवल्लायनं-पूर्वाफाल्गुन्या गोत्रम् । जं०प्र०५००। गोसंखो(स)डी-उज्जूहिगा । नि० चू० द्वि० ७१ अ। गोवल्लायणसगोत्ते-पूर्वाफाल्गुनीनक्षत्रस्य गोत्रम् । सूर्य० गोसंधिओ-गोसन्धिक:-गोष्ठाधिपः । आव० ८६३ । १५० । जं० प्र० ५०० ।।
गोस-गोषः-प्रत्यूषः । आव० ७८१ । प्रातः । व्य० प्र० गोवाटादि-कईमः । ठाणा० २१९ ।
२३६ । गोवालो-यो गाः पालयति गोपालः । उत्त० ४६५ । गोसाल-मङ्खलिपुत्रः । भग० ६५६, ६६० । आव० १६६ । गोपालः । आव० ४१८ ।
गोसाल सिस्सा-आजीवगा । नि० चू० द्वि०६८ अ । गोवलकंचु-गोवालकञ्चकम् । बृ० द्वि० १०६अ। गोसाला-गोणादि जत्थ चिटुंति सा गोसाला । नि० चू० गोवालकंचुगो-गोवालकञ्चुकः । बृ० द्वि २१७ अ । प्र० २६५ अ। गोवालगमाया-गोपालकमाता शिवा, शृगालिनी। आव०
गोसीस-गोशीर्ष-उत्तमचन्दनविशेषः । प्रश्न० १३५ । ६७५ ।
चन्दनविशेषः । जीवा० २२७ । गोशीर्षनामकचन्दनम् । गोवालवुयं- । नि० चू० प्र० २१२ आ। प्रज्ञा० ८६ । गोवाला-गोपाला:-राजा । नंदी० १५१ ।।
गोसीसचंदणं-गोशीर्षचन्दनम् । आव० ११६ । गोवालियाओ
।ज्ञाता० २०४ ।। गोसीसावलिसंटिते-गोशीर्षावलिसंस्थितं-गो: शीर्ष गोगोवाली-गोपाली-संवरोदाहरणे श्रीपार्श्वस्वामिसाध्वी । शीर्ष तस्यावली-तत्पुद्गलानां दीर्घरूपा श्रेणिः तत्समं संस्थाआव० ७१४ । वल्लीविशेषः । प्रज्ञा० ३२ ।
नम् । सूर्य० १२६ । गोविंद-गोविन्दः । आव० ७१३ । भिक्षुविशेषः । नि. गोसे-प्रातः । व्य० प्र० २३५ । उदियमादिच्चे ।
चू० द्वि० ३६ अ । श्रावकविशेषः । व्य० द्वि० १७६अ। नि० चू० तृ० ७७ अ० । गोविंददत्त-गोपेन्द्रदत्त:-सद्व्यवहारकाचार्यः । तगराया
षः । आव० ३५१ । माचार्यस्याष्टमः शिष्यः । व्य० प्र० २५६ अ।
समुद्रमध्यवत्तिनः पर्वतविशेषाः । प्रश्न० ९६ । गोविंदनिज्जुत्ति-हेतुशास्त्रभेदः । बृ० तृ० १४२ अ। गोष्ठानि-घोषा । ठाणा० ८८ । गोविंदवायगो-मिच्छादिट्ठी व्रतेसु ठवित्तो पच्छा समत्त- गोष्ठामाहिलः-मिथ्यादर्शनशल्ये दृष्टान्तः । आव० ५७६ । पडिवत्तस्स सम्म आउट्ठस्स मूलं । नि० चू०तृ० १२६ अ।। स्वाग्रहग्रस्तः कश्चित् । सूत्र० २३३ । गोष्ठामाहिलः । नि० चू० तृ० ८३ अ । गोविन्दवाचक:-मूलप्रायश्चित्ते आचा० २०६ । दृष्टान्तः । व्य० प्र० १०३ आ। वाचकविशेषः । नि० गोह-राजपुरुषः । उत्त० १७६ । गोध:-आरक्षः । आव० चू० प्र०२६३ आ।
२६६, ३१६ । उत्त० १६२ । अधमः । आव० ४१५ । गो विही
। ठाणा०४६८ ।। गोहः-जारः । ओष० ४६ । दण्डिक:-आरक्षकः । गोवृष:-बलीवर्दविशेषः । बृ० प्र० २१३ अ।
आव० ६६२ । कर्मकरः । दश० १८१ । प्राकृतः । गोवतिकाः-गोचर्यानुकारिणः । अनु० २५ ।
आव० ३०१ । उपपतिः । नंदी० १४५ । गोधः । ( ३७८ )
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org