________________
गोयमसामी ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० २
[गोल्लविसओ
गोयमसामी-गौतमस्वामी,प्रथमो गणधरः, । आव० ६५ । गोरूग
। नि० चू०प्र० २२६ आ। ज्ञाता० १७०, १७१, १७८, २२६ । अन्त० २२ । गोरूवं-जौः। आव० १८६ । गोयर-गोचरः-भिक्षाग्रहणविधिलक्षणः । सम० १०७ । गोरे-गोधूमः । बृ० द्वि० १२६ अ। .. नंदी० २१० । भिक्षाटनम् । ज्ञाता० ६१ । गोचरः- गोल-देशान्तरेऽवज्ञासंसूचकः । आचा० ३८८ । गोल:भिक्षाटनम् । भग० १२२ । गोरिव चरणं गोचरः । तत्तद्देशप्रसिद्धितो नष्ठुर्यादिवाचकोऽयं शब्द: श्वा वा । उत्त० ११६ । गोरिव चरणं गोचर:-उत्तमाधममध्यम दश० २१५ । साधोरुपमानम् । दश० १६ । गोले-नानाकुलेष्वरक्तद्विष्टस्य भिक्षाटनम् । दश० १६३ । देशापेक्षया गौरवकुत्सितादिगर्भमान्त्रणवचनमिदम् । दश० गोयरग्गपविट्ठो-गोरिव चरणं गोचरस्तस्याग्र्यं-प्रधानं २१६ । ज्ञाता० १६७ । वृत्तपिण्डः । ठाणा० २७२ ।
तस्मिन् प्रविष्टः गोचराग्रप्रविष्ट: । उत्त० ११६ । गोलक:-वर्तुलः पाषाणादिमयः । अनुत्त० १४ : गोयरचरिया-गोश्चरणं गोचरः चरणं-चर्या गोचर इव | गोलगो-गोलक:-जन्तुमयो वर्तृलाकारः । आव० ४१६ ।
चर्या गोचरचर्या-भिक्षाचर्या । आव० ५७५।। आव० ४२२। गोयरतिअ-गोचरत्रिकं-त्रिकालभिक्षाटनम् । ओघ० ६५। गोलछाया-गोलमात्रस्य छाया गोलच्छाया । सूर्य०६५। गोयारिया-गोचरचर्या । नि० चू० प्र० ६अ। गोलपुंजछाया-गोलानां पुञ्जो गोलपुञ्जो गोलोत्कर गोयावरी-गोदावरी-नदीविशेषः । व्य० प्र० १६३ अ। इत्यर्थः, तस्य छाया गोलपुञ्जच्छाया । सूर्य० ६५ । गोरक्खरा-एकखुरचतुष्पदविशेषः । प्रज्ञा० ४५ । गोलय-गोलक:-वृत्तोपलः । जं० प्र० ३२६ । पिण्डकः । गोरखुरो-गोरखुर:-एकखुरचतुष्पदः । जीवा० ३८ । उत्त० ५३० । गोरव-गौरवं-अशुभाध्यवसायविशेषः । प्रश्न० ६२ । गोलव्वायणं-गोलव्यायनं-अनुराधागोत्रम् । जं० प्र०
ऊवधिस्तिर्यग्गमनस्वभावः । ठाणा० ४३४ । गोरस-गोरसं-गोभक्तादि । आव० ६१ । गोरसः । गोलव्वायणसगोत्ते
। सूर्य० १५० । आव० ३४३ । सूत्र० २६३ ।
गोलांगूल-गोलाङ्गूलं-वानरः । भग० ५८२ । गोरसकुंड-गोरसकुण्डः । आव० ६४१ ।
गोलाकारे-गोलाकार:-वृत्ताः । सूर्य० २६७ ।। गोरसदवो-गोरसद्रवः-दध्यादिपानकम् । पिण्ड० १५० । गोलावलिछाया-गोलनामावलिर्गोलावलिस्तस्याः छाया गोरसधोवणं-गोरसधावनम् । आव० ६२४ ।
गोलावलिच्छाया । सूर्य० ६५ । गोरहत्ति-गोरहक:-कल्होटकः । आचा० ३६१ । गोलिका:-भण्डिकाः । ठाणा० ४१६ । गोरहग-गोरथक:-कल्होड: । दश० २१७ । कल्होडकः । गोलिकातणा
। ठाणा० ३६० । बृ० द्वि० १३८ आ ।
गोलिगि-महियविक्कया । नि० चू० तृ० ४५ अ । गोरहसंठितो पासातो । मि० चू० द्वि०६६ आ। गोलियधणयं-गोलिकधनुः । उत्त० २४५ । गोरा-नदीपाषाणशृङ्गिका । बृतृ० १६२ आ । गोधूमा। गोलिया-गोलिका-गन्धप्रधाना शाला । व्य० द्वि० २४८ नि. चु० त० ३७ आ ।
आ । मथितविक्रायकाः । बृ० द्वि० १५४ आ। गोरी-गौरी-कृष्णवासुदेवस्य राज्ञी । अन्त० १८ । अन्तः गोलियालिगं-अग्नेराश्रयविशेषः । जीवा० १२३ । कृशानां पञ्चमवर्गस्य द्वितीयमध्ययनम् । अन्त०१५ । गोलोममेत्तो-अहस्तप्राप्या-गोलोममात्रा । नि० चू० प्र० चत्वारिमहाविद्यायां प्रथमा । आव० १४४ । बलकोट्ट ३५४ अ ।। ज्येष्ठभार्या । उत्त० ३५४ ।।
गोलोमा-द्वीन्द्रियजन्तुविशेषः । जीवा० ३१ । प्रज्ञा०४१। गोरीपाडलगोरा-गौरी या पाटला पुष्पजातिविशेषस्तद्वद्ये गोल्लविसओ-गोल्लविषयः-गोलदेशः । आव० ४३३ । गौरास्ते गौरीपाटलागौराः। ज्ञाता० २३१ ।
गौडविषयः-गोडदेशः । आव० ८३० । ( अल्प ० ४८ )
( ३७७ )
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org