________________
गोमाणसिया ]
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
[ गोयमदीव
गोमाणसिया-गोमानस्यः शय्याः । जीवा० २०४, ३५६ । | भेदः । आचा० २६ । राज. ६२ । गोमानसिका: शय्यारूपा:-स्थान विशेषाः। गोमयक-रत्नविशेषः । उत्त० ४५१ । जीवा० २३० ।
| गोम्मिए-गौल्मिकः- शुल्कपालः । बृ० द्वि० २२८ अ । गोमाणसीओ-शय्याः । जं० प्र० ४६ ।
। गोम्मिय-गुप्तिपालकः । प्रश्न० ३७ । गोमाणसी-गोमानुषी-शय्यारूपा । जीवा० ३६३ । गोम्मिया-बद्धस्थाना आरक्षकाः । बृ० द्वि० १०६ आ। गोमायु:-शृगालः । प्रज्ञा० २५४ । आचा० १६७ । बद्धस्थाना मार्गरक्षका: । बृ० द्वि० ८३ अ । गुल्मेन गोमायुपुत्ते
। भग० ६५६ । समुदायेन चरन्तीति गौल्मिकाः स्थानरक्षपालः । बृ० गोमिज्जए-गोमेजक:-मणिभेदः । प्रज्ञा० २७ । उत्त० द्वि० २६० अ० । गौल्मिकाः ये राज्ञः पुरुषाः स्थानक ६८६ ।
बद्ध्वा पन्थानं रक्षन्ति । बृ० द्वि० ८३ अ । गोमिनि-गोमिनि-नानादेशापेक्षया गौरवकुत्सादिगर्भमा- गोम्ही-कर्णशृगाली । अनु० २१४ । कण्णसियाली । मन्त्रणवचनम् । दश० २१६ ।।
नि० चू० प्र० १६३ अ। त्रीन्द्रियजन्तुविशेषः । प्रज्ञा० गोमिय-गोमिक:-गोमान् । प्रश्नः ३८ । गोम्मिक- ४२ । जीवा० ३२ । कर्णसियालिया । प्रज्ञा० ४२ । गौल्मिक:-गुप्तिपालः । प्रश्न० ५६ ।
गोय-गास्त्रायत इति गोत्रं-मौनं वाक्संयमः, जन्तूनां जीवि. गोमिया-सूकिया। नि० चू० प्र० १४० अ । दंडपा- तम् । सूत्र० २४६ । गीयते-शब्द्यते उच्चावचैः शब्दः सिया । नि० चू० १६४ अ । ठाणइल्ला । नि० चू० कुलालादिव मृद्रव्यमत आत्मेति गोत्रम् । उत्त० ६४१ । द्वि० ११ आ ।
गुणनिष्पन्नम् । भग० ११५ । अन्वर्थिकम् । भग ० गोमुत्तिअदट्ट-गोमूत्रदग्धः-गोमूत्रसहितं स्थानम् । ओघ० ५६१ । गोत्रं-गुणनिष्पन्नः । निरय० ७ । गोत्र-अन्वर्थः । ५४ ।
राज० १३ । सरीरं । दश० चू० ५६ । गोत्र-आन्वगोमुत्तियवूहो-गोमूत्रिकाव्यूहः-गोमूत्रिकाकारसैन्यविन्यास- थिकीसज्ञा । विपा० ४२ । विशेष: । प्रश्न० ४७ ।
गोयम-प्रथमो गणधरः । नि० चू० द्वि०७७ अ । स्थविर गोमुत्तिया-गोचर्यामभिग्रहविशेषः । नि० चू० तृ० १२ विशेषः । नि० चू० प्र० २०७ आ। गौतम-रोहीणिअ । उत्त० ६०५ ।
गोत्रम् । जं० प्र० ५०० । गौतमः-अन्तकृद्दशानां गोमुह-गोमुखनामा अन्तरद्वीपः । प्रज्ञा० ५० । गोमुखः
प्रथमवर्गस्य प्रथममध्ययनम् । अन्त० १ । कुमारविशेषः । अन्तरद्वीपविशेषः । जीवा० १४४ ।
अन्त० २ । भक्तिबहुमाने तृतीयभङ्गे दृष्टान्तः । नि० गोमहदीव-अन्तरद्वीपविशेषः । ठाणा० २२६ ।
चू० प्र० ८ अ । हुस्वोबलिवर्दस्तेन गृहीतपादपतनादि. गोमुहिए-गोमुखवदुरःप्रच्छादकत्वेन कृतानि गोमुखितानि । | विचित्रशिक्षण जनचित्ताक्षेपदक्षेण भिक्षामटन्ति ये ते ज्ञाता० २३७ ।
गौतमः । औप० ८६ । एषणासमितिदृष्टान्ते धिग्जातीयगोमुहो-गोमुखी-काहिला-यस्या मुखे गोशृङ्गादिवस्तु श्चक्रकरः । आव० ६१६ । प्रतीच्यां दिशि लवणसमदीयत इति । अनु० १२६ । काहला । ठाणा० ३६५। द्राधिपसुस्थितनामदेवावासभूतो द्वीपविशेषः । प्रज्ञा० गोमूत्रिका-यस्यां तु वामग्रहाद्दक्षिणगृहे दक्षिणगृहाच्च । ११४ । गोनतिका गृहीतशिक्षं लघुकायं वृषभमुपादाय वामगृहे भिक्षां पर्यटति सा गोमूत्राकारत्वात् गोचर- धान्याद्यर्थं प्रतिगृहमटन्ति ते गौतमाः । सूत्र० .१५४ ॥ भूमिरपि । बृ० प्र० २५७ अ । प्रज्ञा० ४७३ । नि० चू० प्र० ३५२ आ । गोमूत्रिकाबन्धः-मुद्रिकाबन्धः । ओघ० १४५ । गोयमकेसिज्ज-उत्तराध्ययनेषु त्रिंशत्तममध्ययनम् । सम० गोमेज्ज-गोमेयक:-रत्नविशेषः । जीका० २०४ । ६४ । गोमेज्जए-गोमेज्जकः । जीवा० २३ । गोमेदक:-पृथिवी गोयमदीव-गौतमद्वीपः-द्वीपविशेषः । सम० ७६ ।
( ३७६ )
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org