________________
गोथूभो]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० २
[ गोमाणसिआ
व्यवधानेन भवति । सम० ७१ । वेलन्धरनागराजस्य सूर्य० ६६ । औप० ३ । प्रश्न० ८ । जीवा० २६६ । आवासपर्वतः । देवविशेषः । ठाणा० २२६ । श्रेयांस- प्रतोली । ज्ञाता० २२२ । प्रतोलीद्वाराणां परस्परनाथस्य प्रथमः शिष्यः । सम० १५२ ।
तोऽन्तराणि । अनु० १५६ । गोभिः पूर्यन्त इति गोपुराणि गोथूभो-गोस्तूपः-भुजगेन्द्रस्यावासपर्वतः । जीवा० ३११ । प्रतोलीद्वाराणि । उत्त० ३११ । प्रथमो वेलन्धरनागराजः, भुजगेन्द्रो भुजगराजः । जीवा० गोपुरसंठिओ-गोपुरसंस्थितः । जीवा० २७६ । ३११ ।
गोपुरसंठिया-गोपुरस्येव-पुरद्वारस्येव संस्थितं संस्थानं गोदत्ता-ब्रह्मदत्तस्याष्टाग्रमहिषीणां मध्ये द्वितीया । उत्त० यस्याः सा गोपुरसंस्थिता । सूर्य० ६६ । ३७६ ।
गोपेन्द्रवाचक:-द्रव्यानुयोगे परपक्षनिवर्तकः । दश० ५३ । गोदासे-गणविशेषः । ठाणा० ४५१ ।
गोप्पतं-गोष्पदं-तत्कल्पं देशविरत्यादिकमल्पतमम् । ठाणा० गोदुह-गोदोहिका । ठाणा. २६६ ।
२७६ । गोदोहिका-गोर्दोहनं गोदोहिका । ठाणा० ३०२ । गोप्पहेलिया-गोप्रहेल्या । आचा० ४११ । गोदोहिकासन-आसनविशेषः । उत्त० ६०७ । गोफण-गोफण:-प्रस्तरप्रक्षेपकोदवरकगम्पितः शस्त्रविशेषः । गोदोहिया-गोदोहिका । आव० २२७ ।
आव० ६१३ । गोदोहियाए
। आचा० ४२४ ।। गोफणा-चम्मदवरगमया । नि० चू० प्र० १०५ आ । गोदोही-गोदोहिका । आव० ६४८ ।
| चर्मदवरकमयी । बृ० तृ०६८ अ । गोधमो-अनाचारः । नि० चू० प्र० ११३ आ ।
गोबर-गोमयः। बृ० प्र० २७० आ । गोध-अलसः । उत्त० २६२ । व्यवहारी । दश० ५६ । गोबहुल-शरवणसन्निवेशे ब्राह्मणविशेषः । भग० ६६० । गोधणं-गोधनं-गवादिद्रव्यम् । आव० ८२५ ।
गोबहल:-प्रचुरगोमान् शरवणसन्निवेशे ब्राह्मणविशेषः । गोधा-गोधा । प्रश्न०८। म्लेच्छविशेषः । प्रज्ञा० ५५ । आव० १६६ । गोधिका-वाद्यविशेषः । ठाणा० ३६५ ।
गोब्बरगाम-गूर्बरग्राम:-मगधाविषये ग्रामः । आव ० ३५५। गोधूमजंतर्ग-गोधूमयन्त्रकम् । उत्त० २२३ ।
गोबरग्राम:-ग्रामविशेषः। आव० २१२। वइरिसगामागोधूमो-गोधूमः-धान्यविशेषः । आव० ८५५ ।
सन्नं । बृ० तृ० २१७ आ। सन्निवेशः, इन्द्राग्निव युगोधेरक:-गोणसहा । उत्त० ६६६ ।
भूतिगणधराणां जन्मभूमिः । आव० २५५ । . गोनिषधिका-यस्यां तु गोरिवोपवेगनं सा । ठाणा गोभत्तं-गोभक्तं छगणादि । आव० ६१ । २६६। उपवेशन विशेषः । ६० तृ० २००. अ ।
गोभत्तकलंदयं- । नि० चू० द्वि० ६१ आ । गोपालओ-गोपालक:-अज्ञातोदाहरणे प्रद्योतलघपत्रः । गोभूमी-सदा गावश्चरति यत्र तेन गोभूमिः । आव०२११ । आव० ६६६ ।
गोमंडलं-गोवर्ग: । बृ० प्र० १५७ आ । गोपालगिरिः-गिरिदिशेषः । जं० प्र० १६८ । भग० गोमए-गोमयं-छगणम् । भग० २१३ ।। ३०७ ।
गोमड-गोमृतः-मृतगोदेहः । जीवा० १०६ । गोपालघट:
। उत्त० ५५६ । गोमयं-गोकरिसो गोमयं । नि० चू० प्र० २६५ आ । गोपुच्छसंठाणसंठिया-गोपुच्छस्येव संस्थानं गोपुच्छसं- गोमयकीडगो-गोमयकीटक:-चतुरिन्द्रियजन्तुविशेषः । स्थानं तेन संस्थिता गोपुच्छसंस्थानसंस्थिता-ऊर्वीकृत-] जीवा० ३२ । गोपुच्छाकारा । जीवा० १७८ ।
| गोमयकीडा-चतुरिन्द्रियजन्तुविशेषः । प्रज्ञा० ४२ । गोपुट्ठए-गोपृष्ठाद्यत्पतितम् । भग० ६८० । | गोमाणसिआ-गोमानस्यः-शय्यारूपाः स्थानविशेषाः । गोपुर-प्राकारद्वारम् । जीवा० २५८ । गोपुरं-पुरद्वारम् ।। जं० प्र०. ३२६ ।
(३७५.)
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org