________________
गोड ]
गोड-गोड:- चिलातदेश निवासीम्लेच्छविशेषः । प्रश्न० १४ । गोड्डु - मौल्यं - गौल्यरसोपेतं मधुररसोपेतमितियावत् । भग०
७४८ ।
आचार्य श्री आनन्दसागरसूरिसङ्कलितः
गोण - बलीवर्द: । बृ० प्र० २४७ आ । ओघ० ६७ । आव० २२६ । गौणं गुणनिष्पन्नम्। प्रश्न० ६ । गोणागावः । जं० प्र० १२४ । प्रश्न० ७ । गोणः-गौः । प्रज्ञा० २५२ । गौः । ओघ० २०१ । नि० चू० प्र०
I
उपा० ४६ ॥
। ज्ञाता० ३५ ।
२ अ । गवः । आव० १६०, ८२६ । गणपतलओ - गोपेतः । आव ० १६८ । गोणपोयए-गोणपोतको गोपुत्रकौ । गोण लक्खणगोणसं - गोनसं-सर्प जातिविशेषम् । व्य० प्र० २३ अ । गोणस - गोणस: - निष्फणाहिविशेषः । प्रश्न० ७ । गोणसखइयं - गोनस भक्षितम् । आव० ७६४ । गोणसहा - गोधरेकः । उत्त० ६६६ । गोणसा - मुकुली - अहिभेदविशेषः । प्रज्ञा० ४६ । गोणा - बलीवर्दाः । उत्त० ५४८ । गोणा - द्विखुरचतुष्पदविशेषः । जीवा० ३८ । प्रज्ञा० ४५ । गावः । प्रश्न० ३८ ।
गोणाई - गवादीनि । ओघ० १४२ । गोणादिचमढणा- बलीवर्दादिपादप्रहारादिः । ओघ० ८१ । गोणीगौः । विशे० ६१८ । आव० ९६ । गोणं-गुणादागतं गौणं, व्युत्पत्तिनिमित्तं द्रव्यादिरूपं गुणमधिकृत्य यद्वस्तुनि प्रवृत्तं नाम तदु गौणनाम । पिण्ड ० ४ । गुणनिष्पन्नम् । बृ० तृ० २४८ अ । गोण्णनाम - गुणैनिष्पन्नं गौणं तच्च तन्नामं च गौणनाम ।
आचा० १६६ /
Jain Education International 2010_05
[ गोथूभे
तरः प्रवेशमार्गः । जीवा० ३२३ । प्रज्ञा० ४१३ । गवांतीर्थं - तडागादाववतारमार्गे गोतीर्थं ततो गोतीर्थमिव गोतीर्थं - अवतारवती भूमिः । ठाणा० ४८० | गोतित्थसं ठाणसं ठिए-गोतीर्थ संस्थान संस्थितः - क्रमेण नीचर्नीचैस्तरमुद्वेधस्य भावात् । जीवा० ३२५ । गोतिपाला - गुल्मिकाः । ओघ० २२३ ।
गोत्त- गूयते - शब्द्यते उच्चावचैः शब्दैर्यत् तद् गोत्रं-उच्चनीच कुलोत्पत्तिलक्षणः पर्यायविशेषः, तद्विपाकवेद्यं
कर्मापि गोत्रम्, यद्वा कर्मणोऽपादानविवक्षा गूयते शब्द्यते उच्चावचैः शब्दैरात्मा यस्मात् कर्म्मणः उदयाद् गोत्रम् | प्रज्ञा० ४५४ | प्रकाशकाद्यपुरुषाभिधानस्तदपत्यसन्तानो गोत्रम् | जं० प्र० ५०० । सञ्ज्ञा । आव० २७६ । अभिधानम्, कर्मविशेषः । ठाणा० ४५५ । गां-वाचं त्रायते - अर्थाविसंवादनतः पालयतीति, समस्तागमाधारभूतः । सूत्र ० २३५ । गोत्रशब्दो नामपर्यायः । उत्त० १८१ । गौतमगोत्रादि । ज्ञाता २२० । प्रकाशकाद्यपुरुषाभिधानतस्तदपत्यसन्तानो गोत्रम् । सूर्य० १५० १ गोत्र - संज्ञा । विशे० ८७४ ।
गोत्ता- इतराणि त्वितराणि नामानि । ठाणा ३८६ | तथाविधैकैकपुरुषप्रभवा मनुष्यसन्तानाः उत्तरगोत्रापेक्षया । ठाणा० ३६० ।
गोत्तासए - गोत्रासकः - हस्तिनापुरे भीमकूटग्राहिदारकः । विपा० ५० ।
गोत्थुभ - गोस्तुभः - लवणसमुद्रमध्ये पूर्वस्यां दिशि नागराजावासपर्वतः । भग० १४४ ।
गोथुभति - कौस्तुभाभिधानो यो मणिविशेषः । सम० १५८ ।
गोतम-भक्तिकर्तव्यतायां दृष्टान्तः । व्य० द्वि० १७२ आ । गोतमगोत्ते - गौतम गोत्रम् । सूर्य० १५० । गोतमा - गोतमस्यापत्यानि गौतमाः क्षत्रियादयः । ठाणा० ३६० । गौतमः - प्रथमो गणधरः । अनुत्त० ३ । ज्ञाता० ११४ | लघुतराक्षमालाचचितविचित्र पादपतनादिशिक्षाकलापवद्वृषभकोपायतः कर्णभिक्षाग्राही । ज्ञाता० १९५ । गोतित्थं - गोतीर्थं - तडागादिष्विव प्रवेशमार्गरूपो नीचो नीचतरो भूदेश: । जीवा० ३०८ । क्रमेण नीचो नीच
गोभा - गोस्तूपा - दक्षिणपश्चिम रतिकरपर्वतस्यापरस्यां शक्रदेवेन्द्रस्य नवमिकाऽग्रमहिष्या राजधानी । ठाणा ०२३१ । जीवा० ३६५ । पूर्वदिग्भाव्यञ्जनपर्वतस्य अपरस्यां दिशि पुष्करिणीविशेषः । जीवा० ३६४ । पाश्चात्याञ्जनपर्वतस् पाश्र्चात्यायां पुष्करिणीविशेषः । ठाणा० २३० । गोथूभे - गोस्तुभः - प्राच्यां लवणसमुद्रमध्यवर्त्तिनो वेलन्धरनागराजनिवासभूतपर्वतस्य पौरस्त्याच्चरमान्तादपसृत्य वडवामुखस्य महापातालकलशस्य पाश्चात्यश्वरमान्तो येन ( ३७४ )
|
For Private & Personal Use Only
www.jainelibrary.org