________________
गेहिए ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० २
[गोडंडेणालिया
प्राप्तिर्वाञ्छा । प्रश्न. ४४ । विषयाभिकाङ्क्षा । उत्त० | | गोग्गहणे
। ज्ञाता० २२६ । २६४ ।
गोधायको-गोघातकः । आव० ३९१ । गेहिए-गेहक:-भर्ता। उत्त० १३७ ।
गोचरः-विषयः । आव० ५८६ । गेही-गृद्धि:-प्राप्तार्थेष्वासक्तिः । भग० ५७३ ।
गोच्छं-भाजनवस्त्रविशेषः, वक्ष्यमाणलक्षणं प्रमार्जयति । गरिक:
। जीवा० २३ । ओघ० ११७ । गोंड-म्लेच्छविशेषः । प्रज्ञा० ५५ ।
गोच्छओ-गोच्छक:-पात्रवस्त्रप्रमार्जनहेतुः कम्बलशकलगोंफा-गुल्फो-घुण्टको । प्रश्न० ८० ।
रूपः । प्रश्न० १५६ । कंबलमयो बद्धपात्रोपरि । बृ० गो-पूरित्थगतो लोगं तं गच्छतीति । दश० चू० १०३ ।
द्वि० २३७ अ । गोशब्देन गावोबलिवर्दाः । ६० प्र० १५७ आ । गो- गोच्छकः-यः पात्रकस्योपरि दीयते सः। ओघ० १६६ । गाविओ। नि० चू० द्वि० १३७ अ ।
गोच्छिया-जातगुच्छाः । ज्ञाता० ५ । गोअ-गोत्र-गुणनिष्पन्नाभिधानम् । औप० ५७ । गोजलोया-द्वीन्द्रियजन्तुविशेषः । प्रज्ञा० ४१ । जीवा० गोअम-विचित्रपादपतनादिशिक्षाकलापयुक्तवराटकमालि
३१ । कादिचितवृषभकोपायतः कणभिक्षाग्राहिणो गोतमाः ।
गोजिब्भा-गोजिव्हा । प्रज्ञा० ३६७ । अनु० २५ । गौतमः । आचा० ३५६ । गौतमः-आगम
चरं । नि० चू० द्वि० १४४ अ। प्रसिद्धो गणधरविशेषः । आव० ४१३ ।
गोज्ज-नर्तकः । दश० ४६ । गोअरे-सामायिकत्वाद् गोरिव चरणं गोचरः। दश० १८ ।
गोज्झपेक्खिया-नृत्यविशेषप्रेक्षिका । आव० ६२ । गोउर-गोभिः पूर्यत इति गोपुरं-पुरद्वारम् । जीवा०
गोट्ठ-गोष्ठं-गोकुलम् । आव० ७१६ । २७६ । प्रतोली कपाटो वा, पुरद्वारम् । प्रश्न० ८ ।।
गोट्ठामाहिल-गोष्ठमाहिल: यः स्पृष्टाबद्ध प्ररूपकः । उत्त० गोपुर-नगरप्रतोली पुरद्वारम् । भग० २३८ ।
१५३ । सप्तमो निण्हवः । विशे० १००२। विनयगोउलं-धोसं । नि० चू० द्वि० ७० आ ।
करणभीरुः कूशिष्यः । विशे० ६१४ । अर्थाज्ञाविराधगोकण्णो-गोकर्ण:-अन्तरद्वीपविशेषः । जीवा० १४४ ।
नायां दृष्टान्तः । नंदी० २४८ । गोष्ठामाहिल: यस्माद द्विखुरचतुष्पदविशेषः । प्रश्न० ७ । जीवा० ३८ ।।
बद्धिका उत्पन्नाः स आचार्यः । आव० ३१२ । गोष्ठगोकन्न-द्विखुरचतुष्पदविशेष: । प्रज्ञा० ४५ ।
माहिल:-गच्छप्रधानः श्रावकः । आव० ३०८ । नि० गोकन्नदीवे-अन्तरद्वीपविशेषः । ठाणा० २२६ । गोकर्ण- चू० प्र० ३३५ आ । नामान्तरद्वीपः । प्रज्ञा० ५० ।
गोटि-समवयसां समुदायो गोष्ठी । दश० २२ । जनगोकर्ण-मृगभेदः । शृङ्गवर्णादिविशेषः । जं० प्र० १२४ । |
समुदायविशेषः । ज्ञाता० २०६ । गोकलिज-डल्ला । जं० प्र० ५८ । गोकलिज नाम यत्र
गोठ-गोष्ठः-गोष्ठामाहिल:-अभिनिवेशे दृष्टान्तः । व्य० गोभक्तं प्रक्षिप्यते । राज० १४१ । गवां चरणार्थं
द्वि० १७६ अ । यद्वंशदलमयं महद्धाजनं तद्गोकलिज डल्लेति । उपा०
दासी-गोष्ठादासी । आव २०१ । २० ।
गोद्विधम्मो-गोष्ठीधर्म:-गोष्ठीव्यवस्था । दश० २२ । गोकिलिञ्जरं
। जीवा० २१३ ।
ए-गोष्ठीकः । आव० ६२ । विपा० ५५ । गोकुलं-परग्रामदूतीत्वदोषविवरणे ग्रामविशेषः । पिण्ड० गोट्टी-गोष्ठी-जनसमुदायः । ज्ञाता० २०६ । आव० ८२२, १२७ ।
८२४ । उत्त० ११२। महत्तरादिपुरुषपञ्चकपरिगृहीता। गोक्षुरकं-त्रिकण्टकम् । ओघ० १२४ ।
बृ० द्वि० २०० अ। गोखीरफेणो-गोक्षीरफेनः । जीवा० २७२ ।
| गोडंडेणालिया- । नि० चू० प्र० ४६ आ । (३७३)
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org