________________
गूहे ]
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
[गेहि
गृहे-गृहयेत् । दश ० २३२ ।
गेरुआ-परिवायया । नि० चू० द्वि० ९८ अ । गुंजनं
।जं० प्र० २४४। गेरुक-मृत्तिकाभेदः । आचा० ३४२ । गृहकोलिका-गृहगोधिका । दश० २३० ।
गेरुय-गौरिक:-मणिविशेषः । प्रज्ञा० २७ । गेरुअ:-मणिगृहजातः-दासः । उत्त० २६५ ।
भेदः । उत्त० ६८६ । गृहजामाता-गृहस्थाता दुहितृपतिः । नंदी० १६२। । गेलन-ग्लानत्वम् । ओघ० ८६ । ग्लान्यं-ग्लानत्वम् । गृहणेषणा
। आचा० २८३ ।
ठाणा० ३१३ । गृहपतिः-माण्डलिको राजा। आव० १५६ । गृहस्थः ।
गेल्लि-हस्तिन उपरि कोलररूपा या मानुषं गिलतीव । आचा० ३२१ ।
भग० १८७ । गृहपतिरत्न
।जं० प्र० २१९ ।
विज्ज-प्रैवेयक-ग्रीवा बन्धनम् । प्रश्न०१६ । ग्रैवेयं गृहपत्यवग्रहः-अवग्रहपञ्चके तृतीयो भेदः । आचा०
ग्रीवाभरणविशेषः । जं० प्र०१०५। ग्रीवात्राणं ग्रीवा१३४ । माण्डलिकावग्रहः । आव० १५६ ।
भरणं वा । जं० प्र० २१६ । अवेयक-कण्ठलम् । गृहिव्यापारः-गृहियोगः-प्रारम्भरूपः । दश० २३१ ।
औप० ५५ । ग्रैवेयं-ग्रीवाभरणम् । जीवा० २५६ । गृहशाला
। उत्त०६०५। गेविज्जगा-प्रैवेयकाः । प्रज्ञा० ६६ । गृहस्थो-भिक्षां प्रयच्छन्ती गृहस्थी । ओघ० १६२।। गेविज्जन-लोकपुरुषस्य ग्रीवास्थाने भवानि अवेयकानि । गृहस्थोपसम्पत्-उपसम्पतौ प्रथमो भेदः । आव० २६७ ।
ठाणा० १७६ । यत्पुनरवस्थाननिमित्तं गृहिणामनुज्ञापनं सा गृहस्थविषया।
गेविज्जा-वेया-देवावासास्तन्निवासिनो देवा अपि । उत्त० बृ० प्र० २२२ अ।
७०२ । गृहाचार:-गार्हस्थ्यं-आगारधर्मः । उत्त० ५७८ ।
गेवेज्ज-प्रैवेयक-ग्रीवाभरणम् । भग० १६३ । लोकपुरुगृहीतव्यः-निश्चेतव्यः । व्य० प्र० २०५ अ ।
षस्य ग्रीवाविभागे भवानि विमानानि । अनु० ६२ । गृहे-गृहलिगे। व्य० द्वि०२७ आ।
गेहं-गृहम् । उत्त० ३२० । गेंदुए-गेन्दुक:-पृष्पलम्बूसकः । जं० प्र० २७५।
गेहसंठिया-गेहस्येव वास्तुविद्योपनिबद्धस्य गृहस्यैव संस्थितं गेदुकदवरक:-
ठाणा० २८६ ।
संस्थानं यस्याः सा गेहसंस्थिता । सूर्य० ६६, ७० । गेंदुग। नि० चू० द्वि० ७१ आ।
हागारा-गेहाकाराः भवनत्वेनोपकारिणः । सम० १८ । गेज्जं-गा-यत्र स्वरसञ्चारेण गद्यं गीयते । जं०प्र० ३६ ।। गेहाकारा-नामद्रुमगणाः । जं० प्र० १०६ । ठाणा० गेण्हितुं-गृहीत्वा । आव० ८२७ ।
५१७ । गेद्धावरंखी-भोयणकाले परिवेसणाए इतो बाहित्ति | गेहागारो-गेहाकारः द्रुमविशेषः । जीवा० २६६ । गृहाभणितो ताहे गेखो इव रिखंतो भायणं उडेति । नि० कारः-षष्ठः कल्पवृक्षः । आव० १११ । चू० द्वि १०१ अ ।
गेहावणसंठिय-गृहयुक्त आपणो गृहापणो-वास्तुविद्या. गेधी-सदोसुवलद्धेवि अविरमो गेधी । नि० चू० द्वि० ।
प्रसिद्धस्तस्येव संस्थितं-संस्थानं यस्या सा गृहापणसंस्थिता ७१ आ।
सूर्य ६६ । गेयं-गन्धव्यो रीत्या बद्धं गानयोग्यम् । जं० प्र० २५६ । गेहावणाइ-गेहेषु आयतनानि आपतनानि वा उपभोगार्थ गोयत इति गेयं-तंतिसमं तालसमं वण्णसमं गहसमं मागमनानि । जं० प्र० ११६ । लयसमं च कव्वं । तु होइ गेयं पंचविहं गीयसन्नाए । गेहावणो-गृहयुक्त आपणो वास्तुविद्याप्रसिद्धः गृहापण: दश० ८७ । ठाणा० ३६७ ।
सूर्य० ६६ । गेरुअ-गैरिका-धातुः । दश० १७० ।
गेहि-गृद्धि:-अप्राप्तार्थाकाङ्क्षा । प्रश्न० ६७ । अप्राप्तस्ट ( ३७२ )
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org