________________
गुलइय]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० २
[ गृहणं
गुल्म-स्थानम् । ओघ० ८ । गुलइय-गुल्मवान् । औप० ७ ।
गुल्मः -रोगविशेषः । बृ० प्र० १७० अ । गुलकडं-
। नि० चू० प्र० १६६ आ । गुल्मकं-लतासमूहः । जं० प्र० २५ । गुलगुलाइअ-गुलगुलावित रूपेण । जं० प्र० १४४ ।
| गुल्मिका-गोत्तिपालाः । ओघ० २२३ । गुलदव-गुलद्रवं नाम यस्यां कवल्लिकायां गुड उत्काल्यते
गुवंति-गुप्यन्ति-व्याकुलीभवन्ति । भग० ६७० । तस्यां यत्तप्तमतप्तं वा पानीयं तद्गुडोपलिप्तं द्रवं गुड
गुवल-गुप्तः । नि० चू० द्वि० ४० आ। - द्रवम् । बृ० प्र० २५३ अ ।
गुविते-गुप्येत-व्याकुलो भवेत् क्षुभेद् । ठाणा ० १६२ । गुलपाणिय-गुलो जीए कवल्लीए कड्ढिज्जति तत्थ जं
गुविलं-व्याप्तम् । महाप० । पाणीयं कयं तत्तमततं वा तं गूलपाणियं भण्णति । नि०
गविला-गम्भीरा । बृ० तृ० २१ अ । चू० प्र० २०४ अ ।
गविलो-गहणो । नि० चू० तृ० १४६ अ । गुलया-द्वीन्द्रियजन्तुविशेषः । प्रज्ञा० ४१ ।।
गुहा-कन्दरा । भग० २३७ । प्रश्न० २० । सुरङ्गाः । जं. गुललावणिका-गुडपर्प टिका । ठाणा० ११८ ।
प्र०२०६ । लयनम् । उत्त० ४६३ । तिमिश्रागृहादयः । गुललावणिया-गुडलावणिका-गुडपर्पटिका गुडवाना वा ।।
नंदी० २२८ । उष्ट्रिकाकृतिर्नरकविशेषः । सूत्र० १३० । सूर्य० २६३ । भग० ३२६ । प्रश्न० १६३ ।।
गुहालयन
। आचा० २२६ । गुलवंजणी-मोदती । नि० चू० तृ० ६४ अ ।
गुह्यापवरक:-मन्त्रगृहादि रहःस्थानम् । दश० १६६ । गुलिका-तुवरवृक्षचूर्णगुटिका । बृ० द्वि० १०० आ, गूढं-मांसलत्वादनुद्धतम् । जीवा० २७० । अनुपलक्षम् । १०२ अ । पिटकं बुसपुञ्जो वा पिण्डका वा । बृ०
प्रश्न० ८०। द्वि० ६४ आ ।
गूढगब्भा-गूढगर्भा । आव० २१२ । गुलिगा-लोलगा । नि० चू० द्वि० १४ आ ।
गूढदंत-जंबुद्वीपे भरतक्षेत्रे आगामिष्यति उत्सपिण्यां तृतीगुलिय-गुटिका । आव० २६६ ।
यश्चक्रवर्ती । सम० १५४ । गूढदन्तः-अनुत्तरोपपातिकगुलियविरेयणपीओ-पीतविरेचनगुलिकः । उत्त० ३७६ ।
दशानां द्वितीयवर्गस्य चतुर्थमध्ययनम् । अनुत्त०२ । अन्तगुलिया-गुटिका-द्रव्यवटिकाः । विपा० ४१ । द्रव्यसं
रद्वीपविशेषः । जीवा० १४४ । योगनिष्पादितगोलिकाः । ज्ञाता० १८३ । आव० ६७६ ।
गूढदंता-गूढदन्तनामा अन्तरद्वीपविशेषः । प्रज्ञा० ५० । हरितालिकासारनिर्वतिता गुटिका । जं० प्र० ३४ ।
गूढदंतदोवे-अन्तरद्वीपविशेषः । ठाणा० २२६ । वक्कलाणि । बृ० द्वि० १०२ आ । गुटिका वटिका ।
गूढमुत्तोलि-गूथगोणी । तं । उत्त० १४३ । मुखे प्रक्षेपकस्य स्वरूपपरावर्त्तादिका
गूढसामत्थो-गूढसामर्थ्यः । आव० ६४६ । रिका गुटिका । पिण्ड ६६ । गुलिका:-पीठिकाः ।
गूढसिरागं-गूढशिराक-अलक्ष्यमाणशिराविशेषम् । प्रज्ञा० मनोगुलिकापेक्षया प्रमाणतः क्षुल्लाः । जीवा० ३६३ । ३७ । नीनी । ज्ञाता० १०१ । पीठिका: । जीवा० ३५६ ।। गूढा-गूढा:-बहिःसंवृत्तिमन्तः । उत्त० ५२६ । गलिका:-वर्णद्रव्यविशेषः । औप० ११ ।
गूढावत्ते-गूढश्वासावावर्त्तश्चेति गूढावतः । ठाणा० २८८ । गुलियासहस्सं-गुलिकासहस्रम् । जीवा० २३३ । गूथं-वर्चः । ओघ० १२३ । गुलुकः-गुल्फ: । जीवा० २७० ।
गृहग-विष्ठा । तं० । गुलुम्मातितो-सङ्गाभिलाषी। नि० चू० प्र० ३४८ आ। गृहणं-किंचिकहणं । दश० चू० १२४ । सति बलपरक्कमे गुल-गुरु:-आचार्यः । बृ० द्वि० २८३ अ। -
अकरणं गृहणं । नि० चू० प्र०१८ अ। गृहनं-किञ्चिगुल्फपाद:
। आचा०३
कथनम् । दश० २३३ । ( ३७१)
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org