________________
गुम्मा ]
आचार्यश्रीआनन्दसागरसूरिसङ्कलित:
[ गुलं
गुल्मयितं-मूढम् । औप० ६४ ।
गुरुगतराग-गुरुतरक:-चतुर्मासपरिमाणः । व्य० प्र० गुम्मा-गुल्मा नाम ह्रस्वस्कन्धबहुकाण्डपत्रपुष्पकलोपेताः । | १८७ अ। जं० प्र०६८ । गुल्मा-पुष्करिणी नाम । जं० प्र० गुरुगती-भावप्रधानत्वानिशस्य गोरवेण ऊधिस्ति३६०।
र्यग्गमनस्वभावेन या परमाण्वादीनां स्वभावतो गतिः सा गुम्मिय-गुल्मेन-समुदायेन चरन्तीति गौल्मिकाः । व्य गुरुगतिः । ठाणा० ४३४ । प्र० १३५ अ । गुल्म-स्थानं तद्रक्षपाला गुल्मिकाः । | गुरुगो-गुरुको नाम व्यवहारो मासो मासपरिमाणः । ओघ० ८० । स्थानक रक्षपाला: । ओघ० ८२ ।
व्य० प्र० १८७ अ । गुम्मी-शतपदी त्रीन्द्रियजन्तुविशेषः । उत्त० ६६६ ।।
उत्त० ६६६ । । गुरुजणं-गुरुजन:-गुणस्थसुसाधुवर्गः । आव० ५१६ । -गुमगुमायमाना । आव. ५१४ ।।
गुरुतप्पओ-गुरुतल्पक:-दुविनीतः । प्रश्न० ३६ । गुरु-स्वप्रयोजननिष्ठः । उत० ६३१ । पूज्यास्तीर्थकृद्गण
| गुरुनि ओगविणयरहिया-गुरुषु मात्रादिषु नियोगेन-अवभृदादयः । उत्त० २३१ । यथावच्छास्त्राभिधायकाः ।
श्यतया यो विनयस्तेन रहिताः गुरुनियोगविनयरहिताः । उत्त० ६२२ । अधोगमनहेतुः । ठाणा० २६ । स्पर्शस्य
भग० ३०८ । चतुर्थो भेदः । ४७३ । गुरूणां-मात्रादिकानां । जं० | गुरुनिग्गहो-गुरुनिग्रहः । आव० ८११ । प्र० १६६ । गुणाति शास्त्रार्थमिति गुरु:-धर्मोपदेशदाता।
गुरुपरिओसगए-गुरुपरितोषगतः-गुरूपरितोषजातः । आव० ११६ । धर्मोपदेशकः । ज्ञाता० १२३ । पिता- |
आव० २६६ । महादिलक्षणः । आव० ५१६ । आचार्यः । दश० ४५ ।
गुरुपरिभासिय-गुरून् परिभाषते विवदते गुरुपरिभाषिकः । सारोपेतम् । दश० २६३ । तीर्थकरादिः । पिण्ड० उत्त० ४३४ । ११४ । गृणन्ति तत्त्वमिति गुरवः-तीर्थकरगणधरादयः । | गुरुपरिसंस्थापनम्
।दश० २८४ । विशे० ३ । मातापितृधर्माचार्याः । ठाणा० ३६६ । गौर. गुरुपर्वक्रमलक्षणः केवलश्रद्धानुसारिणः प्रति । प्रज्ञा०२। वाहः। उत्त० ४४ । वैद्यः । बृ० द्वि० १४१ अ । गुरु:- गरुमहत्तरएहि-गुर्वो:-मातापित्रोमहत्तरा:-पू धर्माचार्यः । उत्त० १५२ । आचार्यः । 'बृ० तृ० ६५ गौरवार्हत्वेन गुरुवो महत्तराश्च वयसा वृद्धत्वाद्ये ते अ । धर्मज्ञो धर्मकर्ता च सदा धर्मप्रवर्तकः । सत्त्वे- गुरुमहत्तराः । ठाणा० ४६३ । भ्यो धर्मशास्त्रार्थदेशको गुरुरुच्यते । प्रज्ञा० १६३ । आय- गुरुयत्ता-गुरुकता-विस्तीर्णता । भग० २१५ । रियो । नि० चू० द्वि० १६४ अ । दीक्षाद्याचार्यः । गुरुलहुपज्जव-गुरुलघुद्रव्याणि-बादरस्कन्धद्रव्याणि औदाभग० ७२७ । चैत्यसाधुः । उपा० १३ ।
रिकवैक्रियाहारकतैजसरूपाणि तत्पर्यवाः । जं०प्र० १३० । गुरुअब्भुट्ठाणं-गुर्वभ्युत्थानम् । आव० ८५३ । गुरुलहफासपरिणामे-
। सम० ४१ । गुरुअमुई-गुर्वमोची-निष्ठुरं निर्भत्सितोऽपि गुरुणाममोचन- | | गुरुवायणोवगयं-गुरुप्रदत्तया वाचनया उपगतं-प्राप्त शीलः । बृ० प्र० १२१ आ ।
गुरुवाचनोपगतं न तु कर्णाघाटकेन शिक्षितम् । अनु० १६ । गुरुई-गुर्वी-गुरुका । ज्ञाता० १५६ ।
गुरुविषयं-गुराविदं करणं गुरुकरणम् । आव० ४७१ । गुरुए-गुरुक:-भगवत्याः प्रथमशतके गुरुकविषयो नवम | गुरुसम्भारियत्ता-गुरोः सम्भारिकस्य च भावो गुरुउद्देशः । भग० ६ ।
सम्भारिकता गुरुता सम्भारिकता चेत्यर्थः । अतिप्रकर्षागुरुओ-गुरुकर्मा । सूत्र० १६७ ।
वस्था । भग० ४५६ । गुरुक-गुरुक:-षण्मासः । व्य० प्र० ६। ठाणा० १४५ । गुरूणां-आलोचनार्हाणामाचार्यादीनाम् । उत्त० २३३ । वृ० प्र० ४६ अ ।
गुर्जर:-देशविशेषः । अनु० १३६ । गुरुकुलं-गुरोः कुलं गुरुकुलं-गुरुसान्निध्यम् । आचा०२०३।। गुलं-गुडम् । अनु० १५४ । गुल्म-लतासमूहः । भग०
( ३७० ).
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org