________________
गुणागुणे ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० २
[ गुम्मइअ
दिदर्शनात् । सम० १५७ । । पर्यवाः धर्माः विशेषा | वा परिक्षिप्ता । बृ० प्र० ३१० अ । वा । भग० ८८६ । गुणा:-करुणादयः । औप० ३३ । गुत्तागुत्तिदिय-गुप्तागुप्तेन्द्रियः-गुप्तानि शब्दादिषु रागाक्षान्त्यादयः । जं० प्र० ११३ । गुणाः-सप्तविंशतिरन- दिनिरोधाद् अगुप्तानि च आगमश्रवणेर्यासमित्यादिष्वनिगारगुणाः । प्रश्न० १४५ । गुणास्तु पुद्गलानुत्तिनः | रोधादिन्द्रियाणि येषां ते । औप० ३५ । पर्यायाः । विशे० ३६२ ।
| गुत्तिदिय-गुप्तेन्द्रियः शब्दादिषु रागादिरहितः इत्यर्थः । गुणागुणे-ऋजुता । आचा० ८६ ।
औप० ३५ । गुणाणं विराहणा-गुणानां विराधना हिंस्यप्राणिगतगुणानां गुत्ति-रक्षा । बृ० द्वि० १२६ आ । गोपनं गुप्ति:हिंसकजीवचारित्रगुणानां वा विराधना-खण्डना । प्रश्न०६। सम्यग्योगनिग्रहः । प्रवचनविधिना मार्गव्यवस्थापनगुणालयं-गोचरविषयोपयुक्ततायां सागरदत्तस्य वास्तव्य- मुन्मार्गगमननिवारणं गुप्तिः । उत्त० ५१४ । पुरम् । पिण्ड० ७८ ।
गुत्तिसेण-गुप्तिसेनः । सम० १५३ । गुणिता-अधीता। ओघ० ५३ ।
गुत्ती-गुप्तिः-प्रविचाराप्रविचाररूपा । आव० ५७२ । गुणत्तर-भवत्थकेवलिसुहं । नि० चू० तृ० २४ आ । । सूत्र० २४४ । मनोगुप्त्यादिः वसत्यादि । प्रश्न० १३४ । गुणत्तरतरं-मोक्खसुहं । नि० चू० तृ० २४ आ ।। अशुभानां मनःप्रभृतीनां निरोधः, अहिंसायास्त्रिचत्वारिगुणत्तरधरो-गुणेषूत्तरा:-प्रधाना गुणोत्तराः ज्ञानादय- | शत्तमं नाम । प्रश्न ६६ । स्तान् धारयतीति गुणोत्तरधरः । उत्त० ३५७ । गुत्तीओ-गुप्तयः मनोवाक्कायलक्षणा अनवद्यप्रविचाराप्रविगुणुद्देसो-गुणोद्देशः-गुणदेशः । प्रश्न० १०२ ।
चाररूपाः । प्रश्न० १४२ । गुण्यते-भिद्यते । आचा० ६६ ।
गुत्तीतो-गुप्तयः-रक्षाप्रकाराः । ठाणा ० ४४५ । गोपनानि गुत्त-गुप्तं-युक्तम् । प्रश्न० १३४ । वृत्त्या फलहकेन वा गुप्तयः-मनःप्रभृतीनामशुभप्रवृत्तिनिरोधनानि शुभप्रवृत्तिवृत्तम् । बृ० द्वि० १८१ आ । गुप्तः-अभेदवृत्तिः । करणानि चेति । सम० ६ । गोपनं गुप्तिः-मनःप्रभृतीनां भग० १६४ । प्राकाराद्यावृता । भग० ३१३ । न कुशलानां प्रवर्तनमकुशलानां च निवर्तनमिति । ठाणा० स्वामिभेदकारिणः । पराप्रवेश्या । जीवा० २६० ।। ११२ । गुप्तिभि:-वसत्यादिभिः । जं० प्र० १४८ । तिसृभिर्गु- गदं-अपानम् । नंदी० १५२ । प्तिभिर्गुप्तः । सूत्र० २६८ । संमूढः । ओघ० ११६ । | गुपिलं-गहनम् । नंदी० ४२ । प्रविष्टः । नि० चू० प्र० १७२ आ । गां त्रायत इति | गुप्ति-विधानतो ज्ञात्वाऽभ्युपेत्य सम्यग्दर्शनपूर्वकं त्रिविगोत्र-साधुत्वम् । सूत्र० ४१३ । प्राकारवेष्टितत्वाद् | धस्य योगस्य निग्रहः । तत्त्वा० ६-४ । गुप्तम् । ठाणा० ३१२ । गोत्र-कुलम्, नामानि । ठाणा० । गुप्फ-गुल्फ:-धुटिक: । जं० प्र० ११० । २६४ ।
गुब्भंग-मृगीपदम् । नि० चू० प्र० २११ अ । गुत्तदुवारा-गुप्तद्वारा-कपाटादियुक्तद्वारा । भग ० ३१३ । । गुम्म-गुल्म-वृन्दमात्रम् । औप० ५६ । वंशजालिप्रभृतिः । गुत्तदुवारे-द्वाराणां स्थगित्वाद् गुप्तद्वारम् । ठाणा० ३१२ । ज्ञाता० ३६ । समूहः-समुदायः । बृ० द्वि० २६० अ। गुत्तपालिय-गुप्तपालिकाः-तदन्यतो व्यावृत्तमनोवृत्तिका गुच्छैकदेश:-उपाध्यायाधिष्ठितः । औप० ४५ । गुल्म:मण्डलिकाः । भग० १६४ । गुप्ता-पराप्रवेश्या पालि:- नवमालिकाप्रभृतिः । भग० ३०६ । प्रज्ञा० ३० । सेतुर्यस्य सः । जीवा० २६० । .
जीवा० २६ । गुल्म:-नवमालिकादिः । औप० ८ । गुत्तबंभचारी वसत्यादिनवब्रह्मचर्यगुप्तियोगात । ज्ञाता० | जीवा० १८८ । जं० प्र० ३० । लतासमूहः । विशे० १०३ । ।
६०४ । गुत्ता-गुप्ता-पराप्रवेश्या । राज० ११३ । वृत्त्या कुड्येन | गुम्मइअ-गुल्मितं-धूणितचेतनम् । बृ० प्र० २३१ आ। ( अल्प० ४७ )
( ३६९)
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org