________________
गुणततिला ]
- आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
[ गुणा
गुणम
भग० ११२ ।
जनवान् । आचा० ५३ ।
गुणश्रेणिरचना
। भग० १८ । गुणतत्तिला-गुणग्राहका । नंदी० ६४ ।
गुणसंकर-गुणसमुदायरूपः । ज्ञाता० १६८ । गुणदेशः-गुणोद्देशा । प्रश्न० १०२ ।
गुणसङक्रमः
। उत्त० ५८० । गुणना-परावर्तना । बृ० प्र० २३३ अ ।
गुणसमिय-गुणयुक्तोऽप्रमत्ततया यतिः गुणसमितः। आचा० गुणनिकाकाले
। ठाणा० २५७ । २१७ । गुणनिप्फन्नं-गुणनिष्पन्नम् । ज्ञाता० ४१ ।
गुणसमृद्ध-महाबलराजधानी । पिण्ड० ४७ । गुणनी
।नंदी० १६६ । गुणसागरः-गोचरविषयोपयुक्ततायां गुणचन्द्रपुत्रः । पिण्ड. गुणभावणा-गुणभावना । आव० ४८४ । गुणभूई-गुणभूतिः- अचिन्त्या गुणसम्पत् । आव ० २३७ ।
गुणसिद्धी-गुणसिद्धिः--अन्वर्थसम्बन्धः । दश० ७१ । गुणभूतत्वम्
। दश० ५७ । गुणसिल-गुणशिलं राजगृहे चैत्यविशेषः । उत्त० १५८ । -गुणमहान-उपशमकः । आव० ८३ ।
उपा० ४८ । विपा० ८६ । गुणशिलं राजगृहनगरे गुणमित्रः-आधाकर्मण अभोज्यतायां उग्रतेजसः पुत्रः ।
चैत्यम् । भग० ६, ३२३, ३७६, ५०२, ७३६, ७५० । पिण्ड ० ७१ ।
ज्ञाता० ३६ । आव० ३२५ । अनुत्त० १७७ । अन्त० गुणयारो-गुणकारः । सूर्य ० ११४ ।
१८ । गणशिल:-वर्धमानस्यामिनः समवसरणस्थानम् । गुणरयणं-गुणरत्नं तपःकर्मः । अनु० १ । गुणरत्नसंवत्स
उद्यानविशेष: । व्य० प्र० १७४ अ । राभिधस्तपोविशेषः, तपोविशेषः । अन्त० ३, १८ । गुणसिलयं-राजगृहे चैत्यम् । आव० ३१४ । गुणरयणचच्चिका-गुणरत्नचाकचिक्या:-गुणरत्नमण्डिताः।
गुणसिला-गुणशिला-स्कन्दकचरित्ते राजगृहनगरे चैत्यम् । चउ० । गुणरयणसंवच्छर-गुणानां-निर्जराविशेषाणां रचनं- गुणसेढीयं-गुणश्रेणी--क्षपणोपक्रमविशेषरूपा । सामान्यतः करणं संवत्सरेण सत्रिभागवर्षेण यस्मिस्तपसि तद् गुण- किल कर्मबह्वल्पमल्पतरमल्पतमं चेत्येवं निर्जरणाय रचरचनसंवत्सरम्, गुणा एव वा रत्नानि यत्र स तथा यति,यदा तु परिणामविशेषात् तत्र तथैव रचिते कालन्तरगुणरत्नः संवत्सरो यत्र तद् गुणरत्नसंवत्सरं तपः ।। वेद्यमल्पं बहू बहुतरं बहुतमं चेत्येवं निर्जरणाय तदा सा भग० १२५ । ज्ञाता० ७३ ।
गुणभेणीत्युच्यते । औप० ११३ । गुणवंतो-गुणवन्तः-पिण्डविशुद्धयाधुत्तरगुणोपेताः। आचा० गुणसेन-गोचरविषयोपयुक्ततायां सागरदत्तष्ठिपुत्रः । ३५० ।
पिण्ड० ७८ । गुणवती-गुणचन्द्रस्य राज्ञी । पिण्ड० ४६ ।। गुणस्थानक
। ठाणा० ५३ ॥ गुणविरियं-जं ओसहीण तितकडुयकसायअंबिलमहुर- गुणा-सौभाग्यादयः,अथवा लक्षणव्यञ्जनयोर्ये गुणाः।ठाणा. गुणताए रोगावणयणसामत्थं एतं गुणविरियं । नि० चू० | ४६१ । चारित्रविशेषरूपाः । सम० ४६ । शेषमूलगुणाः प्र० १६ अ ।
उत्तरगुणाश्च । सम० १२७ । ज्ञानादयः । सम० १२४ । गुणवत-गुणवत:-दिग्वतोपभोगपरिभोगव्रतलक्षणः । प्रभावाः । सम० १२५ । साधनभूता उपकारकाः । ठाणा० २३६ ।
उत्त० ४१६ । पिण्डविशुद्धचादयः । उत्त० ५६७ । गुणशतकलितः-प्रश्नयादिगुणोपेतः सूरिः । आचा० ३ ।। विपा० ४५ । सन्तः मुनयः पदार्था वा । आव० ७६०॥ गुणशेखरः-गोचरविषयोपयुक्ततायां सागरदत्तभेष्ठिपुत्रः । रसादिकाः संयममुणा वा । आव० ८५० । कार्याणि । पिण्ड० ७८ ।
प्रश्न० ७४ । शुक्लादयः । विशे ३५६ । गुणवतानि । गुणश्रेणिः
। प्रशा० ६०८ ।। सम०१२० । भग० ३६८ । महद्धिप्राप्त्यादयः शकन्ध्वा.
(३६८)
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org