________________
गुण ]
गोपितम् । ज्ञाता ० १२ । गुह्यं गोपनीयत्वात्, अब्रह्मणस्य चतुर्विंशतितमं नाम । प्रभ० ६६ । गुह्यः - बहिनाप्रकाशनीयः । राज० ११६ । गुह्यं लज्जनीयव्यवहारगोपनम् । भग० ७३६ । गुज्झक्खिणी - स्वामिनी । बृ० तृ० १७१ आ । गुज्भगं - गुह्यकम् । ओघ० १६० । गुज्झगा - गुह्यकः भवनवासिनः । दश० २४६ । गुज्भगो-गुह्यकः - देवः | आव० ६३४ | देवविशेषः । पिण्ड १३१ । वैमानिकः । आव० ८१३ । गुज्झदेसो- गुह्यदेशः । जीवा० २७० । गुज्झाणुचरिअ - गुह्यानुचरितं सुरसेवितमित्यर्थः । दश०
२२३ ।
अल्पपरिचित सैद्धान्तिक शब्दकोषः, भा० २
गुटु-स्तम्बः । उपा० २२ ।
गुट्टी-गोष्ठी - दत्तवासुदेव निदानकारणम् । आव ० १६३ टी । गुडधाना। ठाणा० ११८ । सूर्य ० २६३ । गुडपटक| सूर्य० २९३ । गुडसत्थं - गुड शस्त्रं- नगरविशेषः । आव० ४११ । गुडा - तनुत्राणविशेषः । प्रश्न० ४७ । महाँस्तनुत्राणविशेषः । विपा० ४६ । गुडियागुडेणं
। नि० चू० प्र० ३ आ । । नि० चू० प्र० ३४८ आ । गुण-गुण्यते - भिद्यते विशेष्यतेऽनेन द्रव्यमिति गुणः । आचा० ६६ | आत्मा वा शब्दाद्युपयोगानन्यत्वाद् गुणः । आचा० ६६ । रसना । आचा० ३६३ | स्वभावः- यथोपयोगस्वभावः । सम० ११२ । गुणशब्दोंऽशपर्यार्यः । अनु० १११ । ज्ञानादिः रूपादिश्च । अनु० १०५ । ज्ञानम् । उत्त० ७० । आचा० ८० । अनु० २६६ । प्रशस्तता । ज्ञाता० १२ । कटिसूत्रम् । ज्ञाता० ३५ । कान्तिलक्षणः । ज्ञाता० ३५ । क्षान्त्यादिः । आव० ४६ । विविधार्थसंवादनलक्षणः । सम० १२४ । उत्तरगुणो भावनादि - रूपः । प्रज्ञा० ३६६ । स्वाध्यायध्यानादिः । आव० २६५ । कडीसुतयं । नि० चू० प्र० २५४ आ । निरवद्यानुष्ठानरूपः । आचा० ३३ । सौभाग्यादिकः । भग० ११६ । गुणः - गुणव्रतम् । भग० १३६ । प्रियभाषित्वादिः । ज्ञाता० ४३ । सौन्दर्यादिः । ज्ञाता०
Jain Education International 2010_05
[ गुणट्टीए
२२० । संयमगुणः । भग० १३६ । कार्यं दाक्षिण्यादिः । भग० १४८ । दर्शनज्ञाने । विशे० २ । निर्जराविशेषः । ज्ञाता० ७३ । गुणः - शब्दादिकः । आचा० ६२ । गुण:ज्ञानादिः । सूर्य० ५ । अनन्तगमपर्यायवत्त्वमुच्चारणं वा । सूत्र० ७ । मूलोत्तरगुणभूतः । सूत्र० ४०० । उपकारः । प्रश्न० ३६ । गुणव्रतम् । औप० ८२ । सहवर्त्ती । औप० ११७ । पर्यायः विशेषः धर्मश्च । प्रज्ञा० १७६ । रक्तसूत्ररूपः । जीवा० २०५ । क्षान्त्यादिः । जीवा ० २७४ । सुरूपादिः । आव० ५८५ । प्रशस्तत्वम् । प्रश्न० ७४ । वर्णादिः सहभावी धर्म एव । प्रश्न० ११७ ॥ ऐहिकामुष्मिकोपकाराः । प्रश्न १२३ । निर्विभागो भागः । जं० प्र० १२६ । धर्म्मः । ठाणा० ३३४ । गुणाः-संयमगुणाः । निरय० २ । गुण्यन्ते संख्यायन्त इति गुणा:पिण्डविशुद्धाद्युत्तरगुणरूपाः । विशे० २ । गुणाःरूपादयः । उत्त० ५५७ । गुणं गुणव्रतम् । भग० ३२३ । गुणओ - गुणतः - कार्यतः - कार्य माश्रित्येत्यर्थः । ठाणा ०३३३। गुणकरणं - गुणानां करणं गुणकरणं, गुणानां कृतिः । आव० ४६६ । तपकरणं - अनशनादि संयमकरणं च पश्चाश्रविरमणादि गुणकरणमुच्यते । उत्त० २०५ । गुणकरो - गुणकरः - गुणाः - ज्ञानादयस्तत्करणशीलः, भावकरविशेषः । आव० ४६६ ।
। आचा० ५५ ।
गुणकल्पनागुणकारोत्ति - गुणकारस्तेन यत्सङ्ख्यानं तत्तथैवोच्यते । तच्च प्रत्युपन्नमिति लोकरूढम् अथवा यावतः कुतोऽपि तावत एव गुणकराद्यादृच्छिकादित्यर्थः । ठाणा० ४६७ ॥ गुणचंद - गुणचन्द्रः - चन्दावतंसकराज्ञः प्रियदर्शनाराज्यो ज्येष्ठः पुत्रः । आव ० ३६६ | आधाकर्मानुमोदनायां श्रीनिलयनगरे राजा । पिण्ड० ४६ । आधाकर्मपरिभोगे शतमुखपरे श्रेष्ठी । पिण्ड० ७४ । गोचरविषयोपयुक्ततायां सागरदत्तश्रेष्ठिपुत्रः । पिण्ड० ७८ । उत्कृष्टमालापहृतविवरणे साधुः । पिण्ड० १०६ । मानपिण्डोदाहरणे क्षुल्लकः । पिण्ड० १३४ । प्रज्ञा० ४४१ । गुणचूड: - गोचरविषयोपयुक्ततायां सागरदत्तश्रेष्ठीपुत्रः । पिण्ड० ७८ ।
गुणट्ठीए - गुणार्थी - रन्धनपचनप्रक्रम्शातापनाद्यग्निगुणप्रयो( ३६७ )
For Private & Personal Use Only
www.jainelibrary.org