________________
गीयत्थ ]
गीयत्थ- गीतार्थ: - वस्त्रपात्रपिंडे षणाध्ययनादिच्छेदसूत्राणि च सूत्रतोऽर्थतस्तदुभयतो वा येन सम्यगधीतानि स गीतार्थः । व्य० प्र० २४ आ । स्वयं व्यवहारमवबुद्धयते प्रति पद्यमानो वा प्रतिपद्यते व्यवहारं सः गीतार्थः । व्य० प्र० आ सूत्रार्थं तदुभयविदः, अन्यथा हेयोपादेयपरिज्ञानयोगात् ते एतादृशा एवंविधा गीतार्था गणावच्छेदिनः । व्य० प्र० १७२ अ । गीयरइपिय-गीत रतिप्रियः - गीतेन या रती- रमणं क्रीडा सा प्रिया येषां गीतरतयो वा लोका: प्रिया येषां ते। औप० ६२ ।
गीय रई - गीत रतिः - दक्षिणनिकाये अष्टमो व्यन्तरेन्द्रः । भग० १५८ ।
गीयसद्दं - गीत शब्द - पञ्चमादिहुङ्कृतिरूपम् 1 ठाणा० ४०६ ।
गीया - गीतार्था - वृषभाः । व्य० प्र० २५१ । गुंगुयंता - कान्दिशीकाः । उत्त० १७६ । गुंजत - गुञ्जन्तः शब्दविशेषं विदधानाः । जीवा० १८८ गुंडिय - गुण्डित - परिकरिता ।
शब्दायमानाः । ज्ञाता० २७ ।
ज्ञाता० ६१ ।
गुंतरुक्ख
गुंज - गुआ - रक्तिका । जं० प्र० ३४ । गुंजद्धर । गे - गुञ्जा तस्या अर्धसगो गुञ्जार्धरागः । प्रज्ञा० गुंद - वृक्षफल विशेषः । आव० ८२८ ।
३६१ ।
गुआर
गुंजा - गुञ्जा - भम्मा | आचा० ७४ । आतोद्यविशेषः । गुग्गुलभगवं - गुग्गुलभगवान् | आव० ७१२ । प्रश्न० ५१ । चणोठिया । अनु० १५५ । गुंजालिका -सारिण्येव वक्रा । अनु० १४९ । गुंजालिका :- दीर्घा गम्भीराः कुटिलाः श्लक्ष्णाः जलाशयाः ।
आचार्यश्री आनन्दसागरसूरिसङ्कलितः
आचा० ३८२ ।
गुंजालिया - गुञ्जालिका: वक्रसारिण्यः । भग० २३८ ॥ औप० ६३ । वक्रा नदी । प्रज्ञा० २६७ । वक्रसारणी । प्रश्न० ६० । वक्रसारिणी । ज्ञाता० ६७ । नद्य एव वक्रा गुञ्जालिका: । प्रज्ञा० ७२ । अन्नेऽन्ने कवाडसं जुत्ताओ गुंजालिया भन्नंति । नि० चू० द्वि०७० आ । गुंजा लियाओ - सारण्यस्ता एव वक्राः गुञ्जालिकाः । जं० प्र० ४१ ।
[ गुज्झ
गुञ्जावातः । जीवा० २६ । प्रज्ञा० ३० । गुंजावाता-ये गुञ्जतो वान्ति । उत्त० ६६४ । गुंजावाय - गुञ्जन् सशब्दं यो वाति स गुञ्जवातः । भग० १६६ ।
Jain Education International 2010_05
गुंजावाए - गुञ्जा - भम्मा तद्वत् गुञ्जन् यो वाती स गुञ्जावातः । आचा० ७४ । यो गुञ्जन् - शब्दं कुर्वन् वाति
गुंजिए - गुञ्जितं - निर्घातविकारो गुञ्जावद्गुञ्जितो महाध्वनिः । आव० ७३६ ।
गुंजितं - निर्घातः- तस्सेव विकारो गुंजावत् । गुंजमानो महाध्वनिः । नि० चू० तृ० ७० आ । गुंजीवल्ली - वल्लीविशेषः । प्रज्ञा० ३२ । गुंज्जित - गुंजावत् गुंजमानो महाध्वनिगुंजितम् । व्य० द्वि० २४१ आ ।
गुंठा - मायाविनः । व्य० प्र० २५५ । गुंठा-माया 1
व्य० प्र० २५६ ।
गुंठा - वाहणा गुंठादि गुंठो घोडगो । नि० चू० तृ० ३७ आ । घोटको महिषो वा । बृ० द्वि० १२५ आ । गुंडिज्ज - गुण्डयते । आव ० ६२५ ।
प्रश्न० ४७ । गुण्डितः ।
। भग० ५०३ ।
। आव० ७१२ ।
गुग्गुलमारगुच्छ - वृन्ताकीप्रभृतिः । जीवा० २६, १८८ । गुच्छःवृन्ताकीसल्लकीकर्पास्यादिकः । आचा० ३० । पत्रसमूहः । भग० ३७ । जं० प्र०२५ । गुच्छाः - वृन्ताको प्रभुतयः । भग० ३०६ ॥ जं० प्र० ३० । जीवा० २६ । गुच्छगलइअंगुलिओ - अङ्गुलिभिर्लातो - गृहीतो गोच्छको येन सोऽयमङ्गुलिलातगोच्छकः । उत्त० ५४० । गुच्छय-गोच्छकं - पात्रको परिवर्युपकरणम् । उत्त० ५४० १ गुच्छा - वृन्ताक्यादय: । औप० ८ । गुच्छाः - वृन्ताकी - प्रभृतयः । प्रज्ञा० ३० । ज्ञाता० २८ | पल्लव समूहाः । ज्ञाता० २८ ।
1
For Private & Personal Use Only
| जं० प्र० १६४ |
गुच्छिय - सञ्जातगुच्छम् । भग० ३७ ।
| गुज्झ - गुह्यं - रहस्यम् । विपा० ४० । लज्जनीय व्यवहार( ३६६ )
www.jainelibrary.org