________________
गिल्ली ]
हस्तिन उपरि कोल्लररूपा या मानुषं गिलतीव । अनु० १५६ । जीवा० २८१ । पुरुषद्वयोत्क्षिता डोलिका । जं० प्र० १२३ ।
गिल्ली - पुरुषद्वयोक्षिता झोल्लिका । सूत्र० ३३० । भग०
अल्पपरिचित सैद्धान्तिकशब्दकोषः, भा० २
२३७ ।
गिल्लीओ - हस्तिन् उपरि कोल्लराकाराः । भग० ५४७ ॥ हिंतरं - हिं चेव अंतरं गिहं । दश० चू० ५१ | गिहंत र निसिज्जा - गृहान्तरनिषद्या - गृहमेव गृहान्तरं गृहयोर्वा अपान्तरालं तत्रोपवेशनम् । दश ११७ । गिह- गृहं - पाशकल्पाः पुत्रकलत्रादयः । दश० २७३ | गृहंशरणं, लयनम् । जीवा० २६६ । सकुडुंगिहं । नि० ० प्र० २६५ अ । वणरायमंडियं भवणं तं चेव वणविवज्जियं गिहं । नि० चू० द्वि० ७० अ । गृहअस्मद्गृहकल्पम् । जीवा० २७९ । गृहं - अपवरकादिमात्रम् 1 ठाणा० २९४ | अवस्थितप्रासादरूपम् । उत्त० ३८६ । गृहं सामान्यवेश्म । उत्त० ३०८ ।
दश० २३६ । सकलत्रः । दश० २६० ।
गिहिचेतियं-पडिमा । नि० चू० द्वि० ६६ आ । गिहिजोग - गृहियोग:- गृहसम्बन्धं तद्वालग्रहणादिरूपः गृहिव्यापारो वा प्रारम्भरूपः । दश० २३१ । गिहीहि समं जोगं - संसग्गि, गिहिकम्मं जोगो वा । दश० चू० १२२ ।
गिहिणि सेज्जा - पलियंकादी । नि० ० द्वि० ६५ अ । गिहिधम्म - गृहस्थधर्म एव श्रेयानित्याभिसंधाय तद्यथोक्तचारिणो गृहिधर्म्माः । अनु० २५ । गृहिधर्म एव श्रेयानित्यभिसन्धेर्देवातिथिदानादिरूपगृहस्थधर्मानुगताः । औप० । गृहिधर्मा - गृहस्थधर्म एव श्रेयानित्यभिसन्धाय तद्यथोक्तकारी । ज्ञाता० १६५ । गिहिधम्मचितएगिहिभायणं - गृहिभाजनं स्थाल्यादिः गिहिमत्तो- घंटीकरगादि । नि० गृहिमा - गृहस्थभाजनम् । दश० ११७ |
। ज्ञाता० १६५ ।
। सम० ३६ । ० द्वि ६४ आ ।
गिहकम्म- गृहनिष्पत्त्यर्थं कर्म गहकर्म इष्टकामृदानयानादि । | गिही- गृद्धिः - अभिष्वङ्गलक्षणा । आव० ६५८ | अधाभद्रकः । नि० चू० प्र० १४७ अ ।
उत्त० ६६५ ।
गिहत्थ- गहस्थः- गृहलिंगे तिष्ठतीति गहस्थः । व्य० द्वि० गिहेलुगं - गिहेलुक :- उम्बरः । आचा० ३९७ |
२७ आ ।
गीअं - गीतिका - पूर्वार्द्धसदृशाऽपरार्धलक्षणा आर्या । जं० प्र० १३८ ।
गिहत्थ संसद्वं - गृहस्थसंसृष्टम् । आव० ८५४ ।
गिहदुवारं - अग्गदारं पावेसितं तं गिहदुवारं भण्णति । गीइयं
नि० चू० प्र० १६२ अ ।
हिमुहं - अग्गिमालिदयो छद्दारुअलिंदो एते दो वि गिहमुहं । नि० चू० प्र० १६२ अ । गिहas - गृहपतिः धनाभिप: । आव ० २९४ | गृहपतिः अवग्रहे तृतीयो भेदः । आचा० ४०२ | गृहपतिः - सामान्यमण्डलाधिपतिः । बृ० प्र० १०८ अ । गिहवती - शय्यादाता | ठाणा० ३४० । गिहवास - गृहमेव वा पारवश्यहेतुतया पाशः गृहपाशः । उत्त० ६६४ । गृहवासं - गृहावस्थानम् । उत्त० ६६४ । गिहापत्तणं - गृहेष्वागमनं गृहापतनम् । जीवा० ३४४ । गिहाययणं - गृहेषु तेषामायातनं गमनं गृहायतनम् । जीवा० २७६ । गिहि- गृही - भद्रक: । ओघ० ५७, १०५ । असंयतः ।
Jain Education International 2010_05
[ गीयजसे
। ज्ञाता० ३८ ।
गोई - गीतेन सूत्रेण केवलेन सम्यक् पठितेन गीतमस्यास्तीति गीति । वृ० प्र० ११२ अ । गीतजसे। ठाणा ० ४०६ । गीतत्थो - गृहीतार्थ: । नि० चू० प्र० ७६ आ । गीतयशसः - गन्धर्व भेदविशेषः । प्रज्ञा० ७० । गीतरतयः - गन्धर्व भेदविशेषः । प्रज्ञा० ७० । गीतरती - गन्धर्वेन्द्रः । उत्त० ४२५ । ठाणा० ८५ । गीतिया - गीतिका - गानविशेषः । आ० ५५७ । गीय गीतं - स्वरग्रामानुगतगीतिकानिबद्धम् शब्दितम् । उत्त० २८७ । गीतं - गानमात्रम् । भग० ३२३ । ज्ञाता० ३८ । रागगीत्यादिकम् । जं० प्र० ३६ । गोयज से - गीतयशः - उत्तरनिकाये अष्टमो व्यन्तरेन्द्रः । भग० १५८ । ठाणा० ८५ ।
( ३६५ )
For Private & Personal Use Only
www.jainelibrary.org