________________
गिम्हा ]
आचायश्रीआनन्दसागरसूरिसङ्कलितः
[गिल्लि
ज्येष्ठादिः । भग० ४६२ । ग्रीष्मः-उष्णकालः । भग० गिरिमह-पर्वतमहः । आचा० ३२८ । २११ । ग्रीष्मः-षष्ठ: ऋतुः । सूर्य० २०६। वैशाख- गिरिराया-सर्वेषामपि गिरीणामुच्चस्त्वेन तीर्थकरज्येष्ठौ । ज्ञाता० १६१ । ग्रीष्मकाल:-उष्णकाल इत्यर्थः । जन्माभिषेकाश्रयतया च राजा गिरिराजः, मेरुनाम । सूर्य० ११ ।
जं० प्र० ३७५ । गिरिराजः, । सूर्य० ७८ । गिम्हा-ग्रीष्मा-उष्णकालमासाः । जं० प्र०.१५० । । गिरिविडकादि-आभरणविशेषः । आचा० ३९४ । गिरा-गी:-वाणी । बृ० द्वि० २५५ आ ।
गिरिसरिउवला-गिरिसरिदुपला-गिरिसरित्पाषाणाः । गिरि-गिरयः-गृणन्ति शब्दायन्ते जननिवासभूतत्वेनेति आव० ७५ । गिरयः-गौपालगिरिचित्रकूट प्रभृतयः । भग० ३०७ ।। गिरिसरित्परिरयः
। आव० ५५२ । गिरिशब्देन क्षुद्रगिरयो ग्राह्याः । जं० प्र० २२३ । । गिरिसिद्धो-गिरिसिद्धः । दश० ४४ । गिरयः-दुर्गादिकरणार्थं जनावासयोग्याः पर्वताः । जं० गिरो-जत्थ पव्वए आरूढेहिं अहो पवायट्ठाणं दीसइ सो प्र० २१० । गृणन्ति-शब्दायन्ते जनं निवासभूतत्वेनेति ।
गिरी भष्णइ । नि० चू० द्वि० ५२ अ । गिरयः । जं० प्र० १६८ । गिरिः-महापाषाणः । गिला-ग्लानिः । व्य० प्र० १८५ अ । औप० ८८ ।
गिलाइ-ग्लायति ग्लानो भवति । भग० १२६ । ग्लानि:गिरिउडे-
। नि० चू० १६२ आ । खेदः । भग० २३२ । गिरिकडग-गिरिकटक:-पर्वतनितम्बः । ज्ञाता० २३८ ।। गिलाए-ग्लाति:-खेदः । भग० २१६ ।। गिरिकण्णइ-वल्लीविशेषः । प्रज्ञा० ३२ ।
गिलाण-ग्लानः । आव० ७८४ । ग्लान:-पञ्चमः कुडङ्गः । गिरिगिह-गिरिगृह-पर्वतोपरि गृहम् । ठाणा० २६४ । | आव० ८५६ । अनीरुजः । आव०८४३ । क्षीणहर्षः,
प्रश्न० १२७ । भग० २०० । आचा० ३६६ । अशक्त इत्यर्थः । ज्ञाता० १८० । अपगतप्रमोदः । सूत्र० गिरिजण्णयं-अवरण्हसंखडी । नि० चू० द्वि०१५ अ। १३७ । ग्लानो नाम रोगाभिभूतः । दश० ३१ । मन्दः । गिरिजत्ता-गिरियात्रा-गिरिगमनम् । ज्ञाता० ४६ । । ओघ० १४ । जरादिगहितो विमुक्को वा । नि० गिरिजनो-गिरियज्ञः-उस्सूरं मत्तवालसंखडी वा । गिरि- चू० प्र०१४ आ। विकृष्टतपसा कर्त्तव्यताऽशक्तो वातायज्ञः-कोंकणादिदेशेषु सायाह्नकालभावीप्रकरणविशेषः ।। दिक्षोभेण वा ग्लानः । आचा० २८१ । मन्दोऽपगतहर्षो बृ० द्वि०.६५ आ।
वा । उत्त० २४६ । । गिरिणगरं-गिरिनगरं नगरविशेषः । आव० ५२ । विशे० गिलाणभत्तं-गिलाणस्स दिज्जति तं गिलाणभत्तं । नि०
४१३ । गिरिनगरं-परदारगमने पुरम् । आव० ८२३ । चू० प्र० २७२ आ । ग्लानभक्तं-ग्लानस्य नीरोगतार्थ गिरिणयरं-गिरिसमीपे नगरं गिरिनगरम् । अनु० १४६ । भिक्षुकदानाय यत् कृतं तत् भक्तम् । भग० २३१ । गिरितडगं-गिरितटकं सन्निवेशविशेषः । उत्त० ३७६ । भग० ४६७ । ग्लानः सन्नारोग्याय यद् ददाति तत् गिरिनदी
। ज्ञाता० २५ । ग्लानभक्तम् । ज्ञाता० ५२ । औप० १०१। ग्लानो गिरिपक्खो-गिरिपक्ष:-पर्वतपार्श्व: । औप० ८८ । रोगोपशान्तये यद्ददाति ग्लानेभ्यो वा यद् दीयते तत् । गिरिपडणे-पर्वतपातः । ज्ञाता० २०२ ।
ठाणा० ४६० । गिरिपुर-नगरविशेषः । उत्त० ३७६ ।
गिलायं-ग्लानं-पर्युषितम् । बृ० प्र० ३१२ आ । गिरिप्पवात-गिरिप्रपातः । आव० ३५० ।
गिलायंति-ग्लायन्ति-श्राम्यन्ति । ठाणा० १३५ । गिरिफलिगा-नगरीविशेषः। नि०० द्वि०. १०० आ। गिलासणि-भस्मको व्याधिः । आचा० २३५ । गिरिफुल्लिय-गिरिपुष्पितम्, मानपिण्डदृष्टान्ते नगरम् । गिलासिणि-रोगविशेषः । नि० चू० द्वि० १४८ अ । पिण्ड० १३३, १३४ ।
गिल्लि-वाहनविशेषः । उत्त० ४३८ । भग० २३७ । ( ३६४ )
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org