________________
गाहावइरयण ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० २
गिम्ह
गाहावइरयण-गृहपतिरत्नं-कौटुम्बिकरत्नम् । जं० प्र० | गिणिभमेत्तं-उदाहरणं । नि० चू० प्र० २६६ आ । २४३ ।
गिण्हमाणे-बाह्यादावङ्गे गृहन् । ठाणा० ३२७ । गृहन्गाहावई-गृहपतिः-माण्डलिको राजा । भग० ७०० ।। ग्रीवादाववलम्बयन् । ठाणा० ३५३ । गृहस्थः । पिण्ड० ४ । गृहपतिः । आचा० ३३५ । गिण्हित्तए-ग्रहीतुं-आदातुं विधातुमित्यर्थः । ज्ञाता० गृहस्य पतिः-गृहपतिः, सामान्यतः प्राकृतपुरुषः । सूत्र० ३६४ । ग्राहा:-तन्तुनामानो जलचरा महाकायाः सन्त्य- गिव्हियन्वे-गृह्यते-उपादीयते कार्याथिभिरिति ग्रहीतव्यः स्यामिति ग्राहावती महानदी । जं० प्र० ३४६ । कार्यसाधक इति । उत्त० ६८ । गाहावतिरयणे-गृहपतिः-कोष्ठागारनियुक्तः । ठाणा० | गिद्ध-गृध्रः-पक्षिविशेषः, गृद्धो वा मांसलुब्धः शृगालादि। . ३६८ ।
भग० १२० । गृद्धः-प्राप्ताहारे आसक्तोऽतृप्तत्वेन वा गाहाविया-कृष्टा । आव० ६८७ ।
तदाकाङ्क्षावान् । भग० ६५० । विशेषाकाङ्क्षावान् । गाहासोलसग-गाथाषोडशकादीनि स्थितिसूत्रेभ्य आरा- भग० २६२। आकाङ्क्षावान् । ज्ञाता० ८५ । मूर्छितः । त्सप्त सूत्राणि, तत्र सूत्रकृताङ्गस्य प्रथमश्रुतस्कन्धे षोडशा- विपा० ३८ । मूच्छितः, कांक्षावान् । आव० ५८७ । ध्ययनानि तेषां च गाथाभिधानं षोडशमिति गाथाभि- गृद्धं-प्राप्तातृप्तिः । ठाणा० १४५ । धानमध्ययनं षोडशं येषां तानि गाथाषोडशकानि । सम० गिद्धपट-गृध्रः स्पृष्टं-स्पर्शनं यस्मिस्तद् गृध्रस्पृष्टं, यदिवा ३२ । गाथाषोडशक:-गाथाख्यं षोडशमध्ययनं यस्मिन् । गृध्राणां भक्ष्यं पृष्ठमुपलक्षणत्वादुदरादि च तद्भक्ष्यकरिश्रुतस्कन्धे सः, सूत्रकृताङ्गस्याद्यः श्रुतस्कन्धः । सूत्र०८। करभादिशरीरानुप्रवेशेन महासत्त्वस्य मुमूर्षोर्यस्मिस्तत् गाहासोलसमे-प्राक्तनपञ्चदशाध्ययनार्थस्य गानागाथा, | गृध्रप्रष्ठम् । ठाणा० ६३ । सूत्रकृताङ्गस्य षोडशमध्ययननाम । सम० ३१ । गिद्धपट्टठाण-गृध्रपृष्ठस्थानानि-यत्र मुमूर्षवो गृध्रादिभक्षगाहिति-प्रज्ञापयन्ति । बृ० द्वि० १६४ आ। णार्थ-रुधिरादिदिग्धदेहा निपत्यासते । आत्रा० ४११ । जंति-ग्राह्यन्ते । आव० १०१ ।
गिद्धपिट्ठ-गार्द्धपृष्ठं-अपरमांसादिहृदयन्यासाद् गृद्धादिनागाहिति-ग्राहयति । आव० ३४३ ।।
ऽऽत्मव्यापादनम् । आचा० २६० । गृधः स्पृष्टं-स्पर्शनं -ग्राहिका-अक्लेशेनार्थबोधिका । औप० ७८ । यस्मिस्तत् गृध्रस्पृष्टम्, यदिवा प्रधाणां भक्ष्यं पृष्ठमुपगाहोकया-गाथीकृताः-पिण्डीकृताः। सूत्र० २६२। लक्षणत्वादुदरादि च मर्तुर्यस्मिस्तद् गृध्रपृष्ठम् । उत्त० गाहेंति-भावयंति । नि० चू० प्र० ३३८ आ । गाहेहिति-प्राहयिष्यन्ति-प्रापयिष्यन्ति स्थलेषु स्थापयिष्य- | गिद्धपिट्ठमरणं-गृध्रपृष्ठमरणं, मरणस्य चतुर्दशो भेदः । व्यन्तीत्यर्थः । भग ३०६ ।
सम० ३३ । उत्त० २३० । । गिज्झति-गृध्यन्ति प्राप्तस्यासन्तोषेणाप्राप्तस्यापरापरस्या- | गिद्धाइभक्खणं-गृद्धाः प्रतीतास्ते आदिर्येषां शकुनिकाशिकाक्षानन्तो भवन्तीति । ठाणा० २६३ । | वादिनां तैर्भक्षणम् गम्यमानत्वादात्मनः तदनिवारणादिना गिज्भ-गृद्धः-प्रतिबद्धः । दश० २६८ ।
तद्भक्ष्यकरिकरभादिशरीरानु प्रवेशेन च गृध्रादिभक्षणम्। गिज्झवओ-ग्राह्यवाक्यः । आदेयवाक्यः । आव० २३६ । । उत्त० २३४ । । गिज्झह-गृध्यत-गृद्धि प्राप्तभोगेष्वतृप्तिलक्षणां कुरुत । गिद्धापिट्ठ-गृध्रस्पृष्टं गृध्रुः स्पर्शनं कडेवराणां मध्ये निपत्य ज्ञाता० १४६ ।
गृधेरात्मनो भक्षणमित्यर्थः । ज्ञाता० २०५ । गिझियन्वं-द्धितव्यं-अप्राप्तेष्वाकाङ्क्षाकार्या। प्रश्न
गिद्धि-गृद्धिः-गाद्धयं ममत्वं वा । सूत्र० १७१ । १५६ ।
गिद्धी-गृद्धिः-अभिकाङ्क्षा । ठाणा० ४४७ । गिझु-ग्राह्यः-संवेवः । उत्त० ४०२ ।
गिम्ह-ग्रीष्मः-उष्णकालः । ओघ० २१२ । ग्रीष्म:( ३६३ )
-
२३४ ।
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org