________________
गारव ]
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
[ गाहावइदीवे
तेषां-यत्तदगारस्थितवचनम् । ठाणा० ३७० । | गाहगसुद्धं-ग्राहकशुद्धं-यत्र ग्रहीता चारित्रगुणयुक्तः । गारव-गौरवं-आदरः । प्रश्न. ३५ । गौरव-यद्गौरव- विपा० ६२ । निमित्तं वन्दते तत्, कृतिकर्मणि चतुर्दशो दोषः । आव० | गाहण-ग्राह्यते शिष्य एतदिति बाहुलकात् कर्मण्यनट ५४४ । गुरोर्भावः गौरवः । आव० ५७६ । गौरवः । ग्राहणं-आचारादिसूत्रं आसेवना। व्य० प्र० २२६ अ । गमनपर्यायः । ठाणा० ४५३ । लब्धिमाहात्म्यम् । बृ० गाहवतीओ-सुकच्छमहाकच्छविजयोविभागकारिणी नदी। द्वि० २६० । परिवारधिधर्मकथाद्यष्टप्रकारोऽभिमानः । ठाणा० ८० । व्य० प्र० २५७ । गौरवः गर्वः । ठाणा० ४६६ । गाहा-गाथा-प्राक्तनपञ्चदशाध्ययनार्थस्य गानाद् गाथा, गारवा-गौरवाणि-ऋद्धिरससातगौरवरूपाणि । प्रश्न गाथा वा तत्प्रतिष्ठाभूतत्वादिति मेरनामसूत्रे गाथा
श्लोकश्च । सम० ३२ । गीयत इति गाथा, सा चेहागारबिए-गर्वेण लब्धिसम्पन्नोऽहमितिकृत्वा एकाकी र्थाद्धर्माभिधायिनी सत्र पद्धतिः । उत्त० ३५५ । गीयतेभवति । ओघ० १५० ।
शब्द्यते स्वपरसमयस्वरूपमस्यामिति गाथा सूत्रकृताङ्गस्य गारी-अगारी । ओघ० ९९
षोडशमध्ययनम् । उत्त० ६१४ । गाहा-घरं गिहं वा । गालणं-गालनं-छाणनम् । प्रश्न० २५ । घनमसृणवस्त्रा- व्य० द्वि० २८३ अ । गाहा गेहं तत्र ऋतौ-ऋतुबद्धे न्तेिन गालनम् । आचा० ४२ ।
काले वर्षाकाले वा पर्युषितः । व्य० द्वि० २८३ अ । गालणा-यरूपायर्गों द्रवीभूय क्षरति । विपा० ४२ । गाथा-सूत्रकृताङ्गाद्यश्रुतस्कंधे षोडशमध्ययनम् । आव० गालियदहियस्स-गालितस्य दनः । आव० ६२४ । ६५१ । गृह्णन्ति ग्राहाः जलचरविशेषाः । उत्त० ६६६ । गालेमाणे-गालयन्-अतिवाहयन् । भग० ४६२ । गाथा-सूत्रकृताङ्गस्य षोडशमध्ययनम् । उत्त० ६१४ । गालो-वेगलो । नि० चू० द्वि० ६८ आ ।
संस्कृतेतरभाषानिबद्धा आर्या । जं० प्र० १३७ । प्रतिष्ठा गाव-बलीवर्दसुरभयः । प्रश्न० ३७ ।
निश्चितिश्च । आव० ८०४ । गीयत इति गाथा-छन्दोगाविकुविय-गोगवेषकः । भर० ।
विशेषरूपा । उत्त० ३३४ । गृहम् । बृ० द्वि० ८६ गाविमग्गो-गोमार्गः । आव० ४१६ ।
अ । ग्राहा:-जलचरपञ्चेन्द्रियतिर्यग्योनिकायां तृतीयो गावी-गो-त्रिपृष्ठवासुदेवनिदानकारणम् । आव० १६३टी.। भेदः । प्रज्ञा० ४३ । विक्षिप्ताः सन्त एकत्रमीलिता गासं-प्रासं-कवलम् । उत्त० ११७ ।
. अर्था यस्यां सा गाथा, अथवा सामुद्रेण छन्दसा वा निबद्धा गासषणा
। आचा० २८३ । वा गाथा । गीयते-पठ्यते मधुराक्षरप्रवृत्त्या गायन्ति गाह-गाथा । आव० ७६३ । ज्ञाता०३८ । महान् । वा तामिति गाथा । सूत्र. २६२ ।। निर्बन्धः । बृ० द्वि० २१ अ । ग्राहः-जलजन्तुविशेषः । गाहावइ-गृहपतिः-गृहस्वामी । ६० द्वि० ८६ अ । गृहप्रभ० ७ । ग्राहः-स्थूलदेहो जलजन्तुविशेषः । आव० पतिः-गृही । भग० २२८ । गृहपतिः-ऋद्धिमद्विशेषः । ८१६ ।
उपा० १ । गृहपतयः-कुटुम्बनायकाः । भग० ५०२ । गाहग-ग्राहक आचार्यः, ग्राहयतीति ग्राहकः, ग्राहको | गाहाबइकरंडग-गृहपतिकरण्डकः-श्रीमत्कौटुम्बिककरण्डनाम शिष्यः गृहातीति ग्राहकः । व्य० प्र० २५७ अ । कः । ठाणा० २७२ । ग्राहक-प्रतिपाद्यस्य विवक्षितार्थप्रतीतिजनकम् । प्रभ० | गाहावइकुंडे-गाहावत्या अन्तरनद्याः कुण्डं-प्रभवस्थानं १२० । ग्राहक:-शिक्षयिता गुरुः । उत्त० १४५ । गुरुः । पाहावतीकुण्डनाम कुण्डम् । जं० प्र० ३४५ । आव० ३४१ ।
गाहावइकुलं-गृहपतिकुलं-पाटकं रथ्यां ग्रामादिकं वा । गाहणगिरा-पाहयतीति वाहिका, ग्राहिका चासो गीश्च | आचा० ३३७ । गृहपतिकुलं-गृहिगुहम् । भग० ३७४ । ग्राहकगीः । आव० २३७ ।
| गाहावइदीवे-प्राहावतीद्वीपः । जं० प्र० ३४६ । (३६२)
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org.