________________
गामधाए ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० २
[गारत्थियवयण
कण्टकाः ग्रामकण्टका:-प्रतिकूलशब्दादयः । उत्त० ११२ । एक ग्रामालघुपश्चाद् भावाभ्यां ग्रामोऽणुग्रामः । ठाणा० ग्रामकण्टका:-नीचजनरूक्षालापाः । आचा० ३११ । ३१० । मासकप्पो जत्थ कतो ततो जं गम्मइ तं गामघाए
। ज्ञाता० २३६ । गामाणुगामं । नि० चू० प्र० १६१ अ । ग्रामानुग्रामम् । गामघाय-ग्रामघातः । सूत्र० ३०६ ।
__ आव० १४२ । गामतेणो-गामतो हरंतो गामतेणो । नि० चू० द्वि० गामाणुगामो-मासकप्पविहारगामाओ गच्छतो अण्णो ३८ आ।
अणुकूलो गामो गामाणुगामो । नि० चू० प्र० २१६ अ। गामथेरा-ये ग्रामनगरराष्ट्रेषु व्यवस्थाकारिणो बुद्धिमन्त गामायं-ग्रामाकं नाम सन्निवेशः । आव० २०८ ।
आदेयाः प्रभविष्णवस्ते तत्स्थविराः । ठाणा० ५१६ । गामायारा-ग्राम्याचाराः-विषयाः । आव० १३४ । गामधम्म-ग्रामधर्म:-विषयोपभोगगतो व्यापारः । आचा० गामिए-ग्राममहत्तरः । नि० चू० प्र० १४१ आ । ३३१ । ग्रामा-जनपदाश्रयास्तेषां तेषु वा धर्मः समा-गामिया-ग्रामिका:-ग्रामधर्माश्रिताः । आचा० ३०८ । चारो-व्यवस्थेति ग्रामधर्मः, अथवा ग्राम:-इन्द्रियग्रामो गामिलय-ग्रामेयकः । आव० ४३५, । रूढेस्तद्धर्मो-विषयाभिलाषः । ठाणा० ५१५ । ग्राम- गामील्लए-ग्रामेयकः । आव० ५५४ । धर्म:-प्रतिग्रामं भिन्नः । दश० २२।
गामेयगा-ग्रामेयकाः । उत्त० २६३ । गामधम्मतित्ति-ग्रामधर्माः-शब्दादयः कामगुणास्तेषां गामेल्लग-ग्रामेयक:-ग्रामवास्तव्यः । दश० ५६ । आव० तप्तिः-गवेषणं पालनं वा ग्रामधर्मतप्तिः, अब्रह्मणोऽष्टा- १०३ । दशं नाम । प्रश्न० ६६ ।।
गामेल्लगत्तणं-ग्रामेयकत्वम् । आव० ७२१ । गामधम्मा-ग्रामा:-इन्द्रियग्रामास्तेषां धर्मा:-स्वभवा यथा
-ग्रामवासीजनः । ओघ० ४६ । स्वविषयेषु प्रवर्तनं ग्रामधम्माः । आचा० २१८ । ग्राम
पारद्धो-ग्रामेयकप्रारब्धः । आव० ३५१ । धर्मा:-विषयाः । आचा० २७६ ।
गाय-गात्रं-ईषादि । जीवा० २३१ । कायः । दश० गापिंडोलगं-ग्रामपिण्डोलक:-भिक्षयोदरभरणार्थं ग्राम- ११७ । कायः-चिलातदेशनिवासीम्लेच्छविशेषः । प्रश्न
माश्रितः तुन्दपरिमृजो द्रमकः । आचा० ३१४ । । १४ । गामभोइओ-ग्रामभोजिकः । आव० ३५५ । गायकम्म-गात्रकर्म-हस्तादिगावचम्पनरूपमङ्गपरिकर्म । गाममहो-गामे महा गाममहो यात्री इत्यर्थः । नि० चू० | प्रश्न० १३७ । द्वि० ७० आ ।
| गायगंठिमेय-गात्रानु-मनुष्यशरीरावयवविशेषान् कट्यादेः गाममारी-ग्राममारी । भन० १९७ ।
सकाशाद् अन्थिकार्षापणादिपोट्टलिका भिदन्ति-आच्छिगामरटुमयहरो-ग्रामराष्ट्रमहत्तरः । आव० ७३८ । न्दन्तीति गात्रग्रन्थिभेदाः । ज्ञाता० २। गामरोग-ग्रामरोगः । भग० १९७ ।
गायदोहं-जत्थ गाआ डझंति तं गायदाहं भण्णति । गामवधोगामस्स वधो गामवधो ग्रामघातेत्यर्थः । नि० । नि० चू० प्र० १६२ आ। चू० द्वि० ७० आ ।
गायाई-गात्राणि भरतशरीरावयवाः । जं० प्र० २७५ । गामवाह-ग्रामवाहः । भग० १६६ ।
गारं-अगारं गेहम् । ठाणा० ३७१ । . गामा-ग्रामा:-वृत्त्यावृत्ताः कराणां गम्या वा। जं० प्र० गारत्थ-गृहस्थः-गृहधर्मवान् । दश० १० । १२१ । ग्रामादीनां च जीवाजीवता प्रतीतैव, तत्र | गारत्था-गिहत्था । नि० चू० प्र० ४६ आ। करादिगम्या ग्रामाः । ठाणा० ८६ ।
गारथिए-गृहस्था:-पिण्डोपजीविनो धिग्जातिप्रभृतयः । गामाणुगाम-एकस्माद् ग्रामादवधिभूतादुत्तरप्रामाणामन- आचा० ३२४ । तिक्रमो ग्रामानुप्रामं ग्रामपरम्परा । ठाणा० ३१ । गारत्थियवयण-अगारं-गेहं तवृत्तयो अगारस्थिता-गृहिणः ( अल्प० ४६ )
(३६१)
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org