________________
गहियो ]
भाचार्यश्रीमानन्दसागरसूरिसङ्कलितः
[ गामकंटए
गहियो-विडम्बयितुं प्रारब्धः । ६० तृ. ४७ आ । गामंतिय-ग्रामस्यान्ते समीपे वसतीति ग्रामान्तिकः । गहिल्लगवेस-ग्रहगृहीतवेषः भूतविण्ट इव विचित्रवेसवान्। सूत्र० ३१५ । दश०१६ । .
गाम-ग्रसति बुध्यादीन् गुणानिति गम्यो वाऽष्टादशानां
करणामिति ग्रामः। आचा० २८५। ग्रामा:-सङ्काताः। गहो-ग्रहः । आव० ३६७ । राहुलक्षणः । ३६ । गां-वृषभम् । आचा० ३८४ ।
उत्त०६१३ । ग्रसन्ति बुद्धयादीन् गुणानिति ग्रामाः। आचा० गाइयव्यं-गातव्यम् । ओघ० १५७ ।
. २५४। इन्द्रियग्रामो रूढेः । जनपदाश्रयः । ठाणा० ५१६ । गाउअं-द्वे धनुःसहस्र गव्यूतम् । अनु० १५७ ।।
समूहः । आव० ६५० । ग्रसति गुणान् गम्यो वाऽष्टागाउयं-क्रोशद्वयं गव्यूतिः । ओघ० २३ । गव्यूतं-द्विधनु:
दशानां कराणामिति ग्रामः । उत्त० ६०५ । ग्राम:-ग्रामसहस्रप्रमाणम् । प्रज्ञा० ४८ । जीवा० ४० । धनुःसह
शब्देन चात्र प्रतिश्रय उपलक्षितः । आचा० २६१ । स्रद्वयप्रमाणम् कोशः । भग० २७५ ।
ग्रसते बुद्धयादीन् गुणानिति ग्रामः । अनु० १४२ । गागरं-स्त्रीपरिधानविशेषः । प्रश्न० ७० ।
असते बुद्धयादीन् गुणान् यदि वा गम्यः शास्त्रप्रसिद्धानामगागरा-मत्स्यविशेषः । प्रज्ञा० ४४ ।
ष्टादशानां कराणामिति ग्रामः । राज० ११४ । असतिगागरि-गर्गरी । अनु० १५२ ।
बुद्धयादीन् गुणान् यदि वा गम्यः शास्त्रप्रसिद्धानामष्टादशानां गागरी-बृहद्वर्तुलघटिका । तं० ।
कराणामिति ग्रामः । व्य० प्र० १६८ अ । करादियाण गागलि-शालमहाशालभागिनेयः । उत्त० ३२४, ३२१ ।
गम्मो गामो । नि० चू० द्वि० ७० आ । नि० चू० गाङ्गलि:-तापसविशेषः । दश० ५१ ।
प्र० २२६ अ । ग्रामः-जनपदप्रायजनाश्रितः । प्रश्न० ३६ । गागली-पृष्टि चम्पायां यशोमतीपुत्रः । आव० २८६ ।।
दशकुलसाहसिको ग्रामः । ज्ञाता० ४४ । जनपदप्रायजगाढ-निबिडम् । नंदी० ४६ । अत्यर्थम् । ओघ० १२७,
नाश्रितः स्थानविशेषः । भग० ३६ । इन्द्रियग्रामः । ३२४ । गाढं-वाढम् । भग० ३७ ।
उत्त० ११२ । इन्द्रियवर्गः। प्रश्न०६३ । जनपदाध्यागाढोकय-गाढीकृतम्-आत्मप्रदेशः सह गाढबद्धम् । भग०
सितः । औप०७४ । असति बुद्धयादीन गुणान गम्यो वा २५१ ।
करादीनामिति ग्रामः । सन्निवेशविशेषः । आव० ५६३ । गाणंगणिए-गणादगणं षण्मासाभ्यन्तर एव सङ्क्राम- ग्रसति बुद्धयादीन् गुणानिति यदिवा गम्य:-शास्त्रप्रसिद्धातीति गाणणिकः । उत्त० ४३५ ।।
नामष्टादशानां कराणामिति ग्रामः । जीवा० ४०,२७६ । गाणंगणितो-णिक्कारणे गणातो अण्णं गणं संकमंतो सीमापर्यन्तः, प्रजासमध्यासितगृहाऽऽरामवापीदेवकुलादिगाणंगणिओ। नि० चू० तृ० ८० आ ।
रूपः, केवला प्रजा वा, प्रधानपुरुषो वा । विशे० ८९७ । गाणंगणिया-गाणंगणिकता-गणे गणे प्रविशतीत्येवं प्रवाद- ! ग्रसति बुद्धयादीन गुणानिति ग्रामः, यदि वा गम्यः शास्त्रलक्षणा । व्य० द्वि० ४६ अ ।
प्रसिद्धानामष्टादशकराणामिति ग्रामः। प्रज्ञा०४७ । ग्राम:गाणि-मानम् । आव० ६७४ ।
इन्द्रियम् । दश० २६७ । शालिग्रामादिः । दश०२८१ । गातभंग-गात्राभ्यङ्गः-तैलादिनाऽङ्गम्रक्षणम् । ठाणा० इन्द्रियसमूहः । भग० १०१ । समूहः । ज्ञाता० १ । २४७ ।
ग्रसति बुद्धचादीन गुणानिति ग्रामः । दश० १४७ । गातुच्छोलणाइं-गात्रोत्क्षालन-अङ्गधावनम् । ठाणा० गामउड-गाममहत्तरो। नि० चू० प्र० २०६ अ । २४७ ।
ग्राममहत्तरः । बृ० द्वि० २१२ आ । गात्राणि-ईषादीनि । जं० प्र० ५५ ।
गामउडपुत्तो-ग्रामकूटपुत्रः । आव० २०२ । गाधेन-उद्वेधेन । ठाणा० ४८० ।
गामकंटए-इन्द्रियं तद्दुःखहेतुः कण्टकः स ग्रामकण्टकः । गामंतरं-ग्रामादन्यो ग्रामः प्रामान्तरम् । आव० १४ । दश० २६७ । ग्राम:-इन्द्रियग्रामस्तस्य कण्टका इव
( ३६० )
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org