________________
घणदंता ]
घणदंता - घनदन्तनामा अन्तरद्वीपः । प्रज्ञा० ५० । घणदन्तो- घनदन्तः - अन्तरद्वीप विशेषः । जीवा० १४४ । घणमुई - जस्स मुइंगस्स घणसहसारित्थो सद्दो सो घणमुई । नि० चू० द्वि० १७१ आ । घणमुइंग - मेघसदृशध्वनिर्मुरजः । जं० प्र० ६३ । घणमुयंगो-घनमृदङ्गः - घनसमानध्वनियों मृदङ्गः । जीवा० २१७ । पटुना पुरुषेण प्रवादितः घनसमानध्वनिर्यो मृदङ्गः । जीवा० १६२ ।
घणवट्टे - सर्वतः समं घनवृत्तम् । भग० ८६१ । घणवाए - घनवातः - घनपरिणामो वातो रत्नप्रभापृथिव्याद्यधोवर्त्ती । जीवा० २६ । घनवातो धनपरिणामो रत्नप्रभा पृथिव्याद्यवर्ती । प्रज्ञा० ३०, ७७ । घणवाय- घनवातः - अत्यन्तघनः पृथिव्याद्याधारतया व्यवस्थितः हिमपटलकल्पः । आचा० ७४ ।
आचार्य श्री आनन्दसागरसू रिसङ्कलितः
Jain Education International 2010_05
तालकं सालादि । आचा० ४१२ । घनकडियकडच्छाए - कटः सञ्जातोऽस्येति कटितः -कटान्तरेणोपरि आवृत इत्यर्थः कटितवासी कट कटितकट: घना - निविडा कटितटस्येवाधो भूमौ छाया घनकटितकच्छायः । जीवा० १८७ ।
घणवायवलय
। प्रज्ञा० ७७ ।
घणवाया - रत्नप्रभाद्यधोवर्तिनां घनोदधिनां विमानानां वाssधारा हिमपटलकल्पा वायवो घनवातः । उत्त० ६६४ | घणविज्जुया| भग० ५०४ । ठाणा० ३६१ । घणसंतानिया - घनसत्तानिका घनतन्तुका । ओघ० ११८ घणसं मद्दे - घनसम्मर्दः यत्र चन्द्रः सूर्यो वा ग्रहस्य नक्षत्रस्य वा मध्ये गच्छति स योगः | सूर्य० २३३ । घणोदधिवलए - घनोदधिवलयः - वलयाकारघनोदधिरूपः । घयउरा - घृतपूर्णाः । उत्त० २१० ।
[ घर
घनगुप्तः - नामशिल्पः । विशे० ६२७ ।
|
घनतपः - षोडशपदात्मकः प्रतरः पदचतुष्टयात्मिकया श्रेण्या गुणितो- घनो भवति, आगतं चतुःषष्ठिः ६४ स्थापना तु पूर्विकैव नवरं बाहल्यतोऽपि पदचतुष्टयात्मकत्वं विशेषः, एतदुपलक्षितं तपो घनतप उच्यते । उत्त० ६०१ । घनपरिमंडलं- चत्वारिंशत्प्रदेशावगाढं चत्वारिंशत्परमा
वात्मकं च तत्र तस्या एव विंशतेरुपरि तथैवान्या विंशतिरवस्थाप्यते । प्रज्ञा० १२ । घनोदधि - घनः - स्त्यानो हिमशिलावत् उदधिः - जलनिचयः स- चासौ चेति घनोदधिः । ठाणा० १७७ । घनोपलः - करकः । प्रज्ञा० २८ । धम्मपक्कं - धर्मपक्वम् । विपा० ८० । धम्मो धर्मः । आव ० ३४६ ।
घय - घृतवरः - क्षीरोदसमुद्रानन्तरं द्वीपः । प्रज्ञा० ३०७ । द्वीपविशेष: । अनु० ६० । घृतं - आज्यम् । दश० १८० १ घृतविक्रय, कर्म्मजायां बुद्धी दृष्टान्तः । नंदी० १६५ ।
जीवा० ६५ ।
धत्तह - यतध्वम् । तं ।
धत्तामो - क्षिपामः दिशो दिशि विकीर्णसैन्यं कुर्मः । जं० घयणो - घृतान्नः । आव० ४१६ । भाण्डः । बृ० प्र०
प्र० २३३ ।
२१३ ।
घत्तिय प्रेरितः । ओघ० १३७ ।
घयपुण्णो- घृतपूर्णाः । उत्त० २०६ ।
घत्तिया - दूरमुत्सारिताः । पउ० २८-६०६ । घत्तिहामि यतिष्ये । विपा० ८३ । धत्तेह - प्रक्षिपत । जं० प्र० २४० ॥ घत्थं - ग्रस्तं - अभिभूतम् । आव० ५८८ । घत्थे - गृहीताः । पिण्ड० ४७ । घत्थो - ग्रस्तः । मर० ।
घमंडो- घृतमण्ड : - घृतसारः । जीवा० ३५४ | घयमे - घृतवत् स्निग्धो मेघो घृतमेघः । जं० प्र० १७४ । घयवरो - घृतवरः द्वीप विशेषः, घृतोदकवाप्यादियोगाद् धृतवर्णदेवस्वामीकत्वाच्च द्वीपः । जीवा० ३५४ । धविक्किणओ - घृतविक्रायक: । आव० ४२७ ।
विविकणिया-घृतविक्रायिकाः । आव० १९७ । घरंतरं - घरंतरा उपरेण जंतं घरंतरं । नि००प्र० १८७ ।
घन-घनतपः । उत्त० ६०१ । स्त्यानो हिमशिलावत् । ठाणा० १७७ । वाद्यकशब्दविशेषः । ठाणा० ६३ । हस्त- | घर-गृहाणि सामान्यजनानां सामान्यानि वा । अनू०
( ३८२ )
घयकुडो - घृतकुटः - घृतकुम्भः । आव० ३१० ।
घयणं - भाण्डः, औत्पत्तिको बुद्धौ दृष्टान्तः । नंदी० १५३ ।
For Private & Personal Use Only
www.jainelibrary.org