Book Title: Alpaparichit Siddhantik Shabdakosha Part 2
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
घणदंता ]
घणदंता - घनदन्तनामा अन्तरद्वीपः । प्रज्ञा० ५० । घणदन्तो- घनदन्तः - अन्तरद्वीप विशेषः । जीवा० १४४ । घणमुई - जस्स मुइंगस्स घणसहसारित्थो सद्दो सो घणमुई । नि० चू० द्वि० १७१ आ । घणमुइंग - मेघसदृशध्वनिर्मुरजः । जं० प्र० ६३ । घणमुयंगो-घनमृदङ्गः - घनसमानध्वनियों मृदङ्गः । जीवा० २१७ । पटुना पुरुषेण प्रवादितः घनसमानध्वनिर्यो मृदङ्गः । जीवा० १६२ ।
घणवट्टे - सर्वतः समं घनवृत्तम् । भग० ८६१ । घणवाए - घनवातः - घनपरिणामो वातो रत्नप्रभापृथिव्याद्यधोवर्त्ती । जीवा० २६ । घनवातो धनपरिणामो रत्नप्रभा पृथिव्याद्यवर्ती । प्रज्ञा० ३०, ७७ । घणवाय- घनवातः - अत्यन्तघनः पृथिव्याद्याधारतया व्यवस्थितः हिमपटलकल्पः । आचा० ७४ ।
आचार्य श्री आनन्दसागरसू रिसङ्कलितः
Jain Education International 2010_05
तालकं सालादि । आचा० ४१२ । घनकडियकडच्छाए - कटः सञ्जातोऽस्येति कटितः -कटान्तरेणोपरि आवृत इत्यर्थः कटितवासी कट कटितकट: घना - निविडा कटितटस्येवाधो भूमौ छाया घनकटितकच्छायः । जीवा० १८७ ।
घणवायवलय
। प्रज्ञा० ७७ ।
घणवाया - रत्नप्रभाद्यधोवर्तिनां घनोदधिनां विमानानां वाssधारा हिमपटलकल्पा वायवो घनवातः । उत्त० ६६४ | घणविज्जुया| भग० ५०४ । ठाणा० ३६१ । घणसंतानिया - घनसत्तानिका घनतन्तुका । ओघ० ११८ घणसं मद्दे - घनसम्मर्दः यत्र चन्द्रः सूर्यो वा ग्रहस्य नक्षत्रस्य वा मध्ये गच्छति स योगः | सूर्य० २३३ । घणोदधिवलए - घनोदधिवलयः - वलयाकारघनोदधिरूपः । घयउरा - घृतपूर्णाः । उत्त० २१० ।
[ घर
घनगुप्तः - नामशिल्पः । विशे० ६२७ ।
|
घनतपः - षोडशपदात्मकः प्रतरः पदचतुष्टयात्मिकया श्रेण्या गुणितो- घनो भवति, आगतं चतुःषष्ठिः ६४ स्थापना तु पूर्विकैव नवरं बाहल्यतोऽपि पदचतुष्टयात्मकत्वं विशेषः, एतदुपलक्षितं तपो घनतप उच्यते । उत्त० ६०१ । घनपरिमंडलं- चत्वारिंशत्प्रदेशावगाढं चत्वारिंशत्परमा
वात्मकं च तत्र तस्या एव विंशतेरुपरि तथैवान्या विंशतिरवस्थाप्यते । प्रज्ञा० १२ । घनोदधि - घनः - स्त्यानो हिमशिलावत् उदधिः - जलनिचयः स- चासौ चेति घनोदधिः । ठाणा० १७७ । घनोपलः - करकः । प्रज्ञा० २८ । धम्मपक्कं - धर्मपक्वम् । विपा० ८० । धम्मो धर्मः । आव ० ३४६ ।
घय - घृतवरः - क्षीरोदसमुद्रानन्तरं द्वीपः । प्रज्ञा० ३०७ । द्वीपविशेष: । अनु० ६० । घृतं - आज्यम् । दश० १८० १ घृतविक्रय, कर्म्मजायां बुद्धी दृष्टान्तः । नंदी० १६५ ।
जीवा० ६५ ।
धत्तह - यतध्वम् । तं ।
धत्तामो - क्षिपामः दिशो दिशि विकीर्णसैन्यं कुर्मः । जं० घयणो - घृतान्नः । आव० ४१६ । भाण्डः । बृ० प्र०
प्र० २३३ ।
२१३ ।
घत्तिय प्रेरितः । ओघ० १३७ ।
घयपुण्णो- घृतपूर्णाः । उत्त० २०६ ।
घत्तिया - दूरमुत्सारिताः । पउ० २८-६०६ । घत्तिहामि यतिष्ये । विपा० ८३ । धत्तेह - प्रक्षिपत । जं० प्र० २४० ॥ घत्थं - ग्रस्तं - अभिभूतम् । आव० ५८८ । घत्थे - गृहीताः । पिण्ड० ४७ । घत्थो - ग्रस्तः । मर० ।
घमंडो- घृतमण्ड : - घृतसारः । जीवा० ३५४ | घयमे - घृतवत् स्निग्धो मेघो घृतमेघः । जं० प्र० १७४ । घयवरो - घृतवरः द्वीप विशेषः, घृतोदकवाप्यादियोगाद् धृतवर्णदेवस्वामीकत्वाच्च द्वीपः । जीवा० ३५४ । धविक्किणओ - घृतविक्रायक: । आव० ४२७ ।
विविकणिया-घृतविक्रायिकाः । आव० १९७ । घरंतरं - घरंतरा उपरेण जंतं घरंतरं । नि००प्र० १८७ ।
घन-घनतपः । उत्त० ६०१ । स्त्यानो हिमशिलावत् । ठाणा० १७७ । वाद्यकशब्दविशेषः । ठाणा० ६३ । हस्त- | घर-गृहाणि सामान्यजनानां सामान्यानि वा । अनू०
( ३८२ )
घयकुडो - घृतकुटः - घृतकुम्भः । आव० ३१० ।
घयणं - भाण्डः, औत्पत्तिको बुद्धौ दृष्टान्तः । नंदी० १५३ ।
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248