________________
घिसु ]
आचार्य श्री आनन्दसागरसूरिसङ्कलितः
२०५ ।
घिसु - ग्रीष्मे । उत्त० १२३ ।
घिणा - घृणा - पापजुगुप्सालक्षणा । प्रश्भ० ५ । आव० ३५१ । घिणीअण्णो- जीवदयालु । नि० ० प्र० १२० अ । धीरोलिय - गृहको कलिकाः - गृहगोधिकाः
प्रश्न० ८ ।
घुंटकः - गुल्फः । प्रश्न० ८० घुंटिउ - पीत्वा । तं ।
घुट्टति - पिबन्ति । नंदी० ६३ । घुट्टा-छुट्टक:- लेपितपात्र मसृकारकः पाषाणः । पिण्ड० ६ । घुण:- काष्ठनिश्रितो जीवविशेषः । आचा० ५५ । घुणकीटक :- सचित्ताचितवनस्पतिशरीरेऽपि कीटविशेषः । सूत्र० ३५७ ।
घुणक्खर - घुणाक्षर:- न्यायविशेषः । दश० १११ । घुणखइयं घुणखादितं - कोलावासः । आव० ६५६ । घुणचुण्णघुणचूर्णं - अचित्तचूर्णम् । विशे० ६६० । घुणाक्षर करणं - न्यायविशेषः । दश० १५८ । घुणितं - णाणं आवासो घुणितं काष्टमित्यर्थः । नि०
चू० प्र० २५५ आ । घुरघुरायमाणं - अन्तर्नदन्तं - गलमध्ये रवं कुर्वन्तम् । सम० ५२ ।
घुघुरंघुघुरकं
घुघुरा दि
Jain Education International 2010_05
। सूत्र० ३२१ । । उत्त० ३१२ ।
। विपा० ५६ ।
| नंदी० १६५ ।
| आचा० ३६१ ।
घृत विक्रयीघृतोदः - घृतवरद्वीपानन्तरं समुद्रः । प्रज्ञा० ३०७ । घृतरसास्वादः समुद्रः । अनु० ६० । घृष्टःघेच्चिओ-पिट्टितः । आव० २०६ । घेच्छति - ग्रहीष्यति । आव० २३४ । घेत्थिहि ग्रहीष्यति । आव ० २९३ । घोच्छामो - गर्हिताः स्म । आव ० ९० । घोड-घोटकः । ग० । घोटा डं ( डि) गरा: ।
व्य० द्वि०
२३३ आ ।
घोडए - घोटक:- अश्वः । प्रज्ञा० २५२ । घोडओ - घोटक:- सामान्योऽश्वः । जीवा० २८२ । घोडगा - एकखुरचतुष्पदविशेषः । प्रज्ञा० ४५ । घोडगो - घोटक:- अश्वः । आसुव्व विसमपायं गायं ठावित्तु ठाइ उस्सगे । आव ० ७६८ । बलीवर्दः । नि० चू० तृ०
[ घोरगस
३७ आ ।
घोडमादो - असंखंडी दोषविशेषः । नि० चू० द्वि० ३२ अ । घोडयगीवो-घोटकग्रीवः । आव० १७६ ।
घोडा - घोट्टा - चट्टा, जूअकारादिधुत्ता ।
नि० चू० प्र०
घोणसो - सर्पः । आव ० ४२६ ।
घुलति-भ्राम्यति । उत्त० १५० । घुल्ला - घुल्लिका । जीवा० ३१ । घुल्लाः- धुल्लिकाः द्वीन्द्रिय- घोणा - नासिका । जं० प्र० २३६ ।
१५२ ।
जीवविशेषः । प्रज्ञा० ४१ । घूमायमान:। ज्ञाता ० घूय- घूक : - कौशिकः । ज्ञाता० १३८ । घूरा-जङ्घा खलका वा । सूत्र० ३२४ । घूर्णितचेतस:। नंदी० १५२ । घृत - स्निग्धस्पर्शपरिणता घृतादिवत् । प्रज्ञा० १० । घृतपूपः - घृतनिष्पन्न: पूपः । आव० ४५८ । घृतपूर्ण - सुपक्ववस्तुविशेषः । उत्त० ६१ । अशनम् ।
आव० ८११ ।
घृतवारका:
२०७ । चट्टा | बृ० तृ० ६६ आ । बृ० प्र० ३११ अ । बृ० द्वि० ३० आ ।
घोडो - घोटः- एकखु रचतुष्पदविशेषः । जीवा० ३८ । घोण-नासा । प्रश्न० ८२ ॥
घोर - घोर:- अतिनिर्घृणः, परीषहेन्द्रियादिरिपुगणविनाशमाश्रित्य निर्दयः, आत्मनिरपेक्षः । भग० १२ । घोरःनिर्घणः परीषहेन्द्रियादिरिपुगणविनाशमधिकृत्य निर्दयः, अन्यैरनुचरो वा । सूर्य० ५ । घूर्णयतीति घोर:निरनुकम्पः । उत्त० २१७ । प्राणसंशयरूपम् । आचा० १४ | आत्मनिरपेक्षम् । ठाणा ० २३३ । घोरं-हिंस्रा । भग० १७५ । रौद्रम् । दश० १६७ । घोरो - निर्घृणः परिषहेन्द्रियकषायाख्यानां रिपूणां विनाशे कर्त्तव्ये । अन्ये त्वात्मनिरपेक्षं घोरम् । ज्ञाता० ८ ।
| विशे० ६३७ || घोरगत - घोरगात्रम् । उत्त० ३०३ ।
( ३८४ )
For Private & Personal Use Only
www.jainelibrary.org