Book Title: Alpaparichit Siddhantik Shabdakosha Part 2
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 168
________________ गोयमसामी ] अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० २ [गोल्लविसओ गोयमसामी-गौतमस्वामी,प्रथमो गणधरः, । आव० ६५ । गोरूग । नि० चू०प्र० २२६ आ। ज्ञाता० १७०, १७१, १७८, २२६ । अन्त० २२ । गोरूवं-जौः। आव० १८६ । गोयर-गोचरः-भिक्षाग्रहणविधिलक्षणः । सम० १०७ । गोरे-गोधूमः । बृ० द्वि० १२६ अ। .. नंदी० २१० । भिक्षाटनम् । ज्ञाता० ६१ । गोचरः- गोल-देशान्तरेऽवज्ञासंसूचकः । आचा० ३८८ । गोल:भिक्षाटनम् । भग० १२२ । गोरिव चरणं गोचरः । तत्तद्देशप्रसिद्धितो नष्ठुर्यादिवाचकोऽयं शब्द: श्वा वा । उत्त० ११६ । गोरिव चरणं गोचर:-उत्तमाधममध्यम दश० २१५ । साधोरुपमानम् । दश० १६ । गोले-नानाकुलेष्वरक्तद्विष्टस्य भिक्षाटनम् । दश० १६३ । देशापेक्षया गौरवकुत्सितादिगर्भमान्त्रणवचनमिदम् । दश० गोयरग्गपविट्ठो-गोरिव चरणं गोचरस्तस्याग्र्यं-प्रधानं २१६ । ज्ञाता० १६७ । वृत्तपिण्डः । ठाणा० २७२ । तस्मिन् प्रविष्टः गोचराग्रप्रविष्ट: । उत्त० ११६ । गोलक:-वर्तुलः पाषाणादिमयः । अनुत्त० १४ : गोयरचरिया-गोश्चरणं गोचरः चरणं-चर्या गोचर इव | गोलगो-गोलक:-जन्तुमयो वर्तृलाकारः । आव० ४१६ । चर्या गोचरचर्या-भिक्षाचर्या । आव० ५७५।। आव० ४२२। गोयरतिअ-गोचरत्रिकं-त्रिकालभिक्षाटनम् । ओघ० ६५। गोलछाया-गोलमात्रस्य छाया गोलच्छाया । सूर्य०६५। गोयारिया-गोचरचर्या । नि० चू० प्र० ६अ। गोलपुंजछाया-गोलानां पुञ्जो गोलपुञ्जो गोलोत्कर गोयावरी-गोदावरी-नदीविशेषः । व्य० प्र० १६३ अ। इत्यर्थः, तस्य छाया गोलपुञ्जच्छाया । सूर्य० ६५ । गोरक्खरा-एकखुरचतुष्पदविशेषः । प्रज्ञा० ४५ । गोलय-गोलक:-वृत्तोपलः । जं० प्र० ३२६ । पिण्डकः । गोरखुरो-गोरखुर:-एकखुरचतुष्पदः । जीवा० ३८ । उत्त० ५३० । गोरव-गौरवं-अशुभाध्यवसायविशेषः । प्रश्न० ६२ । गोलव्वायणं-गोलव्यायनं-अनुराधागोत्रम् । जं० प्र० ऊवधिस्तिर्यग्गमनस्वभावः । ठाणा० ४३४ । गोरस-गोरसं-गोभक्तादि । आव० ६१ । गोरसः । गोलव्वायणसगोत्ते । सूर्य० १५० । आव० ३४३ । सूत्र० २६३ । गोलांगूल-गोलाङ्गूलं-वानरः । भग० ५८२ । गोरसकुंड-गोरसकुण्डः । आव० ६४१ । गोलाकारे-गोलाकार:-वृत्ताः । सूर्य० २६७ ।। गोरसदवो-गोरसद्रवः-दध्यादिपानकम् । पिण्ड० १५० । गोलावलिछाया-गोलनामावलिर्गोलावलिस्तस्याः छाया गोरसधोवणं-गोरसधावनम् । आव० ६२४ । गोलावलिच्छाया । सूर्य० ६५ । गोरहत्ति-गोरहक:-कल्होटकः । आचा० ३६१ । गोलिका:-भण्डिकाः । ठाणा० ४१६ । गोरहग-गोरथक:-कल्होड: । दश० २१७ । कल्होडकः । गोलिकातणा । ठाणा० ३६० । बृ० द्वि० १३८ आ । गोलिगि-महियविक्कया । नि० चू० तृ० ४५ अ । गोरहसंठितो पासातो । मि० चू० द्वि०६६ आ। गोलियधणयं-गोलिकधनुः । उत्त० २४५ । गोरा-नदीपाषाणशृङ्गिका । बृतृ० १६२ आ । गोधूमा। गोलिया-गोलिका-गन्धप्रधाना शाला । व्य० द्वि० २४८ नि. चु० त० ३७ आ । आ । मथितविक्रायकाः । बृ० द्वि० १५४ आ। गोरी-गौरी-कृष्णवासुदेवस्य राज्ञी । अन्त० १८ । अन्तः गोलियालिगं-अग्नेराश्रयविशेषः । जीवा० १२३ । कृशानां पञ्चमवर्गस्य द्वितीयमध्ययनम् । अन्त०१५ । गोलोममेत्तो-अहस्तप्राप्या-गोलोममात्रा । नि० चू० प्र० चत्वारिमहाविद्यायां प्रथमा । आव० १४४ । बलकोट्ट ३५४ अ ।। ज्येष्ठभार्या । उत्त० ३५४ ।। गोलोमा-द्वीन्द्रियजन्तुविशेषः । जीवा० ३१ । प्रज्ञा०४१। गोरीपाडलगोरा-गौरी या पाटला पुष्पजातिविशेषस्तद्वद्ये गोल्लविसओ-गोल्लविषयः-गोलदेशः । आव० ४३३ । गौरास्ते गौरीपाटलागौराः। ज्ञाता० २३१ । गौडविषयः-गोडदेशः । आव० ८३० । ( अल्प ० ४८ ) ( ३७७ ) Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248