Book Title: Alpaparichit Siddhantik Shabdakosha Part 2
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
गोथूभो]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० २
[ गोमाणसिआ
व्यवधानेन भवति । सम० ७१ । वेलन्धरनागराजस्य सूर्य० ६६ । औप० ३ । प्रश्न० ८ । जीवा० २६६ । आवासपर्वतः । देवविशेषः । ठाणा० २२६ । श्रेयांस- प्रतोली । ज्ञाता० २२२ । प्रतोलीद्वाराणां परस्परनाथस्य प्रथमः शिष्यः । सम० १५२ ।
तोऽन्तराणि । अनु० १५६ । गोभिः पूर्यन्त इति गोपुराणि गोथूभो-गोस्तूपः-भुजगेन्द्रस्यावासपर्वतः । जीवा० ३११ । प्रतोलीद्वाराणि । उत्त० ३११ । प्रथमो वेलन्धरनागराजः, भुजगेन्द्रो भुजगराजः । जीवा० गोपुरसंठिओ-गोपुरसंस्थितः । जीवा० २७६ । ३११ ।
गोपुरसंठिया-गोपुरस्येव-पुरद्वारस्येव संस्थितं संस्थानं गोदत्ता-ब्रह्मदत्तस्याष्टाग्रमहिषीणां मध्ये द्वितीया । उत्त० यस्याः सा गोपुरसंस्थिता । सूर्य० ६६ । ३७६ ।
गोपेन्द्रवाचक:-द्रव्यानुयोगे परपक्षनिवर्तकः । दश० ५३ । गोदासे-गणविशेषः । ठाणा० ४५१ ।
गोप्पतं-गोष्पदं-तत्कल्पं देशविरत्यादिकमल्पतमम् । ठाणा० गोदुह-गोदोहिका । ठाणा. २६६ ।
२७६ । गोदोहिका-गोर्दोहनं गोदोहिका । ठाणा० ३०२ । गोप्पहेलिया-गोप्रहेल्या । आचा० ४११ । गोदोहिकासन-आसनविशेषः । उत्त० ६०७ । गोफण-गोफण:-प्रस्तरप्रक्षेपकोदवरकगम्पितः शस्त्रविशेषः । गोदोहिया-गोदोहिका । आव० २२७ ।
आव० ६१३ । गोदोहियाए
। आचा० ४२४ ।। गोफणा-चम्मदवरगमया । नि० चू० प्र० १०५ आ । गोदोही-गोदोहिका । आव० ६४८ ।
| चर्मदवरकमयी । बृ० तृ०६८ अ । गोधमो-अनाचारः । नि० चू० प्र० ११३ आ ।
गोबर-गोमयः। बृ० प्र० २७० आ । गोध-अलसः । उत्त० २६२ । व्यवहारी । दश० ५६ । गोबहुल-शरवणसन्निवेशे ब्राह्मणविशेषः । भग० ६६० । गोधणं-गोधनं-गवादिद्रव्यम् । आव० ८२५ ।
गोबहल:-प्रचुरगोमान् शरवणसन्निवेशे ब्राह्मणविशेषः । गोधा-गोधा । प्रश्न०८। म्लेच्छविशेषः । प्रज्ञा० ५५ । आव० १६६ । गोधिका-वाद्यविशेषः । ठाणा० ३६५ ।
गोब्बरगाम-गूर्बरग्राम:-मगधाविषये ग्रामः । आव ० ३५५। गोधूमजंतर्ग-गोधूमयन्त्रकम् । उत्त० २२३ ।
गोबरग्राम:-ग्रामविशेषः। आव० २१२। वइरिसगामागोधूमो-गोधूमः-धान्यविशेषः । आव० ८५५ ।
सन्नं । बृ० तृ० २१७ आ। सन्निवेशः, इन्द्राग्निव युगोधेरक:-गोणसहा । उत्त० ६६६ ।
भूतिगणधराणां जन्मभूमिः । आव० २५५ । . गोनिषधिका-यस्यां तु गोरिवोपवेगनं सा । ठाणा गोभत्तं-गोभक्तं छगणादि । आव० ६१ । २६६। उपवेशन विशेषः । ६० तृ० २००. अ ।
गोभत्तकलंदयं- । नि० चू० द्वि० ६१ आ । गोपालओ-गोपालक:-अज्ञातोदाहरणे प्रद्योतलघपत्रः । गोभूमी-सदा गावश्चरति यत्र तेन गोभूमिः । आव०२११ । आव० ६६६ ।
गोमंडलं-गोवर्ग: । बृ० प्र० १५७ आ । गोपालगिरिः-गिरिदिशेषः । जं० प्र० १६८ । भग० गोमए-गोमयं-छगणम् । भग० २१३ ।। ३०७ ।
गोमड-गोमृतः-मृतगोदेहः । जीवा० १०६ । गोपालघट:
। उत्त० ५५६ । गोमयं-गोकरिसो गोमयं । नि० चू० प्र० २६५ आ । गोपुच्छसंठाणसंठिया-गोपुच्छस्येव संस्थानं गोपुच्छसं- गोमयकीडगो-गोमयकीटक:-चतुरिन्द्रियजन्तुविशेषः । स्थानं तेन संस्थिता गोपुच्छसंस्थानसंस्थिता-ऊर्वीकृत-] जीवा० ३२ । गोपुच्छाकारा । जीवा० १७८ ।
| गोमयकीडा-चतुरिन्द्रियजन्तुविशेषः । प्रज्ञा० ४२ । गोपुट्ठए-गोपृष्ठाद्यत्पतितम् । भग० ६८० । | गोमाणसिआ-गोमानस्यः-शय्यारूपाः स्थानविशेषाः । गोपुर-प्राकारद्वारम् । जीवा० २५८ । गोपुरं-पुरद्वारम् ।। जं० प्र०. ३२६ ।
(३७५.)
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248