Book Title: Alpaparichit Siddhantik Shabdakosha Part 2
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 164
________________ गेहिए ] अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० २ [गोडंडेणालिया प्राप्तिर्वाञ्छा । प्रश्न. ४४ । विषयाभिकाङ्क्षा । उत्त० | | गोग्गहणे । ज्ञाता० २२६ । २६४ । गोधायको-गोघातकः । आव० ३९१ । गेहिए-गेहक:-भर्ता। उत्त० १३७ । गोचरः-विषयः । आव० ५८६ । गेही-गृद्धि:-प्राप्तार्थेष्वासक्तिः । भग० ५७३ । गोच्छं-भाजनवस्त्रविशेषः, वक्ष्यमाणलक्षणं प्रमार्जयति । गरिक: । जीवा० २३ । ओघ० ११७ । गोंड-म्लेच्छविशेषः । प्रज्ञा० ५५ । गोच्छओ-गोच्छक:-पात्रवस्त्रप्रमार्जनहेतुः कम्बलशकलगोंफा-गुल्फो-घुण्टको । प्रश्न० ८० । रूपः । प्रश्न० १५६ । कंबलमयो बद्धपात्रोपरि । बृ० गो-पूरित्थगतो लोगं तं गच्छतीति । दश० चू० १०३ । द्वि० २३७ अ । गोशब्देन गावोबलिवर्दाः । ६० प्र० १५७ आ । गो- गोच्छकः-यः पात्रकस्योपरि दीयते सः। ओघ० १६६ । गाविओ। नि० चू० द्वि० १३७ अ । गोच्छिया-जातगुच्छाः । ज्ञाता० ५ । गोअ-गोत्र-गुणनिष्पन्नाभिधानम् । औप० ५७ । गोजलोया-द्वीन्द्रियजन्तुविशेषः । प्रज्ञा० ४१ । जीवा० गोअम-विचित्रपादपतनादिशिक्षाकलापयुक्तवराटकमालि ३१ । कादिचितवृषभकोपायतः कणभिक्षाग्राहिणो गोतमाः । गोजिब्भा-गोजिव्हा । प्रज्ञा० ३६७ । अनु० २५ । गौतमः । आचा० ३५६ । गौतमः-आगम चरं । नि० चू० द्वि० १४४ अ। प्रसिद्धो गणधरविशेषः । आव० ४१३ । गोज्ज-नर्तकः । दश० ४६ । गोअरे-सामायिकत्वाद् गोरिव चरणं गोचरः। दश० १८ । गोज्झपेक्खिया-नृत्यविशेषप्रेक्षिका । आव० ६२ । गोउर-गोभिः पूर्यत इति गोपुरं-पुरद्वारम् । जीवा० गोट्ठ-गोष्ठं-गोकुलम् । आव० ७१६ । २७६ । प्रतोली कपाटो वा, पुरद्वारम् । प्रश्न० ८ ।। गोट्ठामाहिल-गोष्ठमाहिल: यः स्पृष्टाबद्ध प्ररूपकः । उत्त० गोपुर-नगरप्रतोली पुरद्वारम् । भग० २३८ । १५३ । सप्तमो निण्हवः । विशे० १००२। विनयगोउलं-धोसं । नि० चू० द्वि० ७० आ । करणभीरुः कूशिष्यः । विशे० ६१४ । अर्थाज्ञाविराधगोकण्णो-गोकर्ण:-अन्तरद्वीपविशेषः । जीवा० १४४ । नायां दृष्टान्तः । नंदी० २४८ । गोष्ठामाहिल: यस्माद द्विखुरचतुष्पदविशेषः । प्रश्न० ७ । जीवा० ३८ ।। बद्धिका उत्पन्नाः स आचार्यः । आव० ३१२ । गोष्ठगोकन्न-द्विखुरचतुष्पदविशेष: । प्रज्ञा० ४५ । माहिल:-गच्छप्रधानः श्रावकः । आव० ३०८ । नि० गोकन्नदीवे-अन्तरद्वीपविशेषः । ठाणा० २२६ । गोकर्ण- चू० प्र० ३३५ आ । नामान्तरद्वीपः । प्रज्ञा० ५० । गोटि-समवयसां समुदायो गोष्ठी । दश० २२ । जनगोकर्ण-मृगभेदः । शृङ्गवर्णादिविशेषः । जं० प्र० १२४ । | समुदायविशेषः । ज्ञाता० २०६ । गोकलिज-डल्ला । जं० प्र० ५८ । गोकलिज नाम यत्र गोठ-गोष्ठः-गोष्ठामाहिल:-अभिनिवेशे दृष्टान्तः । व्य० गोभक्तं प्रक्षिप्यते । राज० १४१ । गवां चरणार्थं द्वि० १७६ अ । यद्वंशदलमयं महद्धाजनं तद्गोकलिज डल्लेति । उपा० दासी-गोष्ठादासी । आव २०१ । २० । गोद्विधम्मो-गोष्ठीधर्म:-गोष्ठीव्यवस्था । दश० २२ । गोकिलिञ्जरं । जीवा० २१३ । ए-गोष्ठीकः । आव० ६२ । विपा० ५५ । गोकुलं-परग्रामदूतीत्वदोषविवरणे ग्रामविशेषः । पिण्ड० गोट्टी-गोष्ठी-जनसमुदायः । ज्ञाता० २०६ । आव० ८२२, १२७ । ८२४ । उत्त० ११२। महत्तरादिपुरुषपञ्चकपरिगृहीता। गोक्षुरकं-त्रिकण्टकम् । ओघ० १२४ । बृ० द्वि० २०० अ। गोखीरफेणो-गोक्षीरफेनः । जीवा० २७२ । | गोडंडेणालिया- । नि० चू० प्र० ४६ आ । (३७३) Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248