Book Title: Alpaparichit Siddhantik Shabdakosha Part 2
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
गूहे ]
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
[गेहि
गृहे-गृहयेत् । दश ० २३२ ।
गेरुआ-परिवायया । नि० चू० द्वि० ९८ अ । गुंजनं
।जं० प्र० २४४। गेरुक-मृत्तिकाभेदः । आचा० ३४२ । गृहकोलिका-गृहगोधिका । दश० २३० ।
गेरुय-गौरिक:-मणिविशेषः । प्रज्ञा० २७ । गेरुअ:-मणिगृहजातः-दासः । उत्त० २६५ ।
भेदः । उत्त० ६८६ । गृहजामाता-गृहस्थाता दुहितृपतिः । नंदी० १६२। । गेलन-ग्लानत्वम् । ओघ० ८६ । ग्लान्यं-ग्लानत्वम् । गृहणेषणा
। आचा० २८३ ।
ठाणा० ३१३ । गृहपतिः-माण्डलिको राजा। आव० १५६ । गृहस्थः ।
गेल्लि-हस्तिन उपरि कोलररूपा या मानुषं गिलतीव । आचा० ३२१ ।
भग० १८७ । गृहपतिरत्न
।जं० प्र० २१९ ।
विज्ज-प्रैवेयक-ग्रीवा बन्धनम् । प्रश्न०१६ । ग्रैवेयं गृहपत्यवग्रहः-अवग्रहपञ्चके तृतीयो भेदः । आचा०
ग्रीवाभरणविशेषः । जं० प्र०१०५। ग्रीवात्राणं ग्रीवा१३४ । माण्डलिकावग्रहः । आव० १५६ ।
भरणं वा । जं० प्र० २१६ । अवेयक-कण्ठलम् । गृहिव्यापारः-गृहियोगः-प्रारम्भरूपः । दश० २३१ ।
औप० ५५ । ग्रैवेयं-ग्रीवाभरणम् । जीवा० २५६ । गृहशाला
। उत्त०६०५। गेविज्जगा-प्रैवेयकाः । प्रज्ञा० ६६ । गृहस्थो-भिक्षां प्रयच्छन्ती गृहस्थी । ओघ० १६२।। गेविज्जन-लोकपुरुषस्य ग्रीवास्थाने भवानि अवेयकानि । गृहस्थोपसम्पत्-उपसम्पतौ प्रथमो भेदः । आव० २६७ ।
ठाणा० १७६ । यत्पुनरवस्थाननिमित्तं गृहिणामनुज्ञापनं सा गृहस्थविषया।
गेविज्जा-वेया-देवावासास्तन्निवासिनो देवा अपि । उत्त० बृ० प्र० २२२ अ।
७०२ । गृहाचार:-गार्हस्थ्यं-आगारधर्मः । उत्त० ५७८ ।
गेवेज्ज-प्रैवेयक-ग्रीवाभरणम् । भग० १६३ । लोकपुरुगृहीतव्यः-निश्चेतव्यः । व्य० प्र० २०५ अ ।
षस्य ग्रीवाविभागे भवानि विमानानि । अनु० ६२ । गृहे-गृहलिगे। व्य० द्वि०२७ आ।
गेहं-गृहम् । उत्त० ३२० । गेंदुए-गेन्दुक:-पृष्पलम्बूसकः । जं० प्र० २७५।
गेहसंठिया-गेहस्येव वास्तुविद्योपनिबद्धस्य गृहस्यैव संस्थितं गेदुकदवरक:-
ठाणा० २८६ ।
संस्थानं यस्याः सा गेहसंस्थिता । सूर्य० ६६, ७० । गेंदुग। नि० चू० द्वि० ७१ आ।
हागारा-गेहाकाराः भवनत्वेनोपकारिणः । सम० १८ । गेज्जं-गा-यत्र स्वरसञ्चारेण गद्यं गीयते । जं०प्र० ३६ ।। गेहाकारा-नामद्रुमगणाः । जं० प्र० १०६ । ठाणा० गेण्हितुं-गृहीत्वा । आव० ८२७ ।
५१७ । गेद्धावरंखी-भोयणकाले परिवेसणाए इतो बाहित्ति | गेहागारो-गेहाकारः द्रुमविशेषः । जीवा० २६६ । गृहाभणितो ताहे गेखो इव रिखंतो भायणं उडेति । नि० कारः-षष्ठः कल्पवृक्षः । आव० १११ । चू० द्वि १०१ अ ।
गेहावणसंठिय-गृहयुक्त आपणो गृहापणो-वास्तुविद्या. गेधी-सदोसुवलद्धेवि अविरमो गेधी । नि० चू० द्वि० ।
प्रसिद्धस्तस्येव संस्थितं-संस्थानं यस्या सा गृहापणसंस्थिता ७१ आ।
सूर्य ६६ । गेयं-गन्धव्यो रीत्या बद्धं गानयोग्यम् । जं० प्र० २५६ । गेहावणाइ-गेहेषु आयतनानि आपतनानि वा उपभोगार्थ गोयत इति गेयं-तंतिसमं तालसमं वण्णसमं गहसमं मागमनानि । जं० प्र० ११६ । लयसमं च कव्वं । तु होइ गेयं पंचविहं गीयसन्नाए । गेहावणो-गृहयुक्त आपणो वास्तुविद्याप्रसिद्धः गृहापण: दश० ८७ । ठाणा० ३६७ ।
सूर्य० ६६ । गेरुअ-गैरिका-धातुः । दश० १७० ।
गेहि-गृद्धि:-अप्राप्तार्थाकाङ्क्षा । प्रश्न० ६७ । अप्राप्तस्ट ( ३७२ )
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248