Book Title: Alpaparichit Siddhantik Shabdakosha Part 2
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 161
________________ गुम्मा ] आचार्यश्रीआनन्दसागरसूरिसङ्कलित: [ गुलं गुल्मयितं-मूढम् । औप० ६४ । गुरुगतराग-गुरुतरक:-चतुर्मासपरिमाणः । व्य० प्र० गुम्मा-गुल्मा नाम ह्रस्वस्कन्धबहुकाण्डपत्रपुष्पकलोपेताः । | १८७ अ। जं० प्र०६८ । गुल्मा-पुष्करिणी नाम । जं० प्र० गुरुगती-भावप्रधानत्वानिशस्य गोरवेण ऊधिस्ति३६०। र्यग्गमनस्वभावेन या परमाण्वादीनां स्वभावतो गतिः सा गुम्मिय-गुल्मेन-समुदायेन चरन्तीति गौल्मिकाः । व्य गुरुगतिः । ठाणा० ४३४ । प्र० १३५ अ । गुल्म-स्थानं तद्रक्षपाला गुल्मिकाः । | गुरुगो-गुरुको नाम व्यवहारो मासो मासपरिमाणः । ओघ० ८० । स्थानक रक्षपाला: । ओघ० ८२ । व्य० प्र० १८७ अ । गुम्मी-शतपदी त्रीन्द्रियजन्तुविशेषः । उत्त० ६६६ ।। उत्त० ६६६ । । गुरुजणं-गुरुजन:-गुणस्थसुसाधुवर्गः । आव० ५१६ । -गुमगुमायमाना । आव. ५१४ ।। गुरुतप्पओ-गुरुतल्पक:-दुविनीतः । प्रश्न० ३६ । गुरु-स्वप्रयोजननिष्ठः । उत० ६३१ । पूज्यास्तीर्थकृद्गण | गुरुनि ओगविणयरहिया-गुरुषु मात्रादिषु नियोगेन-अवभृदादयः । उत्त० २३१ । यथावच्छास्त्राभिधायकाः । श्यतया यो विनयस्तेन रहिताः गुरुनियोगविनयरहिताः । उत्त० ६२२ । अधोगमनहेतुः । ठाणा० २६ । स्पर्शस्य भग० ३०८ । चतुर्थो भेदः । ४७३ । गुरूणां-मात्रादिकानां । जं० | गुरुनिग्गहो-गुरुनिग्रहः । आव० ८११ । प्र० १६६ । गुणाति शास्त्रार्थमिति गुरु:-धर्मोपदेशदाता। गुरुपरिओसगए-गुरुपरितोषगतः-गुरूपरितोषजातः । आव० ११६ । धर्मोपदेशकः । ज्ञाता० १२३ । पिता- | आव० २६६ । महादिलक्षणः । आव० ५१६ । आचार्यः । दश० ४५ । गुरुपरिभासिय-गुरून् परिभाषते विवदते गुरुपरिभाषिकः । सारोपेतम् । दश० २६३ । तीर्थकरादिः । पिण्ड० उत्त० ४३४ । ११४ । गृणन्ति तत्त्वमिति गुरवः-तीर्थकरगणधरादयः । | गुरुपरिसंस्थापनम् ।दश० २८४ । विशे० ३ । मातापितृधर्माचार्याः । ठाणा० ३६६ । गौर. गुरुपर्वक्रमलक्षणः केवलश्रद्धानुसारिणः प्रति । प्रज्ञा०२। वाहः। उत्त० ४४ । वैद्यः । बृ० द्वि० १४१ अ । गुरु:- गरुमहत्तरएहि-गुर्वो:-मातापित्रोमहत्तरा:-पू धर्माचार्यः । उत्त० १५२ । आचार्यः । 'बृ० तृ० ६५ गौरवार्हत्वेन गुरुवो महत्तराश्च वयसा वृद्धत्वाद्ये ते अ । धर्मज्ञो धर्मकर्ता च सदा धर्मप्रवर्तकः । सत्त्वे- गुरुमहत्तराः । ठाणा० ४६३ । भ्यो धर्मशास्त्रार्थदेशको गुरुरुच्यते । प्रज्ञा० १६३ । आय- गुरुयत्ता-गुरुकता-विस्तीर्णता । भग० २१५ । रियो । नि० चू० द्वि० १६४ अ । दीक्षाद्याचार्यः । गुरुलहुपज्जव-गुरुलघुद्रव्याणि-बादरस्कन्धद्रव्याणि औदाभग० ७२७ । चैत्यसाधुः । उपा० १३ । रिकवैक्रियाहारकतैजसरूपाणि तत्पर्यवाः । जं०प्र० १३० । गुरुअब्भुट्ठाणं-गुर्वभ्युत्थानम् । आव० ८५३ । गुरुलहफासपरिणामे- । सम० ४१ । गुरुअमुई-गुर्वमोची-निष्ठुरं निर्भत्सितोऽपि गुरुणाममोचन- | | गुरुवायणोवगयं-गुरुप्रदत्तया वाचनया उपगतं-प्राप्त शीलः । बृ० प्र० १२१ आ । गुरुवाचनोपगतं न तु कर्णाघाटकेन शिक्षितम् । अनु० १६ । गुरुई-गुर्वी-गुरुका । ज्ञाता० १५६ । गुरुविषयं-गुराविदं करणं गुरुकरणम् । आव० ४७१ । गुरुए-गुरुक:-भगवत्याः प्रथमशतके गुरुकविषयो नवम | गुरुसम्भारियत्ता-गुरोः सम्भारिकस्य च भावो गुरुउद्देशः । भग० ६ । सम्भारिकता गुरुता सम्भारिकता चेत्यर्थः । अतिप्रकर्षागुरुओ-गुरुकर्मा । सूत्र० १६७ । वस्था । भग० ४५६ । गुरुक-गुरुक:-षण्मासः । व्य० प्र० ६। ठाणा० १४५ । गुरूणां-आलोचनार्हाणामाचार्यादीनाम् । उत्त० २३३ । वृ० प्र० ४६ अ । गुर्जर:-देशविशेषः । अनु० १३६ । गुरुकुलं-गुरोः कुलं गुरुकुलं-गुरुसान्निध्यम् । आचा०२०३।। गुलं-गुडम् । अनु० १५४ । गुल्म-लतासमूहः । भग० ( ३७० ). Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248