Book Title: Alpaparichit Siddhantik Shabdakosha Part 2
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
गुणततिला ]
- आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
[ गुणा
गुणम
भग० ११२ ।
जनवान् । आचा० ५३ ।
गुणश्रेणिरचना
। भग० १८ । गुणतत्तिला-गुणग्राहका । नंदी० ६४ ।
गुणसंकर-गुणसमुदायरूपः । ज्ञाता० १६८ । गुणदेशः-गुणोद्देशा । प्रश्न० १०२ ।
गुणसङक्रमः
। उत्त० ५८० । गुणना-परावर्तना । बृ० प्र० २३३ अ ।
गुणसमिय-गुणयुक्तोऽप्रमत्ततया यतिः गुणसमितः। आचा० गुणनिकाकाले
। ठाणा० २५७ । २१७ । गुणनिप्फन्नं-गुणनिष्पन्नम् । ज्ञाता० ४१ ।
गुणसमृद्ध-महाबलराजधानी । पिण्ड० ४७ । गुणनी
।नंदी० १६६ । गुणसागरः-गोचरविषयोपयुक्ततायां गुणचन्द्रपुत्रः । पिण्ड. गुणभावणा-गुणभावना । आव० ४८४ । गुणभूई-गुणभूतिः- अचिन्त्या गुणसम्पत् । आव ० २३७ ।
गुणसिद्धी-गुणसिद्धिः--अन्वर्थसम्बन्धः । दश० ७१ । गुणभूतत्वम्
। दश० ५७ । गुणसिल-गुणशिलं राजगृहे चैत्यविशेषः । उत्त० १५८ । -गुणमहान-उपशमकः । आव० ८३ ।
उपा० ४८ । विपा० ८६ । गुणशिलं राजगृहनगरे गुणमित्रः-आधाकर्मण अभोज्यतायां उग्रतेजसः पुत्रः ।
चैत्यम् । भग० ६, ३२३, ३७६, ५०२, ७३६, ७५० । पिण्ड ० ७१ ।
ज्ञाता० ३६ । आव० ३२५ । अनुत्त० १७७ । अन्त० गुणयारो-गुणकारः । सूर्य ० ११४ ।
१८ । गणशिल:-वर्धमानस्यामिनः समवसरणस्थानम् । गुणरयणं-गुणरत्नं तपःकर्मः । अनु० १ । गुणरत्नसंवत्स
उद्यानविशेष: । व्य० प्र० १७४ अ । राभिधस्तपोविशेषः, तपोविशेषः । अन्त० ३, १८ । गुणसिलयं-राजगृहे चैत्यम् । आव० ३१४ । गुणरयणचच्चिका-गुणरत्नचाकचिक्या:-गुणरत्नमण्डिताः।
गुणसिला-गुणशिला-स्कन्दकचरित्ते राजगृहनगरे चैत्यम् । चउ० । गुणरयणसंवच्छर-गुणानां-निर्जराविशेषाणां रचनं- गुणसेढीयं-गुणश्रेणी--क्षपणोपक्रमविशेषरूपा । सामान्यतः करणं संवत्सरेण सत्रिभागवर्षेण यस्मिस्तपसि तद् गुण- किल कर्मबह्वल्पमल्पतरमल्पतमं चेत्येवं निर्जरणाय रचरचनसंवत्सरम्, गुणा एव वा रत्नानि यत्र स तथा यति,यदा तु परिणामविशेषात् तत्र तथैव रचिते कालन्तरगुणरत्नः संवत्सरो यत्र तद् गुणरत्नसंवत्सरं तपः ।। वेद्यमल्पं बहू बहुतरं बहुतमं चेत्येवं निर्जरणाय तदा सा भग० १२५ । ज्ञाता० ७३ ।
गुणभेणीत्युच्यते । औप० ११३ । गुणवंतो-गुणवन्तः-पिण्डविशुद्धयाधुत्तरगुणोपेताः। आचा० गुणसेन-गोचरविषयोपयुक्ततायां सागरदत्तष्ठिपुत्रः । ३५० ।
पिण्ड० ७८ । गुणवती-गुणचन्द्रस्य राज्ञी । पिण्ड० ४६ ।। गुणस्थानक
। ठाणा० ५३ ॥ गुणविरियं-जं ओसहीण तितकडुयकसायअंबिलमहुर- गुणा-सौभाग्यादयः,अथवा लक्षणव्यञ्जनयोर्ये गुणाः।ठाणा. गुणताए रोगावणयणसामत्थं एतं गुणविरियं । नि० चू० | ४६१ । चारित्रविशेषरूपाः । सम० ४६ । शेषमूलगुणाः प्र० १६ अ ।
उत्तरगुणाश्च । सम० १२७ । ज्ञानादयः । सम० १२४ । गुणवत-गुणवत:-दिग्वतोपभोगपरिभोगव्रतलक्षणः । प्रभावाः । सम० १२५ । साधनभूता उपकारकाः । ठाणा० २३६ ।
उत्त० ४१६ । पिण्डविशुद्धचादयः । उत्त० ५६७ । गुणशतकलितः-प्रश्नयादिगुणोपेतः सूरिः । आचा० ३ ।। विपा० ४५ । सन्तः मुनयः पदार्था वा । आव० ७६०॥ गुणशेखरः-गोचरविषयोपयुक्ततायां सागरदत्तभेष्ठिपुत्रः । रसादिकाः संयममुणा वा । आव० ८५० । कार्याणि । पिण्ड० ७८ ।
प्रश्न० ७४ । शुक्लादयः । विशे ३५६ । गुणवतानि । गुणश्रेणिः
। प्रशा० ६०८ ।। सम०१२० । भग० ३६८ । महद्धिप्राप्त्यादयः शकन्ध्वा.
(३६८)
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248