Book Title: Alpaparichit Siddhantik Shabdakosha Part 2
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 158
________________ गुण ] गोपितम् । ज्ञाता ० १२ । गुह्यं गोपनीयत्वात्, अब्रह्मणस्य चतुर्विंशतितमं नाम । प्रभ० ६६ । गुह्यः - बहिनाप्रकाशनीयः । राज० ११६ । गुह्यं लज्जनीयव्यवहारगोपनम् । भग० ७३६ । गुज्झक्खिणी - स्वामिनी । बृ० तृ० १७१ आ । गुज्भगं - गुह्यकम् । ओघ० १६० । गुज्झगा - गुह्यकः भवनवासिनः । दश० २४६ । गुज्भगो-गुह्यकः - देवः | आव० ६३४ | देवविशेषः । पिण्ड १३१ । वैमानिकः । आव० ८१३ । गुज्झदेसो- गुह्यदेशः । जीवा० २७० । गुज्झाणुचरिअ - गुह्यानुचरितं सुरसेवितमित्यर्थः । दश० २२३ । अल्पपरिचित सैद्धान्तिक शब्दकोषः, भा० २ गुटु-स्तम्बः । उपा० २२ । गुट्टी-गोष्ठी - दत्तवासुदेव निदानकारणम् । आव ० १६३ टी । गुडधाना। ठाणा० ११८ । सूर्य ० २६३ । गुडपटक| सूर्य० २९३ । गुडसत्थं - गुड शस्त्रं- नगरविशेषः । आव० ४११ । गुडा - तनुत्राणविशेषः । प्रश्न० ४७ । महाँस्तनुत्राणविशेषः । विपा० ४६ । गुडियागुडेणं । नि० चू० प्र० ३ आ । । नि० चू० प्र० ३४८ आ । गुण-गुण्यते - भिद्यते विशेष्यतेऽनेन द्रव्यमिति गुणः । आचा० ६६ | आत्मा वा शब्दाद्युपयोगानन्यत्वाद् गुणः । आचा० ६६ । रसना । आचा० ३६३ | स्वभावः- यथोपयोगस्वभावः । सम० ११२ । गुणशब्दोंऽशपर्यार्यः । अनु० १११ । ज्ञानादिः रूपादिश्च । अनु० १०५ । ज्ञानम् । उत्त० ७० । आचा० ८० । अनु० २६६ । प्रशस्तता । ज्ञाता० १२ । कटिसूत्रम् । ज्ञाता० ३५ । कान्तिलक्षणः । ज्ञाता० ३५ । क्षान्त्यादिः । आव० ४६ । विविधार्थसंवादनलक्षणः । सम० १२४ । उत्तरगुणो भावनादि - रूपः । प्रज्ञा० ३६६ । स्वाध्यायध्यानादिः । आव० २६५ । कडीसुतयं । नि० चू० प्र० २५४ आ । निरवद्यानुष्ठानरूपः । आचा० ३३ । सौभाग्यादिकः । भग० ११६ । गुणः - गुणव्रतम् । भग० १३६ । प्रियभाषित्वादिः । ज्ञाता० ४३ । सौन्दर्यादिः । ज्ञाता० Jain Education International 2010_05 [ गुणट्टीए २२० । संयमगुणः । भग० १३६ । कार्यं दाक्षिण्यादिः । भग० १४८ । दर्शनज्ञाने । विशे० २ । निर्जराविशेषः । ज्ञाता० ७३ । गुणः - शब्दादिकः । आचा० ६२ । गुण:ज्ञानादिः । सूर्य० ५ । अनन्तगमपर्यायवत्त्वमुच्चारणं वा । सूत्र० ७ । मूलोत्तरगुणभूतः । सूत्र० ४०० । उपकारः । प्रश्न० ३६ । गुणव्रतम् । औप० ८२ । सहवर्त्ती । औप० ११७ । पर्यायः विशेषः धर्मश्च । प्रज्ञा० १७६ । रक्तसूत्ररूपः । जीवा० २०५ । क्षान्त्यादिः । जीवा ० २७४ । सुरूपादिः । आव० ५८५ । प्रशस्तत्वम् । प्रश्न० ७४ । वर्णादिः सहभावी धर्म एव । प्रश्न० ११७ ॥ ऐहिकामुष्मिकोपकाराः । प्रश्न १२३ । निर्विभागो भागः । जं० प्र० १२६ । धर्म्मः । ठाणा० ३३४ । गुणाः-संयमगुणाः । निरय० २ । गुण्यन्ते संख्यायन्त इति गुणा:पिण्डविशुद्धाद्युत्तरगुणरूपाः । विशे० २ । गुणाःरूपादयः । उत्त० ५५७ । गुणं गुणव्रतम् । भग० ३२३ । गुणओ - गुणतः - कार्यतः - कार्य माश्रित्येत्यर्थः । ठाणा ०३३३। गुणकरणं - गुणानां करणं गुणकरणं, गुणानां कृतिः । आव० ४६६ । तपकरणं - अनशनादि संयमकरणं च पश्चाश्रविरमणादि गुणकरणमुच्यते । उत्त० २०५ । गुणकरो - गुणकरः - गुणाः - ज्ञानादयस्तत्करणशीलः, भावकरविशेषः । आव० ४६६ । । आचा० ५५ । गुणकल्पनागुणकारोत्ति - गुणकारस्तेन यत्सङ्ख्यानं तत्तथैवोच्यते । तच्च प्रत्युपन्नमिति लोकरूढम् अथवा यावतः कुतोऽपि तावत एव गुणकराद्यादृच्छिकादित्यर्थः । ठाणा० ४६७ ॥ गुणचंद - गुणचन्द्रः - चन्दावतंसकराज्ञः प्रियदर्शनाराज्यो ज्येष्ठः पुत्रः । आव ० ३६६ | आधाकर्मानुमोदनायां श्रीनिलयनगरे राजा । पिण्ड० ४६ । आधाकर्मपरिभोगे शतमुखपरे श्रेष्ठी । पिण्ड० ७४ । गोचरविषयोपयुक्ततायां सागरदत्तश्रेष्ठिपुत्रः । पिण्ड० ७८ । उत्कृष्टमालापहृतविवरणे साधुः । पिण्ड० १०६ । मानपिण्डोदाहरणे क्षुल्लकः । पिण्ड० १३४ । प्रज्ञा० ४४१ । गुणचूड: - गोचरविषयोपयुक्ततायां सागरदत्तश्रेष्ठीपुत्रः । पिण्ड० ७८ । गुणट्ठीए - गुणार्थी - रन्धनपचनप्रक्रम्शातापनाद्यग्निगुणप्रयो( ३६७ ) For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248