Book Title: Alpaparichit Siddhantik Shabdakosha Part 2
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
गिल्ली ]
हस्तिन उपरि कोल्लररूपा या मानुषं गिलतीव । अनु० १५६ । जीवा० २८१ । पुरुषद्वयोत्क्षिता डोलिका । जं० प्र० १२३ ।
गिल्ली - पुरुषद्वयोक्षिता झोल्लिका । सूत्र० ३३० । भग०
अल्पपरिचित सैद्धान्तिकशब्दकोषः, भा० २
२३७ ।
गिल्लीओ - हस्तिन् उपरि कोल्लराकाराः । भग० ५४७ ॥ हिंतरं - हिं चेव अंतरं गिहं । दश० चू० ५१ | गिहंत र निसिज्जा - गृहान्तरनिषद्या - गृहमेव गृहान्तरं गृहयोर्वा अपान्तरालं तत्रोपवेशनम् । दश ११७ । गिह- गृहं - पाशकल्पाः पुत्रकलत्रादयः । दश० २७३ | गृहंशरणं, लयनम् । जीवा० २६६ । सकुडुंगिहं । नि० ० प्र० २६५ अ । वणरायमंडियं भवणं तं चेव वणविवज्जियं गिहं । नि० चू० द्वि० ७० अ । गृहअस्मद्गृहकल्पम् । जीवा० २७९ । गृहं - अपवरकादिमात्रम् 1 ठाणा० २९४ | अवस्थितप्रासादरूपम् । उत्त० ३८६ । गृहं सामान्यवेश्म । उत्त० ३०८ ।
दश० २३६ । सकलत्रः । दश० २६० ।
गिहिचेतियं-पडिमा । नि० चू० द्वि० ६६ आ । गिहिजोग - गृहियोग:- गृहसम्बन्धं तद्वालग्रहणादिरूपः गृहिव्यापारो वा प्रारम्भरूपः । दश० २३१ । गिहीहि समं जोगं - संसग्गि, गिहिकम्मं जोगो वा । दश० चू० १२२ ।
गिहिणि सेज्जा - पलियंकादी । नि० ० द्वि० ६५ अ । गिहिधम्म - गृहस्थधर्म एव श्रेयानित्याभिसंधाय तद्यथोक्तचारिणो गृहिधर्म्माः । अनु० २५ । गृहिधर्म एव श्रेयानित्यभिसन्धेर्देवातिथिदानादिरूपगृहस्थधर्मानुगताः । औप० । गृहिधर्मा - गृहस्थधर्म एव श्रेयानित्यभिसन्धाय तद्यथोक्तकारी । ज्ञाता० १६५ । गिहिधम्मचितएगिहिभायणं - गृहिभाजनं स्थाल्यादिः गिहिमत्तो- घंटीकरगादि । नि० गृहिमा - गृहस्थभाजनम् । दश० ११७ |
। ज्ञाता० १६५ ।
। सम० ३६ । ० द्वि ६४ आ ।
गिहकम्म- गृहनिष्पत्त्यर्थं कर्म गहकर्म इष्टकामृदानयानादि । | गिही- गृद्धिः - अभिष्वङ्गलक्षणा । आव० ६५८ | अधाभद्रकः । नि० चू० प्र० १४७ अ ।
उत्त० ६६५ ।
गिहत्थ- गहस्थः- गृहलिंगे तिष्ठतीति गहस्थः । व्य० द्वि० गिहेलुगं - गिहेलुक :- उम्बरः । आचा० ३९७ |
२७ आ ।
गीअं - गीतिका - पूर्वार्द्धसदृशाऽपरार्धलक्षणा आर्या । जं० प्र० १३८ ।
गिहत्थ संसद्वं - गृहस्थसंसृष्टम् । आव० ८५४ ।
गिहदुवारं - अग्गदारं पावेसितं तं गिहदुवारं भण्णति । गीइयं
नि० चू० प्र० १६२ अ ।
हिमुहं - अग्गिमालिदयो छद्दारुअलिंदो एते दो वि गिहमुहं । नि० चू० प्र० १६२ अ । गिहas - गृहपतिः धनाभिप: । आव ० २९४ | गृहपतिः अवग्रहे तृतीयो भेदः । आचा० ४०२ | गृहपतिः - सामान्यमण्डलाधिपतिः । बृ० प्र० १०८ अ । गिहवती - शय्यादाता | ठाणा० ३४० । गिहवास - गृहमेव वा पारवश्यहेतुतया पाशः गृहपाशः । उत्त० ६६४ । गृहवासं - गृहावस्थानम् । उत्त० ६६४ । गिहापत्तणं - गृहेष्वागमनं गृहापतनम् । जीवा० ३४४ । गिहाययणं - गृहेषु तेषामायातनं गमनं गृहायतनम् । जीवा० २७६ । गिहि- गृही - भद्रक: । ओघ० ५७, १०५ । असंयतः ।
Jain Education International 2010_05
[ गीयजसे
। ज्ञाता० ३८ ।
गोई - गीतेन सूत्रेण केवलेन सम्यक् पठितेन गीतमस्यास्तीति गीति । वृ० प्र० ११२ अ । गीतजसे। ठाणा ० ४०६ । गीतत्थो - गृहीतार्थ: । नि० चू० प्र० ७६ आ । गीतयशसः - गन्धर्व भेदविशेषः । प्रज्ञा० ७० । गीतरतयः - गन्धर्व भेदविशेषः । प्रज्ञा० ७० । गीतरती - गन्धर्वेन्द्रः । उत्त० ४२५ । ठाणा० ८५ । गीतिया - गीतिका - गानविशेषः । आ० ५५७ । गीय गीतं - स्वरग्रामानुगतगीतिकानिबद्धम् शब्दितम् । उत्त० २८७ । गीतं - गानमात्रम् । भग० ३२३ । ज्ञाता० ३८ । रागगीत्यादिकम् । जं० प्र० ३६ । गोयज से - गीतयशः - उत्तरनिकाये अष्टमो व्यन्तरेन्द्रः । भग० १५८ । ठाणा० ८५ ।
( ३६५ )
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248