Book Title: Alpaparichit Siddhantik Shabdakosha Part 2
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 154
________________ गाहावइरयण ] अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० २ गिम्ह गाहावइरयण-गृहपतिरत्नं-कौटुम्बिकरत्नम् । जं० प्र० | गिणिभमेत्तं-उदाहरणं । नि० चू० प्र० २६६ आ । २४३ । गिण्हमाणे-बाह्यादावङ्गे गृहन् । ठाणा० ३२७ । गृहन्गाहावई-गृहपतिः-माण्डलिको राजा । भग० ७०० ।। ग्रीवादाववलम्बयन् । ठाणा० ३५३ । गृहस्थः । पिण्ड० ४ । गृहपतिः । आचा० ३३५ । गिण्हित्तए-ग्रहीतुं-आदातुं विधातुमित्यर्थः । ज्ञाता० गृहस्य पतिः-गृहपतिः, सामान्यतः प्राकृतपुरुषः । सूत्र० ३६४ । ग्राहा:-तन्तुनामानो जलचरा महाकायाः सन्त्य- गिव्हियन्वे-गृह्यते-उपादीयते कार्याथिभिरिति ग्रहीतव्यः स्यामिति ग्राहावती महानदी । जं० प्र० ३४६ । कार्यसाधक इति । उत्त० ६८ । गाहावतिरयणे-गृहपतिः-कोष्ठागारनियुक्तः । ठाणा० | गिद्ध-गृध्रः-पक्षिविशेषः, गृद्धो वा मांसलुब्धः शृगालादि। . ३६८ । भग० १२० । गृद्धः-प्राप्ताहारे आसक्तोऽतृप्तत्वेन वा गाहाविया-कृष्टा । आव० ६८७ । तदाकाङ्क्षावान् । भग० ६५० । विशेषाकाङ्क्षावान् । गाहासोलसग-गाथाषोडशकादीनि स्थितिसूत्रेभ्य आरा- भग० २६२। आकाङ्क्षावान् । ज्ञाता० ८५ । मूर्छितः । त्सप्त सूत्राणि, तत्र सूत्रकृताङ्गस्य प्रथमश्रुतस्कन्धे षोडशा- विपा० ३८ । मूच्छितः, कांक्षावान् । आव० ५८७ । ध्ययनानि तेषां च गाथाभिधानं षोडशमिति गाथाभि- गृद्धं-प्राप्तातृप्तिः । ठाणा० १४५ । धानमध्ययनं षोडशं येषां तानि गाथाषोडशकानि । सम० गिद्धपट-गृध्रः स्पृष्टं-स्पर्शनं यस्मिस्तद् गृध्रस्पृष्टं, यदिवा ३२ । गाथाषोडशक:-गाथाख्यं षोडशमध्ययनं यस्मिन् । गृध्राणां भक्ष्यं पृष्ठमुपलक्षणत्वादुदरादि च तद्भक्ष्यकरिश्रुतस्कन्धे सः, सूत्रकृताङ्गस्याद्यः श्रुतस्कन्धः । सूत्र०८। करभादिशरीरानुप्रवेशेन महासत्त्वस्य मुमूर्षोर्यस्मिस्तत् गाहासोलसमे-प्राक्तनपञ्चदशाध्ययनार्थस्य गानागाथा, | गृध्रप्रष्ठम् । ठाणा० ६३ । सूत्रकृताङ्गस्य षोडशमध्ययननाम । सम० ३१ । गिद्धपट्टठाण-गृध्रपृष्ठस्थानानि-यत्र मुमूर्षवो गृध्रादिभक्षगाहिति-प्रज्ञापयन्ति । बृ० द्वि० १६४ आ। णार्थ-रुधिरादिदिग्धदेहा निपत्यासते । आत्रा० ४११ । जंति-ग्राह्यन्ते । आव० १०१ । गिद्धपिट्ठ-गार्द्धपृष्ठं-अपरमांसादिहृदयन्यासाद् गृद्धादिनागाहिति-ग्राहयति । आव० ३४३ ।। ऽऽत्मव्यापादनम् । आचा० २६० । गृधः स्पृष्टं-स्पर्शनं -ग्राहिका-अक्लेशेनार्थबोधिका । औप० ७८ । यस्मिस्तत् गृध्रस्पृष्टम्, यदिवा प्रधाणां भक्ष्यं पृष्ठमुपगाहोकया-गाथीकृताः-पिण्डीकृताः। सूत्र० २६२। लक्षणत्वादुदरादि च मर्तुर्यस्मिस्तद् गृध्रपृष्ठम् । उत्त० गाहेंति-भावयंति । नि० चू० प्र० ३३८ आ । गाहेहिति-प्राहयिष्यन्ति-प्रापयिष्यन्ति स्थलेषु स्थापयिष्य- | गिद्धपिट्ठमरणं-गृध्रपृष्ठमरणं, मरणस्य चतुर्दशो भेदः । व्यन्तीत्यर्थः । भग ३०६ । सम० ३३ । उत्त० २३० । । गिज्झति-गृध्यन्ति प्राप्तस्यासन्तोषेणाप्राप्तस्यापरापरस्या- | गिद्धाइभक्खणं-गृद्धाः प्रतीतास्ते आदिर्येषां शकुनिकाशिकाक्षानन्तो भवन्तीति । ठाणा० २६३ । | वादिनां तैर्भक्षणम् गम्यमानत्वादात्मनः तदनिवारणादिना गिज्भ-गृद्धः-प्रतिबद्धः । दश० २६८ । तद्भक्ष्यकरिकरभादिशरीरानु प्रवेशेन च गृध्रादिभक्षणम्। गिज्झवओ-ग्राह्यवाक्यः । आदेयवाक्यः । आव० २३६ । । उत्त० २३४ । । गिज्झह-गृध्यत-गृद्धि प्राप्तभोगेष्वतृप्तिलक्षणां कुरुत । गिद्धापिट्ठ-गृध्रस्पृष्टं गृध्रुः स्पर्शनं कडेवराणां मध्ये निपत्य ज्ञाता० १४६ । गृधेरात्मनो भक्षणमित्यर्थः । ज्ञाता० २०५ । गिझियन्वं-द्धितव्यं-अप्राप्तेष्वाकाङ्क्षाकार्या। प्रश्न गिद्धि-गृद्धिः-गाद्धयं ममत्वं वा । सूत्र० १७१ । १५६ । गिद्धी-गृद्धिः-अभिकाङ्क्षा । ठाणा० ४४७ । गिझु-ग्राह्यः-संवेवः । उत्त० ४०२ । गिम्ह-ग्रीष्मः-उष्णकालः । ओघ० २१२ । ग्रीष्म:( ३६३ ) - २३४ । Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248