Book Title: Alpaparichit Siddhantik Shabdakosha Part 2
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 152
________________ गामधाए ] अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० २ [गारत्थियवयण कण्टकाः ग्रामकण्टका:-प्रतिकूलशब्दादयः । उत्त० ११२ । एक ग्रामालघुपश्चाद् भावाभ्यां ग्रामोऽणुग्रामः । ठाणा० ग्रामकण्टका:-नीचजनरूक्षालापाः । आचा० ३११ । ३१० । मासकप्पो जत्थ कतो ततो जं गम्मइ तं गामघाए । ज्ञाता० २३६ । गामाणुगामं । नि० चू० प्र० १६१ अ । ग्रामानुग्रामम् । गामघाय-ग्रामघातः । सूत्र० ३०६ । __ आव० १४२ । गामतेणो-गामतो हरंतो गामतेणो । नि० चू० द्वि० गामाणुगामो-मासकप्पविहारगामाओ गच्छतो अण्णो ३८ आ। अणुकूलो गामो गामाणुगामो । नि० चू० प्र० २१६ अ। गामथेरा-ये ग्रामनगरराष्ट्रेषु व्यवस्थाकारिणो बुद्धिमन्त गामायं-ग्रामाकं नाम सन्निवेशः । आव० २०८ । आदेयाः प्रभविष्णवस्ते तत्स्थविराः । ठाणा० ५१६ । गामायारा-ग्राम्याचाराः-विषयाः । आव० १३४ । गामधम्म-ग्रामधर्म:-विषयोपभोगगतो व्यापारः । आचा० गामिए-ग्राममहत्तरः । नि० चू० प्र० १४१ आ । ३३१ । ग्रामा-जनपदाश्रयास्तेषां तेषु वा धर्मः समा-गामिया-ग्रामिका:-ग्रामधर्माश्रिताः । आचा० ३०८ । चारो-व्यवस्थेति ग्रामधर्मः, अथवा ग्राम:-इन्द्रियग्रामो गामिलय-ग्रामेयकः । आव० ४३५, । रूढेस्तद्धर्मो-विषयाभिलाषः । ठाणा० ५१५ । ग्राम- गामील्लए-ग्रामेयकः । आव० ५५४ । धर्म:-प्रतिग्रामं भिन्नः । दश० २२। गामेयगा-ग्रामेयकाः । उत्त० २६३ । गामधम्मतित्ति-ग्रामधर्माः-शब्दादयः कामगुणास्तेषां गामेल्लग-ग्रामेयक:-ग्रामवास्तव्यः । दश० ५६ । आव० तप्तिः-गवेषणं पालनं वा ग्रामधर्मतप्तिः, अब्रह्मणोऽष्टा- १०३ । दशं नाम । प्रश्न० ६६ ।। गामेल्लगत्तणं-ग्रामेयकत्वम् । आव० ७२१ । गामधम्मा-ग्रामा:-इन्द्रियग्रामास्तेषां धर्मा:-स्वभवा यथा -ग्रामवासीजनः । ओघ० ४६ । स्वविषयेषु प्रवर्तनं ग्रामधम्माः । आचा० २१८ । ग्राम पारद्धो-ग्रामेयकप्रारब्धः । आव० ३५१ । धर्मा:-विषयाः । आचा० २७६ । गाय-गात्रं-ईषादि । जीवा० २३१ । कायः । दश० गापिंडोलगं-ग्रामपिण्डोलक:-भिक्षयोदरभरणार्थं ग्राम- ११७ । कायः-चिलातदेशनिवासीम्लेच्छविशेषः । प्रश्न माश्रितः तुन्दपरिमृजो द्रमकः । आचा० ३१४ । । १४ । गामभोइओ-ग्रामभोजिकः । आव० ३५५ । गायकम्म-गात्रकर्म-हस्तादिगावचम्पनरूपमङ्गपरिकर्म । गाममहो-गामे महा गाममहो यात्री इत्यर्थः । नि० चू० | प्रश्न० १३७ । द्वि० ७० आ । | गायगंठिमेय-गात्रानु-मनुष्यशरीरावयवविशेषान् कट्यादेः गाममारी-ग्राममारी । भन० १९७ । सकाशाद् अन्थिकार्षापणादिपोट्टलिका भिदन्ति-आच्छिगामरटुमयहरो-ग्रामराष्ट्रमहत्तरः । आव० ७३८ । न्दन्तीति गात्रग्रन्थिभेदाः । ज्ञाता० २। गामरोग-ग्रामरोगः । भग० १९७ । गायदोहं-जत्थ गाआ डझंति तं गायदाहं भण्णति । गामवधोगामस्स वधो गामवधो ग्रामघातेत्यर्थः । नि० । नि० चू० प्र० १६२ आ। चू० द्वि० ७० आ । गायाई-गात्राणि भरतशरीरावयवाः । जं० प्र० २७५ । गामवाह-ग्रामवाहः । भग० १६६ । गारं-अगारं गेहम् । ठाणा० ३७१ । . गामा-ग्रामा:-वृत्त्यावृत्ताः कराणां गम्या वा। जं० प्र० गारत्थ-गृहस्थः-गृहधर्मवान् । दश० १० । १२१ । ग्रामादीनां च जीवाजीवता प्रतीतैव, तत्र | गारत्था-गिहत्था । नि० चू० प्र० ४६ आ। करादिगम्या ग्रामाः । ठाणा० ८६ । गारथिए-गृहस्था:-पिण्डोपजीविनो धिग्जातिप्रभृतयः । गामाणुगाम-एकस्माद् ग्रामादवधिभूतादुत्तरप्रामाणामन- आचा० ३२४ । तिक्रमो ग्रामानुप्रामं ग्रामपरम्परा । ठाणा० ३१ । गारत्थियवयण-अगारं-गेहं तवृत्तयो अगारस्थिता-गृहिणः ( अल्प० ४६ ) (३६१) Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248