Book Title: Alpaparichit Siddhantik Shabdakosha Part 2
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 153
________________ गारव ] आचार्यश्रीआनन्दसागरसूरिसङ्कलितः [ गाहावइदीवे तेषां-यत्तदगारस्थितवचनम् । ठाणा० ३७० । | गाहगसुद्धं-ग्राहकशुद्धं-यत्र ग्रहीता चारित्रगुणयुक्तः । गारव-गौरवं-आदरः । प्रश्न. ३५ । गौरव-यद्गौरव- विपा० ६२ । निमित्तं वन्दते तत्, कृतिकर्मणि चतुर्दशो दोषः । आव० | गाहण-ग्राह्यते शिष्य एतदिति बाहुलकात् कर्मण्यनट ५४४ । गुरोर्भावः गौरवः । आव० ५७६ । गौरवः । ग्राहणं-आचारादिसूत्रं आसेवना। व्य० प्र० २२६ अ । गमनपर्यायः । ठाणा० ४५३ । लब्धिमाहात्म्यम् । बृ० गाहवतीओ-सुकच्छमहाकच्छविजयोविभागकारिणी नदी। द्वि० २६० । परिवारधिधर्मकथाद्यष्टप्रकारोऽभिमानः । ठाणा० ८० । व्य० प्र० २५७ । गौरवः गर्वः । ठाणा० ४६६ । गाहा-गाथा-प्राक्तनपञ्चदशाध्ययनार्थस्य गानाद् गाथा, गारवा-गौरवाणि-ऋद्धिरससातगौरवरूपाणि । प्रश्न गाथा वा तत्प्रतिष्ठाभूतत्वादिति मेरनामसूत्रे गाथा श्लोकश्च । सम० ३२ । गीयत इति गाथा, सा चेहागारबिए-गर्वेण लब्धिसम्पन्नोऽहमितिकृत्वा एकाकी र्थाद्धर्माभिधायिनी सत्र पद्धतिः । उत्त० ३५५ । गीयतेभवति । ओघ० १५० । शब्द्यते स्वपरसमयस्वरूपमस्यामिति गाथा सूत्रकृताङ्गस्य गारी-अगारी । ओघ० ९९ षोडशमध्ययनम् । उत्त० ६१४ । गाहा-घरं गिहं वा । गालणं-गालनं-छाणनम् । प्रश्न० २५ । घनमसृणवस्त्रा- व्य० द्वि० २८३ अ । गाहा गेहं तत्र ऋतौ-ऋतुबद्धे न्तेिन गालनम् । आचा० ४२ । काले वर्षाकाले वा पर्युषितः । व्य० द्वि० २८३ अ । गालणा-यरूपायर्गों द्रवीभूय क्षरति । विपा० ४२ । गाथा-सूत्रकृताङ्गाद्यश्रुतस्कंधे षोडशमध्ययनम् । आव० गालियदहियस्स-गालितस्य दनः । आव० ६२४ । ६५१ । गृह्णन्ति ग्राहाः जलचरविशेषाः । उत्त० ६६६ । गालेमाणे-गालयन्-अतिवाहयन् । भग० ४६२ । गाथा-सूत्रकृताङ्गस्य षोडशमध्ययनम् । उत्त० ६१४ । गालो-वेगलो । नि० चू० द्वि० ६८ आ । संस्कृतेतरभाषानिबद्धा आर्या । जं० प्र० १३७ । प्रतिष्ठा गाव-बलीवर्दसुरभयः । प्रश्न० ३७ । निश्चितिश्च । आव० ८०४ । गीयत इति गाथा-छन्दोगाविकुविय-गोगवेषकः । भर० । विशेषरूपा । उत्त० ३३४ । गृहम् । बृ० द्वि० ८६ गाविमग्गो-गोमार्गः । आव० ४१६ । अ । ग्राहा:-जलचरपञ्चेन्द्रियतिर्यग्योनिकायां तृतीयो गावी-गो-त्रिपृष्ठवासुदेवनिदानकारणम् । आव० १६३टी.। भेदः । प्रज्ञा० ४३ । विक्षिप्ताः सन्त एकत्रमीलिता गासं-प्रासं-कवलम् । उत्त० ११७ । . अर्था यस्यां सा गाथा, अथवा सामुद्रेण छन्दसा वा निबद्धा गासषणा । आचा० २८३ । वा गाथा । गीयते-पठ्यते मधुराक्षरप्रवृत्त्या गायन्ति गाह-गाथा । आव० ७६३ । ज्ञाता०३८ । महान् । वा तामिति गाथा । सूत्र. २६२ ।। निर्बन्धः । बृ० द्वि० २१ अ । ग्राहः-जलजन्तुविशेषः । गाहावइ-गृहपतिः-गृहस्वामी । ६० द्वि० ८६ अ । गृहप्रभ० ७ । ग्राहः-स्थूलदेहो जलजन्तुविशेषः । आव० पतिः-गृही । भग० २२८ । गृहपतिः-ऋद्धिमद्विशेषः । ८१६ । उपा० १ । गृहपतयः-कुटुम्बनायकाः । भग० ५०२ । गाहग-ग्राहक आचार्यः, ग्राहयतीति ग्राहकः, ग्राहको | गाहाबइकरंडग-गृहपतिकरण्डकः-श्रीमत्कौटुम्बिककरण्डनाम शिष्यः गृहातीति ग्राहकः । व्य० प्र० २५७ अ । कः । ठाणा० २७२ । ग्राहक-प्रतिपाद्यस्य विवक्षितार्थप्रतीतिजनकम् । प्रभ० | गाहावइकुंडे-गाहावत्या अन्तरनद्याः कुण्डं-प्रभवस्थानं १२० । ग्राहक:-शिक्षयिता गुरुः । उत्त० १४५ । गुरुः । पाहावतीकुण्डनाम कुण्डम् । जं० प्र० ३४५ । आव० ३४१ । गाहावइकुलं-गृहपतिकुलं-पाटकं रथ्यां ग्रामादिकं वा । गाहणगिरा-पाहयतीति वाहिका, ग्राहिका चासो गीश्च | आचा० ३३७ । गृहपतिकुलं-गृहिगुहम् । भग० ३७४ । ग्राहकगीः । आव० २३७ । | गाहावइदीवे-प्राहावतीद्वीपः । जं० प्र० ३४६ । (३६२) Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org.

Loading...

Page Navigation
1 ... 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248